SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ........२३ २६९० • परिशिष्ट-९ . ન્યાય પૃષ્ઠ | न्याय પૃષ્ઠ (११७) 'प्रत्येकं यन्नास्ति तत् समुदायेऽपि (१४०) यद् यथा लोके दृष्टं तत् तथैव नास्तीति न्यायः ..... ८४३,१४२९,१६१० अनुमन्तव्यं निरूपकैः, नान्यथा (११८) प्रदीप-तमोन्यायः ...............११४६ इति न्यायः..............................३९१ (११९) प्रधानमल्लनिबर्हणन्यायः ....................७४८ (१४१) यद् यस्मै ततः तत् प्रधानम् (१२०) प्रमाणबलायातः पदार्थः केन इति न्यायः ............. निवार्यते ? इति न्यायः ............१०५५ (१४२) यादृशसमभिव्याहारस्थले.... (१२१) 'प्राधान्येन व्यपदेशा भवन्तीति इत्यादिन्यायः .........................२२६ न्यायः .................................७०७ (१४३) यादृशो ध्वनिः तादृशोऽर्थः इति न्यायः ..७९४ (१२२) बधिरकर्णजपन्यायः .........................१०१३ | (१४४) यावद्विशेषाभावस्य सामान्याभावनियतत्व (१३३) बालधूलीगृहक्रीडान्यायः ...................२४३६ | इति न्यायः ........................ १८९२ (१२४) बालस्य लक्षणानि जन्मतः, वधूनां (१४५) युक्तिग्राह्येऽर्थे आज्ञाग्राह्यतापादनेन लक्षणानि द्वारतः इति न्यायः ........१५६ | सन्तोषः न कार्यः इति न्यायः.....१५१३ (१२५) भावान्तरमभावो हि, कयाचित्तु | (१४६) ये यद्भावं प्रति पदार्थान्तराऽनपेक्षाः ___ व्यपेक्षया इति न्यायः ..............१६८१ ते तद्भावनियताः इति न्यायः .....११२३ (१२६) भाविनि भूतवद् उपचारः इति (१४७) येन रूपेण यत्र प्रागभावप्रतियोगिता न्यायः ..............................४९७,७३२ तेन रूपेण तत्राऽनुत्पन्नत्वम् इति (१२७) मणिप्रभा-मणिबुद्धिन्यायः ..................१०७२ न्यायः ............ ..............१२७३ (१२८) मण्डूकभस्मन्यायः ......... २२६८,२५४२,२५४५ (१४८) यो यत्रैव दृष्टगुणः स तत्रैव (१२९) मत्स्य-कण्टकन्यायः ............................८४७ इति न्यायः .............................८४६ (१३०) मुग्धशिष्यध्यन्धनन्यायः ....................१०५६ | (१४९) 'यो यदीययावद्विशेषाभाववान् स (१३१) मृगजलन्यायः .......... .....२४४४ तत्सामान्याभाववान्' इति न्यायः ... १८९२ (१३२) मृण्मय-सुवर्णकलशन्यायः ..................२२८५ (१५०) रत्नावलीन्यायः ...... .............१०६५ (१३३) मौनं सर्वार्थसाधनम् इति न्यायः ..........१०९८ | (१५१) 'रुच्यनुयायि वीर्यस्फुरणमिति न्यायः .... १८५४ (१३४) म्लेच्छो हि म्लेच्छभाषया बोद्धव्य (१५२) वज्रं वज्रेण भिद्यते इति न्यायः ..........२२२२ इति न्यायः .........................२२३३ (१५३) वदतो व्याघात इति न्यायः ............. १४८० (१३५) यथा गतिः तथा मतिः (१५४) वरमद्य कपोतः श्वो मयूराद् । __ इति न्यायः ..............................१५५ | इति न्यायः ..............................७८८ (१३६) यथा नियतिः तथा सङ्गतिः (१५५) वर्तमानसमीपे वर्तमानवद् वा इति न्यायः ..............................१५५ इति न्यायः .............३३३,७३८,१२३१ (१३७) यथा भवः तथा भावः इति न्यायः .......१५५ (१५६) वसुधैव कुटुम्बकम् इति न्यायः ............७६६ (१३८) यथा सङ्गः तथा रङ्गः इति न्यायः ...२३२४ | (१५७) विद्वत्सदसि मूर्खाणां मौनं भूषणम् (१३९) यदतीतं तदतीतम्, भाविनि लाभे च | इति न्यायः ........................... १०९८ नास्ति बहुमानः इति न्यायः ..........७८८ | (१५८) व्याघ्रतटीन्यायः ................................७८५
SR No.022384
Book TitleDravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Original Sutra AuthorN/A
AuthorYashovijay
PublisherShreyaskar Andheri Gujarati Jain Sangh
Publication Year2013
Total Pages524
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy