________________
सङ्क्षेप-विस्तराभ्यां ये ह्यर्थाः श्रीकर्णिकागताः । वर्णानामानुलोम्येन तत्सूचिर्दर्श्यतेऽधुना ।। દ્રવ્યાનુયોગપરામર્શકર્ણિકામાં આવેલા વિષયોની અકારાદિક્રમથી યાદી
विषय
(परिशिष्ट - 93
विषय
अंश- कात्स्यभ्यां समारोपस्याद्वादः
अंशे रक्ते सर्वत्र रक्तत्वापत्तिः
अकर्मणो व्यवहाराऽभावः
अखण्डस्वरूपरमणतायाः शुद्धद्रव्य-गुणादिमुख्यप्रयोजनत्वम् २९२
अखिलानां गुरुगुणानां गानम् अशक्यम्
अगीतार्थ - कुशीलादयः त्याज्याः
अगीतार्थसंसर्गः त्याज्यः अगीतार्था मोक्षमार्गविघ्नकराः अगीतार्थाज्ञातोऽमृतं न पेयम् . अगुरुलघुगुणोत्पादादिविमर्शः. अगुरुलघुत्वस्य अर्थपर्यायता.
अगुरुलघुपदार्थमीमांसा.....
अग्निपुराणादिसंवादेन उपचारवैविध्यवर्णनम् . अग्रेतनगुणस्थानयोग-क्षेमादिकृते यतितव्यम् ' अचेतन आत्मा' इति वाक्यविमर्शः अचेतनत्वाऽमूर्त्तत्वयोः स्वतन्त्रगुणरूपता. अचैतन्यं भावात्मकम्
अज्ञस्य बन्धदशाव्यग्रत्वम् अज्ञाऽऽत्मज्ञलोकव्यवहारविमर्शः अज्ञान - मायान्विता मोक्षमार्गबाह्याः
अज्ञानकष्टादिकं त्याज्यम् अणुभाष्यप्रकाशवृत्तिसंवादः अतद्रूपत्वेऽपि तद्रूपेण अर्थख्यातिः अतात्त्विकयोगनिरूपणम् . अतिरिक्तकालद्रव्यनिरासः
अतिरिक्तकालद्रव्यसमर्थनम्
पृष्ठ
. ७३५ अतीतसत्त्वाभ्युपगमेन द्वेषादित्यागः १८८५ अतीतस्य वर्तमानत्वाऽयोगः . १९२३ अतीते वर्तमानताऽऽरोपणम्
अतीते वर्तमानत्वारोपकरणम्
अतिरिक्तकाले पूर्वापरत्वबुद्धिः सङ्कटग्रस्ता. अतिरिक्तार्थग्राहकता द्रव्यार्थिकादौ नास्ति अतिरिक्तावयविपक्षे गुण-कर्मापादनम् अतिरिक्तोपनयनिराकरणम्.
अतिरिक्तोपप्रमाणापादनम्
अतीतज्ञेयाकारसत्त्वविचारः
अतीतप्रतीतिप्रतिपादनम्
२६१० अतीन्द्रियस्याऽपि क्षयोपशमविशेषेण भानम् २३२२ | अत्यन्तहीनम् अवयविगुरुत्वम् अयुक्तम् अद्धाकालः सूर्यगतिव्यङ्ग्यः
२३१२
२३२४ | अद्धासमये बहुत्वाऽसम्भवः २३२८ अद्धासमयो जीवाजीवपर्यायात्मकः १६६७ अद्धासमयोऽद्धासमयान्तरेणाऽस्पृष्टः . १६६६ अधर्मद्रव्यकार्यतावच्छेदकविमर्शः
१६२६ अधर्मद्रव्यस्वरूपविमर्शः
८३७
२२५३
अधर्मास्तिकाये चित्तैकाग्रताकारणता अधिकभङ्गप्रतिक्षेपः
अधिकभङ्गाक्षेपः.
१८६०
१६७३ | अधिकारि-प्रयोजनोपदर्शनम्
१६७१ अध्यात्ममार्गे भेदाभेदोभयनयोपयोगप्रदर्शनम्
२००४ अध्यात्मरोहणाचलाऽऽरोहणम्.
२२३३ अध्यात्मशून्यं शास्त्रं शस्त्रम्
२२९९ अध्याससप्तकोच्छेदोपदेशः
. २३१३ | अनन्तर - परम्परकारणयोः समुचितौघशक्ती ६६८ अनपेक्षितद्रव्यार्थिकनयतो लोकसिद्धं कालद्रव्यम् ११९२ अनवधानतापरित्यागोपदेशः २५१७ अनादिनित्यपर्यायपरामर्शः १५२६ अनादिनित्यपर्यायविरोधपरिहारः १५०० अनादिनित्यपर्यायस्य पारमार्थिकता. १६०७ |अनादिनित्यपर्यायार्थिकनयनिरूपणम्. ९८७ अनाश्रवदशातः केवलज्ञानलाभः . २७३ अनित्यशुद्धपर्यायार्थिकनयनिदर्शनम्. १०५३ |अनित्याऽशुद्धपर्यायार्थिकनयप्रतिपादनम् .. १०५४ अनिर्वचनीयप्रतिक्षेपः
. ३३१
अनुकूलतावादः त्याज्यः
. ३३० अनुगमशक्तित उत्पाद - व्ययौ ध्रौव्यमीलितौ
२७५५
पृष्ठ
. ३३४
१३४९
७२०
३३३
१४६४
.२६९
१६०१
१६१२
१६१६
१४०५
१४२७
१४३५
१४३४
४९१
४९० ५
४३४
५६०
१२
२००३
१४६
१५२०
२०१७
,६८४
६८५
६८१
• ६७७
२१८३
६९९
७००
४०४
२२०२
१२२३