Book Title: Dravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Author(s): Yashovijay
Publisher: Shreyaskar Andheri Gujarati Jain Sangh

View full book text
Previous | Next

Page 425
________________ • परिशिष्ट-१२ • २७३९ દ્રવ્યાનુયોગપરામર્શકર્ણિકાગત સાક્ષીપાઠ પૃષ્ઠ | દ્રવ્યાનુયોગપરામર્શકર્ણિકાગત સાક્ષીપાઠ પૃષ્ઠ यधुपादानभावेन.....(यो.सा.प्रा.२/२९)................. २०१२ | युक्तेः, शब्दान्तराच्च (ब्र.सू.२/१/१८) .......... २६१,१७७८ यद्रूपं कल्पनाऽतीतं.....(अ.सा.१८/१२१)............. २४६६ युक्त्या यन्न घटामुपैति.....( ) .......................११३२ यद्वा व्यञ्जनपर्यायः अर्थान्तरभूतः.....(स.त.१/३६, युगपज्ज्ञानद्वयानुत्पत्ति....(न्या.सू.१/१/१६).............१२८९ वृ.पृ.४४५)..................................२१२५ युगपदयुगपत्क्षिप्रं चिरं चिरेण.... यन्न दुःखेन सम्भिन्नं.....(अ.प्र.३२/२) ............... २१४५ (ष.द.स.का.४९, पृष्ठ-२६४)............... १५२२ यया शक्त्या द्रव्यं द्रव्या...(बृ.न.च.१३।पृ.७) ........ १६६७ युगपदवस्थायिनो गुणाः.....(त.सू.वृ.५/३७).............११८ यशो यः कथितः (ए.को.१६)..........................२३९ युगपदुभयाऽर्पणा......(म.प.स्या.र.५/पृ.२२४) ...........४८३ यश्चाचार्योपाध्यायं श्रुता....(अ.गी.२४/१३) .......... २३०५ | युगपन्निखिलद्रव्यावगाहः....(स्या.रत्ना.५/८/पृ.८९१) .. १४६८ यश्चिद्दर्पणविन्यस्तसमस्ता.....(ज्ञा.सा.४/८)............ १९३० १९३० | ये केचनाचार्याः....(ष.स.बृ.वृ.४९/पृष्ठ २५०)........ १५१९ यस्माच्च विशेषात् परतो..... ये गति-स्थिती....(त.सू.५/१७ सि.वृ.).............. १४३६ __(वि.आ.भा.२८४ म.वृ.पृ.८४) ............. २०३९ | ये तु देहात्मनोः.....(त्रि.श.पु.३/५/१००) ........... १८१९ यस्माद् अन्यो....(वि.आ.भा.८९७ वृ.) ................८५३ | ये त्वनुभवाऽविनिश्चित....(अ.सा.१०/३५)........... २४७५ यस्मिन्नेव हि सन्ताने.. (अने.ज.प.वृ.उद्धृ. ये त्वाहुः ‘घटोत्पादकाले.... भा.२ पृ.१३४, अने.प्र.पृ.९५, (स्या.क.७/१७ पृ.९९) .................... १२५९ सू.कृ.वृ.१/१/१/१८, शा.वा.समु.४/९, ये पर्यायेषु निरतास्ते.....(अ.उप.२/२६)..............१०९४ न्या.सू.वा.वृ.का.५, ध.स.वृ.गा.२३५, ये यथोदितचरण-करण.....(स.त.३/६७ वृत्तिः ).......... ७१ स्या.म.का.२७ उद्धृ.)........ ये यावन्तो ध्वस्तबन्धा.....(अ.बि.१/९) ............. २५१९ यस्मिन् अर्धतृतीयद्वीपप्रमाणे.... ये वज्रऋषभनाराच....(स.त.२/३५)................... १२७६ (प्र.सू.२१/२७५ वृ.पृ.४२९) ............... १५०३ | ये शब्दाः किल सर्वं.....(वि.आ.भा.३९८ यस्य च दुष्टं कारणं.....(शा.भा. )....... .............३२८ मल.वृ.पृ.१९३)............................. २१२१ यस्य ज्ञानसुधासिन्धौ.....(ज्ञा.सा.२/२)................ २१८२ | ये षण्णवतितत्त्वज्ञा यत्र.....(व.उप.१/१७)............ २३४६ यस्याभावे सर्वे व्यवहाराः.....(दा.प्र.५/३७).......... १७६६ | येन आत्मना भूतः तेनैव....(स.सि.१/३३, या निशा सकलभूत...(अ.सा.१७/३) ................१९०७ | त.रा.वा.१/३३) ............ ..................८०६ या निशा सर्वभूतानां तस्यां....(भ.गी.२/६९) ..........८६६ | येनांशेनाऽऽत्मनो योग.....(अ.सा.१८/१४८).......... २५७५ या शान्तैकरसाऽऽस्वादाद्.....(ज्ञा.सा.१०/३)......... येनैव तपसा प्राणी.....(सा.श.९१) ................... २४७८ यादृशसमभिव्याहारस्थले येन..... येषां पुनरत्यन्तव्यति.....(ब्र.सू.शा.भा. (व्यु.वा.का.१/पृ.२९) ........................ २२६ | २/२/१७ भा.) ........ .......२६६ यान् एकान्तसद्वादपक्षे..(स.त.३/५० वृ.).. | येषामध्यात्मशास्त्रार्थतत्त्वं.....(अ.सा.१/१४)............ २४८० यावता समयेन....(यो.सू.भा.३/५२) ....... १५५५ । येषामपि मतम्- पितृत्व........ यावती ग्रन्थिभेदकाले सर्व.....(ध.स. ___ (शा.वा.स.७/२४ पृ.१७९) ..................४४२ ___ भाग.१/श्लो.१९/वृ.पृ.४८)................. २२७४ | येषामेकान्तिको भेदः सम्मतो.....(यो.शा... यावत् कामादयो रिपवो जीवेषु....(सा.सं. प्रकाश-२, श्लो.१९/११७) ................१८१३ भा.९/१/५/१/७/२/पृ.३६९)............. २३८८ | यो न मुह्यति लग्नेषु.....(ज्ञा.सा.४/३) ............... २५७४ यावद् दृश्यं परस्ता.....( )............... ...............१६८ | यो न वेत्ति परं देहादेवमात्मा....(स.त.३३)............९३० यावद्र्व्यभाविनः सकल.....(न्या.दी.३/७८/१२१) ......१०७ | यो नयोपयोगः स्वार्थे....(नयो.पृ.१४४)...............१३५४ यावन्तः पर्यया वाचा.....(अ.सा.६/२३)............. २१६२ | यो येन भावेन पूर्व......(वि.आ.भा.३१०८ वृ.) ......४१३ यावन्तो लोकाकाशे प्रदेशा....(त.रा.वा.५/२२) ...... १५६५ | यो वीतरागः सर्वज्ञ....(अ.प्र.१/३)..................... ३८४ यावन्तो विशेषपर्यायाः (स.त.१/४७/वृ.)............. २०३७ | यो ह्याख्यातुमशक्योऽपि....(अ.उप.२/४६)............ १६८०

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524