Book Title: Dravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Author(s): Yashovijay
Publisher: Shreyaskar Andheri Gujarati Jain Sangh

View full book text
Previous | Next

Page 441
________________ सङ्क्षेप-विस्तराभ्यां ये ह्यर्थाः श्रीकर्णिकागताः । वर्णानामानुलोम्येन तत्सूचिर्दर्श्यतेऽधुना ।। દ્રવ્યાનુયોગપરામર્શકર્ણિકામાં આવેલા વિષયોની અકારાદિક્રમથી યાદી विषय (परिशिष्ट - 93 विषय अंश- कात्स्यभ्यां समारोपस्याद्वादः अंशे रक्ते सर्वत्र रक्तत्वापत्तिः अकर्मणो व्यवहाराऽभावः अखण्डस्वरूपरमणतायाः शुद्धद्रव्य-गुणादिमुख्यप्रयोजनत्वम् २९२ अखिलानां गुरुगुणानां गानम् अशक्यम् अगीतार्थ - कुशीलादयः त्याज्याः अगीतार्थसंसर्गः त्याज्यः अगीतार्था मोक्षमार्गविघ्नकराः अगीतार्थाज्ञातोऽमृतं न पेयम् . अगुरुलघुगुणोत्पादादिविमर्शः. अगुरुलघुत्वस्य अर्थपर्यायता. अगुरुलघुपदार्थमीमांसा..... अग्निपुराणादिसंवादेन उपचारवैविध्यवर्णनम् . अग्रेतनगुणस्थानयोग-क्षेमादिकृते यतितव्यम् ' अचेतन आत्मा' इति वाक्यविमर्शः अचेतनत्वाऽमूर्त्तत्वयोः स्वतन्त्रगुणरूपता. अचैतन्यं भावात्मकम् अज्ञस्य बन्धदशाव्यग्रत्वम् अज्ञाऽऽत्मज्ञलोकव्यवहारविमर्शः अज्ञान - मायान्विता मोक्षमार्गबाह्याः अज्ञानकष्टादिकं त्याज्यम् अणुभाष्यप्रकाशवृत्तिसंवादः अतद्रूपत्वेऽपि तद्रूपेण अर्थख्यातिः अतात्त्विकयोगनिरूपणम् . अतिरिक्तकालद्रव्यनिरासः अतिरिक्तकालद्रव्यसमर्थनम् पृष्ठ . ७३५ अतीतसत्त्वाभ्युपगमेन द्वेषादित्यागः १८८५ अतीतस्य वर्तमानत्वाऽयोगः . १९२३ अतीते वर्तमानताऽऽरोपणम् अतीते वर्तमानत्वारोपकरणम् अतिरिक्तकाले पूर्वापरत्वबुद्धिः सङ्कटग्रस्ता. अतिरिक्तार्थग्राहकता द्रव्यार्थिकादौ नास्ति अतिरिक्तावयविपक्षे गुण-कर्मापादनम् अतिरिक्तोपनयनिराकरणम्. अतिरिक्तोपप्रमाणापादनम् अतीतज्ञेयाकारसत्त्वविचारः अतीतप्रतीतिप्रतिपादनम् २६१० अतीन्द्रियस्याऽपि क्षयोपशमविशेषेण भानम् २३२२ | अत्यन्तहीनम् अवयविगुरुत्वम् अयुक्तम् अद्धाकालः सूर्यगतिव्यङ्ग्यः २३१२ २३२४ | अद्धासमये बहुत्वाऽसम्भवः २३२८ अद्धासमयो जीवाजीवपर्यायात्मकः १६६७ अद्धासमयोऽद्धासमयान्तरेणाऽस्पृष्टः . १६६६ अधर्मद्रव्यकार्यतावच्छेदकविमर्शः १६२६ अधर्मद्रव्यस्वरूपविमर्शः ८३७ २२५३ अधर्मास्तिकाये चित्तैकाग्रताकारणता अधिकभङ्गप्रतिक्षेपः अधिकभङ्गाक्षेपः. १८६० १६७३ | अधिकारि-प्रयोजनोपदर्शनम् १६७१ अध्यात्ममार्गे भेदाभेदोभयनयोपयोगप्रदर्शनम् २००४ अध्यात्मरोहणाचलाऽऽरोहणम्. २२३३ अध्यात्मशून्यं शास्त्रं शस्त्रम् २२९९ अध्याससप्तकोच्छेदोपदेशः . २३१३ | अनन्तर - परम्परकारणयोः समुचितौघशक्ती ६६८ अनपेक्षितद्रव्यार्थिकनयतो लोकसिद्धं कालद्रव्यम् ११९२ अनवधानतापरित्यागोपदेशः २५१७ अनादिनित्यपर्यायपरामर्शः १५२६ अनादिनित्यपर्यायविरोधपरिहारः १५०० अनादिनित्यपर्यायस्य पारमार्थिकता. १६०७ |अनादिनित्यपर्यायार्थिकनयनिरूपणम्. ९८७ अनाश्रवदशातः केवलज्ञानलाभः . २७३ अनित्यशुद्धपर्यायार्थिकनयनिदर्शनम्. १०५३ |अनित्याऽशुद्धपर्यायार्थिकनयप्रतिपादनम् .. १०५४ अनिर्वचनीयप्रतिक्षेपः . ३३१ अनुकूलतावादः त्याज्यः . ३३० अनुगमशक्तित उत्पाद - व्ययौ ध्रौव्यमीलितौ २७५५ पृष्ठ . ३३४ १३४९ ७२० ३३३ १४६४ .२६९ १६०१ १६१२ १६१६ १४०५ १४२७ १४३५ १४३४ ४९१ ४९० ५ ४३४ ५६० १२ २००३ १४६ १५२० २०१७ ,६८४ ६८५ ६८१ • ६७७ २१८३ ६९९ ७०० ४०४ २२०२ १२२३

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524