SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ सङ्क्षेप-विस्तराभ्यां ये ह्यर्थाः श्रीकर्णिकागताः । वर्णानामानुलोम्येन तत्सूचिर्दर्श्यतेऽधुना ।। દ્રવ્યાનુયોગપરામર્શકર્ણિકામાં આવેલા વિષયોની અકારાદિક્રમથી યાદી विषय (परिशिष्ट - 93 विषय अंश- कात्स्यभ्यां समारोपस्याद्वादः अंशे रक्ते सर्वत्र रक्तत्वापत्तिः अकर्मणो व्यवहाराऽभावः अखण्डस्वरूपरमणतायाः शुद्धद्रव्य-गुणादिमुख्यप्रयोजनत्वम् २९२ अखिलानां गुरुगुणानां गानम् अशक्यम् अगीतार्थ - कुशीलादयः त्याज्याः अगीतार्थसंसर्गः त्याज्यः अगीतार्था मोक्षमार्गविघ्नकराः अगीतार्थाज्ञातोऽमृतं न पेयम् . अगुरुलघुगुणोत्पादादिविमर्शः. अगुरुलघुत्वस्य अर्थपर्यायता. अगुरुलघुपदार्थमीमांसा..... अग्निपुराणादिसंवादेन उपचारवैविध्यवर्णनम् . अग्रेतनगुणस्थानयोग-क्षेमादिकृते यतितव्यम् ' अचेतन आत्मा' इति वाक्यविमर्शः अचेतनत्वाऽमूर्त्तत्वयोः स्वतन्त्रगुणरूपता. अचैतन्यं भावात्मकम् अज्ञस्य बन्धदशाव्यग्रत्वम् अज्ञाऽऽत्मज्ञलोकव्यवहारविमर्शः अज्ञान - मायान्विता मोक्षमार्गबाह्याः अज्ञानकष्टादिकं त्याज्यम् अणुभाष्यप्रकाशवृत्तिसंवादः अतद्रूपत्वेऽपि तद्रूपेण अर्थख्यातिः अतात्त्विकयोगनिरूपणम् . अतिरिक्तकालद्रव्यनिरासः अतिरिक्तकालद्रव्यसमर्थनम् पृष्ठ . ७३५ अतीतसत्त्वाभ्युपगमेन द्वेषादित्यागः १८८५ अतीतस्य वर्तमानत्वाऽयोगः . १९२३ अतीते वर्तमानताऽऽरोपणम् अतीते वर्तमानत्वारोपकरणम् अतिरिक्तकाले पूर्वापरत्वबुद्धिः सङ्कटग्रस्ता. अतिरिक्तार्थग्राहकता द्रव्यार्थिकादौ नास्ति अतिरिक्तावयविपक्षे गुण-कर्मापादनम् अतिरिक्तोपनयनिराकरणम्. अतिरिक्तोपप्रमाणापादनम् अतीतज्ञेयाकारसत्त्वविचारः अतीतप्रतीतिप्रतिपादनम् २६१० अतीन्द्रियस्याऽपि क्षयोपशमविशेषेण भानम् २३२२ | अत्यन्तहीनम् अवयविगुरुत्वम् अयुक्तम् अद्धाकालः सूर्यगतिव्यङ्ग्यः २३१२ २३२४ | अद्धासमये बहुत्वाऽसम्भवः २३२८ अद्धासमयो जीवाजीवपर्यायात्मकः १६६७ अद्धासमयोऽद्धासमयान्तरेणाऽस्पृष्टः . १६६६ अधर्मद्रव्यकार्यतावच्छेदकविमर्शः १६२६ अधर्मद्रव्यस्वरूपविमर्शः ८३७ २२५३ अधर्मास्तिकाये चित्तैकाग्रताकारणता अधिकभङ्गप्रतिक्षेपः अधिकभङ्गाक्षेपः. १८६० १६७३ | अधिकारि-प्रयोजनोपदर्शनम् १६७१ अध्यात्ममार्गे भेदाभेदोभयनयोपयोगप्रदर्शनम् २००४ अध्यात्मरोहणाचलाऽऽरोहणम्. २२३३ अध्यात्मशून्यं शास्त्रं शस्त्रम् २२९९ अध्याससप्तकोच्छेदोपदेशः . २३१३ | अनन्तर - परम्परकारणयोः समुचितौघशक्ती ६६८ अनपेक्षितद्रव्यार्थिकनयतो लोकसिद्धं कालद्रव्यम् ११९२ अनवधानतापरित्यागोपदेशः २५१७ अनादिनित्यपर्यायपरामर्शः १५२६ अनादिनित्यपर्यायविरोधपरिहारः १५०० अनादिनित्यपर्यायस्य पारमार्थिकता. १६०७ |अनादिनित्यपर्यायार्थिकनयनिरूपणम्. ९८७ अनाश्रवदशातः केवलज्ञानलाभः . २७३ अनित्यशुद्धपर्यायार्थिकनयनिदर्शनम्. १०५३ |अनित्याऽशुद्धपर्यायार्थिकनयप्रतिपादनम् .. १०५४ अनिर्वचनीयप्रतिक्षेपः . ३३१ अनुकूलतावादः त्याज्यः . ३३० अनुगमशक्तित उत्पाद - व्ययौ ध्रौव्यमीलितौ २७५५ पृष्ठ . ३३४ १३४९ ७२० ३३३ १४६४ .२६९ १६०१ १६१२ १६१६ १४०५ १४२७ १४३५ १४३४ ४९१ ४९० ५ ४३४ ५६० १२ २००३ १४६ १५२० २०१७ ,६८४ ६८५ ६८१ • ६७७ २१८३ ६९९ ७०० ४०४ २२०२ १२२३
SR No.022384
Book TitleDravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Original Sutra AuthorN/A
AuthorYashovijay
PublisherShreyaskar Andheri Gujarati Jain Sangh
Publication Year2013
Total Pages524
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy