Book Title: Dravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Author(s): Yashovijay
Publisher: Shreyaskar Andheri Gujarati Jain Sangh

View full book text
Previous | Next

Page 376
________________ ........२३ २६९० • परिशिष्ट-९ . ન્યાય પૃષ્ઠ | न्याय પૃષ્ઠ (११७) 'प्रत्येकं यन्नास्ति तत् समुदायेऽपि (१४०) यद् यथा लोके दृष्टं तत् तथैव नास्तीति न्यायः ..... ८४३,१४२९,१६१० अनुमन्तव्यं निरूपकैः, नान्यथा (११८) प्रदीप-तमोन्यायः ...............११४६ इति न्यायः..............................३९१ (११९) प्रधानमल्लनिबर्हणन्यायः ....................७४८ (१४१) यद् यस्मै ततः तत् प्रधानम् (१२०) प्रमाणबलायातः पदार्थः केन इति न्यायः ............. निवार्यते ? इति न्यायः ............१०५५ (१४२) यादृशसमभिव्याहारस्थले.... (१२१) 'प्राधान्येन व्यपदेशा भवन्तीति इत्यादिन्यायः .........................२२६ न्यायः .................................७०७ (१४३) यादृशो ध्वनिः तादृशोऽर्थः इति न्यायः ..७९४ (१२२) बधिरकर्णजपन्यायः .........................१०१३ | (१४४) यावद्विशेषाभावस्य सामान्याभावनियतत्व (१३३) बालधूलीगृहक्रीडान्यायः ...................२४३६ | इति न्यायः ........................ १८९२ (१२४) बालस्य लक्षणानि जन्मतः, वधूनां (१४५) युक्तिग्राह्येऽर्थे आज्ञाग्राह्यतापादनेन लक्षणानि द्वारतः इति न्यायः ........१५६ | सन्तोषः न कार्यः इति न्यायः.....१५१३ (१२५) भावान्तरमभावो हि, कयाचित्तु | (१४६) ये यद्भावं प्रति पदार्थान्तराऽनपेक्षाः ___ व्यपेक्षया इति न्यायः ..............१६८१ ते तद्भावनियताः इति न्यायः .....११२३ (१२६) भाविनि भूतवद् उपचारः इति (१४७) येन रूपेण यत्र प्रागभावप्रतियोगिता न्यायः ..............................४९७,७३२ तेन रूपेण तत्राऽनुत्पन्नत्वम् इति (१२७) मणिप्रभा-मणिबुद्धिन्यायः ..................१०७२ न्यायः ............ ..............१२७३ (१२८) मण्डूकभस्मन्यायः ......... २२६८,२५४२,२५४५ (१४८) यो यत्रैव दृष्टगुणः स तत्रैव (१२९) मत्स्य-कण्टकन्यायः ............................८४७ इति न्यायः .............................८४६ (१३०) मुग्धशिष्यध्यन्धनन्यायः ....................१०५६ | (१४९) 'यो यदीययावद्विशेषाभाववान् स (१३१) मृगजलन्यायः .......... .....२४४४ तत्सामान्याभाववान्' इति न्यायः ... १८९२ (१३२) मृण्मय-सुवर्णकलशन्यायः ..................२२८५ (१५०) रत्नावलीन्यायः ...... .............१०६५ (१३३) मौनं सर्वार्थसाधनम् इति न्यायः ..........१०९८ | (१५१) 'रुच्यनुयायि वीर्यस्फुरणमिति न्यायः .... १८५४ (१३४) म्लेच्छो हि म्लेच्छभाषया बोद्धव्य (१५२) वज्रं वज्रेण भिद्यते इति न्यायः ..........२२२२ इति न्यायः .........................२२३३ (१५३) वदतो व्याघात इति न्यायः ............. १४८० (१३५) यथा गतिः तथा मतिः (१५४) वरमद्य कपोतः श्वो मयूराद् । __ इति न्यायः ..............................१५५ | इति न्यायः ..............................७८८ (१३६) यथा नियतिः तथा सङ्गतिः (१५५) वर्तमानसमीपे वर्तमानवद् वा इति न्यायः ..............................१५५ इति न्यायः .............३३३,७३८,१२३१ (१३७) यथा भवः तथा भावः इति न्यायः .......१५५ (१५६) वसुधैव कुटुम्बकम् इति न्यायः ............७६६ (१३८) यथा सङ्गः तथा रङ्गः इति न्यायः ...२३२४ | (१५७) विद्वत्सदसि मूर्खाणां मौनं भूषणम् (१३९) यदतीतं तदतीतम्, भाविनि लाभे च | इति न्यायः ........................... १०९८ नास्ति बहुमानः इति न्यायः ..........७८८ | (१५८) व्याघ्रतटीन्यायः ................................७८५

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524