Book Title: Dravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Author(s): Yashovijay
Publisher: Shreyaskar Andheri Gujarati Jain Sangh

View full book text
Previous | Next

Page 435
________________ .........२२३७ ५ .3. • परिशिष्ट-१२ • २७४९ દ્રવ્યાનુયોગપરામર્શકર્ણિકાગત સાક્ષીપાઠ પૃષ્ઠ | દ્રવ્યાનુયોગપરામર્શકણિકાગત સાક્ષીપાઠ પૃષ્ઠ सर्वमस्ति स्वरूपेण पररूपेण..... सव्वदव्वपज्जाया समासता.....(न.सू.३४/ (भ.सू.१/३/३२/पृ.५५).................... १७२१ अक्खरपडल-पृ.५३ चू.) ........... सर्वमेव वस्तु तावत्.....(वि.आ.भा.२१८० मल.वृ.)...१८७ | सव्वदव्वाण अवकासदाण....(अनु.द्वा.सू.१३२ सर्वमेव वस्तु सपर्यायम्....(वि.आ.भा.२६७६)..........१८४ चू.,पृ.१८०) .......... ......... १४६९ सर्वव्यक्तिषु नियतं क्षणे.....(सू.कृ.वृ. सव्वदक्खविमोक्खं मोक्खं (म.नि.३/पृ.६५) ............६३२ १/१/१/१६ समुद्धृतमिदं पद्यम्)........... १७३९ | सव्वनयमयं जिणवयण.....(वि.आ.भा.७२)............ २२४१ सर्वस्याऽपि समये समये...(वि.आ.भा.३३७४ वृ.)...१३२९ | सव्वभावेण सव्वहा गीयत्थेहिं..... सर्वहितावहा समापत्तिः चन्द....(गु.त.वि.१/३९ वृ.) २३८५ (म.नि.६/३०५/पृ.१८१) ................... २५६३ सर्वाऽऽबाधारहितं परमानन्द.....(षो.प्र.१५/१६).........६१९ सव्वमलोगागासं....(गो.सा.जी.का.५८७)...............१४७७ सर्वात्मकं तदेकं स्याद.....(आ.मी.११)............... १८०९ सव्वस्स कज्जकलावस्स...(ध.१२/४,२,८,३/१८०/३)..२९५ सर्वे पर्यायाः खलु कल्पिताः....( )...................९६१ | सव्वस्स केवलिस्सा जुगवं....(आ.नि.९७९, सर्वे भावा निश्चयेन.....(अ.बि.१/२२) .............. २५७० वि.आ. भा.३०९६)........................१२८८ सर्वेऽपि तीर्थकाः परस्पर....(सू.कृ.श्रु. सव्वाओ लद्धीओ जं.....(वि.आ.भा.३०८९)......... २२८४ स्क.२/अ.६/सू.१२/पृ.३९२) ................३५४ सव्वाण पयत्थाणं णियमा....(त्रि.प.४/२८१) .........१५५७ सर्वेऽपि नयाः प्रत्येकं.....(सू.कृ.२/७/८१ पृ.४२७) ...६१० । सव्वाण सहावाणं अत्थित्तं..... (द्र.स्व.प्र.२४८)......१९६७ सर्वेऽपि पुद्गलाः कर्कर....(ज्ञा.सा.२०/२ वृ.) ........ १०७५ सव्वाणं दव्वाणं दव्वस.....(का.अ.२३६).............१८१८ सर्वेषां पदार्थानां ये.....(न.च.सा.पृ.१७१) ............ १८३७ | सव्वाणं दव्वाणं परिणाम....(का.अनु.२१६) ..........१५५३ सर्वेषां युगपत् प्राप्तिः....(ष.स.श्लो.५७ सव्वुत्तमसोक्खं (म.नि.३/पृ.६१).........................८६४ बृहद्वृत्तौ उद्धरणम्)........... ३६४ सव्वे वि णया मिच्छ.....(स.त.१/२१)..... १०६५,१०८९ सर्वेषाम्... उत्तरतो मेरुः (त.सू.३/१० भा.)......... सव्वे वि य सव्वन्नू सव्वे....(वि.प्र.१९/१९).......... २८५ सर्वैः एव हि एकैकांशग्राहिभिः.... सव्वे सरा नियटुंति.....(आचा.५/६/१७१) .... ४८५,२५२२ (वि.आ.भा.१०३९ मल.वृ.) .................५४७ | सव्वे सिद्धसहावा ....(नि.सा.४९)......................७१० सर्वोऽपि स्वस्वभावे एव.....(अनु.द्वा.सू.वृ.पृ.२०८)... २४०९ | सव्वेसऽणुग्गहट्ठा इतरं....(प.क.भा.११५९) ............ २३५७ सर्वोपाधिविशुद्धस्वात्मलाभो....(अ.व्य.पृ.७)............ १३१७ सव्वेसिं अत्थित्तं णिय-.....(द्र.स्व.प्र.१४७) .......... १९६३ सविचारमत्थ-वंजण-जोगं.....(ध्या.श.७८)................ सव्वेसिं खंधाणं जो.....(प.स.७७) ................... २०६० सवियारं = सह विचारेण.....(ध्या.श.७८ वृ.)......... ६२ | सव्वेसिं दव्वाणं अवयासं ....(भा.स.३०८).......... १४६९ सव्वं किर पडिवाइ.....(ओ.नि.५३२,पु.मा.४१९) .... २२७८ | सह आकारेण = विशेषां.... सव्वं चिय पइसमयं....(वि.आ.भा. (स्था.२/२/११२/वृ.पृ.१५८) .............. १२८४ ५४४ + ३४२५) .................... ११२४,१३०० | सहचरण-स्थान-तादर्थ्य....(न्या.सू.२/२/६१)............७२८ सव्वं चिय विभव-भंग.....(वि.आ.भा.१८४३) .......११५२ सहचरणाद् - यष्टिकां....(न्या.सू.२/२/६१)............७२८ सव्वं चिय सव्वमयं...... (वि.आ.भा.१६०२) .........४०८ | सहजम् अविकृतम् आत्म.....(उप.रह.१९८ वृ.)..... २५६८ सव्वकम्मावगमो मोक्खो (नि.भा.१०/ सहजादो रूवंतरगहणं जो....(बृ.न.च.६४)............ १८९६ चू.पृ.७-पीठिका)...... सहभाविधर्मवाचकगुण.....(अने.व्य.प्र.पृ.७६) ............२०९ सव्वण्णु सब्बदरिसी.....(प.व.२७००)...................१५६ | सहभाविनो गुणाः, क्रम....(स.त.२/१/पृ.४७८)...... १६५८ सव्वण्णू सव्वदरिसी.....(सं.र.शा.९७१२).............. २१३३ | सहभुव जाणहि ताइँ गुण....(प.प्रका.५७)............ १६५८ सव्वत्थ उचियकरणं, गुणाणुराओ....(पु.मा.१११)..... २४२८ | सहभुवो गुणाः, क्रमवर्तिनः....(आ.प.पृ.१०) ......... १६५८ सव्वत्थ संजमं, संजमाओ....(ओ.नि.४६) ............... ३७ | सहवर्तिनो गुणाः.....(आ.नि.९७८ वृ. + सव्वत्थोवा पढमसमयसिद्धा....(जीवा.भाग-२/प्रति ९/ प्रज्ञा.१/२/सू.२४७)...........................११८ उद्दे.१/सू.२७२)............ ..............१२९७ । सहवर्तिनः = गुणाः....(प्र.प.२/सू.५४/वृ.पृ.११०)... १६५९ ५०.

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524