Book Title: Dravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Author(s): Yashovijay
Publisher: Shreyaskar Andheri Gujarati Jain Sangh
View full book text ________________
•
परिशिष्ट-१३
२७७२
पृष्ठ
विषय
.८३० नित्यानित्यपदार्थस्थापनम् २४२९ नित्यानित्यस्वभावयोः सर्वव्यापिता
१९७३ १०९७
विषय नानाकारकोपदर्शनम् . नानाग्रन्थानुसारेण सम्यग्दर्शनलक्षणवैविध्यम्. नानाधर्मास्तिकायप्रसक्तिः नानानयदृष्टिः समतादायिनी नानानयानुसारेण एकप्रदेशत्वप्रतिपादनम् . नानाप्रकारेण मूलनयद्वैविध्यद्योतनम् . नानाप्रदेशस्वभावसमर्थनम् . नानामतसत्यत्वप्रतिपादनम् नानालक्षणादृष्टान्तप्रदर्शनम् .. नानाशास्त्रानुसारेण उपचारवैविध्यप्रदर्शनम् नानासम्प्रदायानुसारेण नैगमनयप्रकारवैविध्यम्. नानासम्प्रदायानुसारेण नैगमनयस्वरूपवैविध्यम्
१८७८ नित्यानित्यस्वभावाऽविरोधः . ४५८ नित्यानित्यस्वभावोपयोगदर्शनम् २०६२ निन्दा निन्द्यं निन्दितुं न प्रयुज्यते . . ९४९ निबिडमूर्त्तद्रव्याभावत्वेन आधारतानिरासः १८८४ नियतकार्य कारणभावविमर्शः १३४१ नियताssधाराऽऽधेयभावेन मिथोभेदसिद्धिः
१४६२ . ३०७ .२२१ . ३६८ २२२३
१९९१ नियतार्थक्रियोच्छेदापत्तिः. . ८३६ नियमसारगाथाविचारः . ७१८ नियमसारवृत्तिसमालोचना. . ७१६ निरंशसमयेन सखण्डकालविभागोपपादनम् . १३०५ निरन्तरं निजात्मद्रव्यं निरीक्षणीयम्. . ९४८ निरन्तरस्थितिहेतुविचारः
२२०० १४०७
२३३७
नानासम्बन्धवशेनैकत्र नानाविधोत्पादादयः नाम - स्थापनादिनयविमर्शः नामादिभेदभिन्नानाम् अभिन्नत्वसाधनम्.
2
४५१ निरन्वयनाशनिरासः . १३६६ निरन्वयनाशनिरासः . १७२२ निरपेक्षनयद्वयाभ्युपगमेऽपि मिथ्यात्वम्
१४५६ १७४३ १७५३ .६०२
२०७८
२५९३ निरपेक्षानेकान्तस्यापि त्याज्यता २५९२ निरपेक्षैकान्तपक्षे साङ्कर्यादिदोषाः .८९३ निराकाङ्क्षबोधस्यैव प्रामाण्यम् २३६२ निराकारदर्शनेऽपि दृश्याकारः.
१९५३ . ५३३
नाशद्वयभेदद्योतनम् नास्तिस्वभावस्य तुच्छत्वापत्तिः निःस्पृहतया भाव्यम् .. निःस्पृहो श्रीविजयदेवसूरिः निक्षेपचतुष्टयस्वरूपप्रज्ञापना निच्छिद्रेभ्यो ज्ञानं देयम् ... निजचित्तवृत्तिप्रवाहः अन्तर्मुखः कार्यः निजनिष्कषायादिस्वरूपं दृढतया श्रद्धातव्यम् निजपरमात्मतत्त्वधारणाप्रवणं चित्तम् निजपरमात्मपदप्रादुर्भावः प्रणिधातव्यः निजपरमानन्दाऽऽस्वादनोपायोपदर्शनम् . निजविशुद्धचित्स्वरूपे चित्तवृत्तिप्रवाहलयः निजवीतरागचैतन्यस्वभावमाहात्म्यं प्रादुर्भावनीयम् .
२४७४ निराचारपदप्राप्तिः . २४९७ निराश्रयगुणाऽसम्भवद्योतनम् .
१२८५ २४७३ १४१८ १५९२
९१३
२४३८ निरुपचरितकालद्रव्यबाधकप्रदर्शनम्. . २२५२ निरुपाधिकगुण- गुण्याद्यभेदः .. . २१८६ निरुपाधिकगुणोपलब्धये यतितव्यम्. २४२१ निरुपाधिकानावृतचैतन्यं प्रकटनीयम्.
.९२४ १६८४
निजशुद्धस्वभावगुणपर्यायप्रकटनं परमप्रयोजनम् . निजशुद्धस्वभावे उपयोगलीनता सम्पादनीया
२२५९ निरूढलक्षणामीमांसा २२१८ निर्ग्रन्थदशानिरूपणम् . २२६४ | निर्ग्रन्थलिङ्ग - चेष्टा- गुणपरामर्शः . २४१४ निर्जराद्वितयप्रदर्शनम् .
१९९४ २५४३ २४५४
निजस्वरूपविश्रान्तिः .. निजस्वरूपाऽत्यागेन पदार्था गगनावगाढाः
२४८६ २५७९ १०७८
निजात्मस्वभावदृष्टिः उपादेया नित्यत्वविरहे निरन्वयकार्याऽऽपादनम् . नित्यदर्शने शक्तिनियन्त्रणाऽसम्भवः
२५६९
१४७० निर्मलज्ञानकार्यपरामर्शः २२३४ निर्मलपरिणतिः निश्चयनयार्थः १७६९ निर्मलभावना मोक्षमार्गप्राणभूता १७७० निर्विकल्पवस्तुविचारः १४५३ निर्विकल्पसमाधिलाभविमर्शः १२१०
. ५११
नित्यस्थित्यापादनम् ...
१९५८
नित्याऽनित्यवस्तुसाधनम् .
२४७१
नित्यानित्यद्रव्यवादित्वेऽपि नैयायिकादीनामेकान्तवादिता ... ११११
२५४७
•
निर्विकल्पसुखं तात्त्विकसुखम् .. निर्विकल्पात्मना लोकोत्तरानुप्रेक्षानुवृत्तिः इष्टा
पृष्ठ
१७८३
१७४१
१७८४
Loading... Page Navigation 1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524