SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ .........२२३७ ५ .3. • परिशिष्ट-१२ • २७४९ દ્રવ્યાનુયોગપરામર્શકર્ણિકાગત સાક્ષીપાઠ પૃષ્ઠ | દ્રવ્યાનુયોગપરામર્શકણિકાગત સાક્ષીપાઠ પૃષ્ઠ सर्वमस्ति स्वरूपेण पररूपेण..... सव्वदव्वपज्जाया समासता.....(न.सू.३४/ (भ.सू.१/३/३२/पृ.५५).................... १७२१ अक्खरपडल-पृ.५३ चू.) ........... सर्वमेव वस्तु तावत्.....(वि.आ.भा.२१८० मल.वृ.)...१८७ | सव्वदव्वाण अवकासदाण....(अनु.द्वा.सू.१३२ सर्वमेव वस्तु सपर्यायम्....(वि.आ.भा.२६७६)..........१८४ चू.,पृ.१८०) .......... ......... १४६९ सर्वव्यक्तिषु नियतं क्षणे.....(सू.कृ.वृ. सव्वदक्खविमोक्खं मोक्खं (म.नि.३/पृ.६५) ............६३२ १/१/१/१६ समुद्धृतमिदं पद्यम्)........... १७३९ | सव्वनयमयं जिणवयण.....(वि.आ.भा.७२)............ २२४१ सर्वस्याऽपि समये समये...(वि.आ.भा.३३७४ वृ.)...१३२९ | सव्वभावेण सव्वहा गीयत्थेहिं..... सर्वहितावहा समापत्तिः चन्द....(गु.त.वि.१/३९ वृ.) २३८५ (म.नि.६/३०५/पृ.१८१) ................... २५६३ सर्वाऽऽबाधारहितं परमानन्द.....(षो.प्र.१५/१६).........६१९ सव्वमलोगागासं....(गो.सा.जी.का.५८७)...............१४७७ सर्वात्मकं तदेकं स्याद.....(आ.मी.११)............... १८०९ सव्वस्स कज्जकलावस्स...(ध.१२/४,२,८,३/१८०/३)..२९५ सर्वे पर्यायाः खलु कल्पिताः....( )...................९६१ | सव्वस्स केवलिस्सा जुगवं....(आ.नि.९७९, सर्वे भावा निश्चयेन.....(अ.बि.१/२२) .............. २५७० वि.आ. भा.३०९६)........................१२८८ सर्वेऽपि तीर्थकाः परस्पर....(सू.कृ.श्रु. सव्वाओ लद्धीओ जं.....(वि.आ.भा.३०८९)......... २२८४ स्क.२/अ.६/सू.१२/पृ.३९२) ................३५४ सव्वाण पयत्थाणं णियमा....(त्रि.प.४/२८१) .........१५५७ सर्वेऽपि नयाः प्रत्येकं.....(सू.कृ.२/७/८१ पृ.४२७) ...६१० । सव्वाण सहावाणं अत्थित्तं..... (द्र.स्व.प्र.२४८)......१९६७ सर्वेऽपि पुद्गलाः कर्कर....(ज्ञा.सा.२०/२ वृ.) ........ १०७५ सव्वाणं दव्वाणं दव्वस.....(का.अ.२३६).............१८१८ सर्वेषां पदार्थानां ये.....(न.च.सा.पृ.१७१) ............ १८३७ | सव्वाणं दव्वाणं परिणाम....(का.अनु.२१६) ..........१५५३ सर्वेषां युगपत् प्राप्तिः....(ष.स.श्लो.५७ सव्वुत्तमसोक्खं (म.नि.३/पृ.६१).........................८६४ बृहद्वृत्तौ उद्धरणम्)........... ३६४ सव्वे वि णया मिच्छ.....(स.त.१/२१)..... १०६५,१०८९ सर्वेषाम्... उत्तरतो मेरुः (त.सू.३/१० भा.)......... सव्वे वि य सव्वन्नू सव्वे....(वि.प्र.१९/१९).......... २८५ सर्वैः एव हि एकैकांशग्राहिभिः.... सव्वे सरा नियटुंति.....(आचा.५/६/१७१) .... ४८५,२५२२ (वि.आ.भा.१०३९ मल.वृ.) .................५४७ | सव्वे सिद्धसहावा ....(नि.सा.४९)......................७१० सर्वोऽपि स्वस्वभावे एव.....(अनु.द्वा.सू.वृ.पृ.२०८)... २४०९ | सव्वेसऽणुग्गहट्ठा इतरं....(प.क.भा.११५९) ............ २३५७ सर्वोपाधिविशुद्धस्वात्मलाभो....(अ.व्य.पृ.७)............ १३१७ सव्वेसिं अत्थित्तं णिय-.....(द्र.स्व.प्र.१४७) .......... १९६३ सविचारमत्थ-वंजण-जोगं.....(ध्या.श.७८)................ सव्वेसिं खंधाणं जो.....(प.स.७७) ................... २०६० सवियारं = सह विचारेण.....(ध्या.श.७८ वृ.)......... ६२ | सव्वेसिं दव्वाणं अवयासं ....(भा.स.३०८).......... १४६९ सव्वं किर पडिवाइ.....(ओ.नि.५३२,पु.मा.४१९) .... २२७८ | सह आकारेण = विशेषां.... सव्वं चिय पइसमयं....(वि.आ.भा. (स्था.२/२/११२/वृ.पृ.१५८) .............. १२८४ ५४४ + ३४२५) .................... ११२४,१३०० | सहचरण-स्थान-तादर्थ्य....(न्या.सू.२/२/६१)............७२८ सव्वं चिय विभव-भंग.....(वि.आ.भा.१८४३) .......११५२ सहचरणाद् - यष्टिकां....(न्या.सू.२/२/६१)............७२८ सव्वं चिय सव्वमयं...... (वि.आ.भा.१६०२) .........४०८ | सहजम् अविकृतम् आत्म.....(उप.रह.१९८ वृ.)..... २५६८ सव्वकम्मावगमो मोक्खो (नि.भा.१०/ सहजादो रूवंतरगहणं जो....(बृ.न.च.६४)............ १८९६ चू.पृ.७-पीठिका)...... सहभाविधर्मवाचकगुण.....(अने.व्य.प्र.पृ.७६) ............२०९ सव्वण्णु सब्बदरिसी.....(प.व.२७००)...................१५६ | सहभाविनो गुणाः, क्रम....(स.त.२/१/पृ.४७८)...... १६५८ सव्वण्णू सव्वदरिसी.....(सं.र.शा.९७१२).............. २१३३ | सहभुव जाणहि ताइँ गुण....(प.प्रका.५७)............ १६५८ सव्वत्थ उचियकरणं, गुणाणुराओ....(पु.मा.१११)..... २४२८ | सहभुवो गुणाः, क्रमवर्तिनः....(आ.प.पृ.१०) ......... १६५८ सव्वत्थ संजमं, संजमाओ....(ओ.नि.४६) ............... ३७ | सहवर्तिनो गुणाः.....(आ.नि.९७८ वृ. + सव्वत्थोवा पढमसमयसिद्धा....(जीवा.भाग-२/प्रति ९/ प्रज्ञा.१/२/सू.२४७)...........................११८ उद्दे.१/सू.२७२)............ ..............१२९७ । सहवर्तिनः = गुणाः....(प्र.प.२/सू.५४/वृ.पृ.११०)... १६५९ ५०.
SR No.022384
Book TitleDravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Original Sutra AuthorN/A
AuthorYashovijay
PublisherShreyaskar Andheri Gujarati Jain Sangh
Publication Year2013
Total Pages524
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy