SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ન્યાય (८३) 'दासेन मे खरः क्रीतो दासोऽपि मे खरोऽपि मे' इति न्याय: ( प्राकृतः ) ( ८४) दीपकतले तमः इति न्यायः (८५) दीपाऽऽकाशन्यायः (८६) 'दुष्टांशच्छेदतो नांही दूषयेद् विषकण्टक' इति न्यायः (८७) द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यत इति न्यायः (८८) धर्मिकल्पनातो धर्मकल्पना लघीयसीति न्यायः, (८९) धर्मिणि धर्मे वा असति न तज्ज्ञप्तिः भवति इति न्यायः • (९०) धान्य- पलालन्यायः (९१) ध्वनिभेदे अर्थभेदः इति न्यायः (९२) न खलु पटुरपि नटबटुः स्वस्कन्धम् आरोढुं शक्तः इति न्यायः (९३) न खलु शालग्रामे किरातशतसङ्कीर्णे प्रतिवसन्नपि ब्राह्मणः किरातो भवति इति न्यायः (९४) 'न जातु घटाकारधारणमात्रेण परिशिष्ट-९ પૃષ્ઠ १००२,१०४८ | (१००) न हि निन्दा निन्द्यं निन्दितुं प्रयुज्यते । किं तर्हि ? निन्दितादितरत् प्रशंसितुमिति न्यायः ( १०१ ) न हि प्रत्यक्षदृष्टेऽर्थे विरोधो नाम इति न्यायः ( १०२ ) न हि प्रत्येकमसतः उभयसत्त्वं सम्भवति इति न्यायः (१०३) ' न हि श्यामाकबीजं परिकर्मसहस्रेणाऽपि कलमाऽङ्कुराय कल्पते' इति (९८) न हि काल्पनिक : भेदः अभेदं विरुणद्धि इति न्यायः .२२८७ .११२७ . १०६४ . १६८६ . २५१ ३३८ . ६३७ .८०१ . १४८१ सुवर्णमसुवर्णं भवतीति न्यायः......२१९४ ( ९५ ) ' न हि अन्धानां सहस्रेणाऽपि पाटच्चरेभ्यो गृहं रक्ष्यते' इति २६८९ ન્યાય પૃષ્ઠ (९९) न हि गोत्वेन उपचरितः षण्ढः पयसा पात्रीं प्रपूरयति इति न्यायः ....... १५८५,२०९४ • .१८३३ (१०८) 'पच्यमानं पक्वमिति न्यायः . ३९०,१२१८ .२०९ न्यायः (१०४) न हि स्थाणोरयम् अपराधः यदेनमन्धो न पश्यति इति न्यायः ( १०५) न हि हरिणशावको भवति प्रतिपक्षः पञ्चाननस्य इति न्यायः ...... (१०६) नश्यद् नष्टम् इति न्यायः ..... ( १०७) 'नो खलु सहस्रमपि जात्यन्धाः पान्थाः पन्थानं विदन्ती' ति न्यायः १०९७ .३९० . १४२९ .२००८ ४७० . १०६८ १२३०, १२५७ न्यायः (११०) पदैकदेशे पदोपचारन्यायः (१११) पयःपूतरकन्यायः .२२६३ (११२) पारिशेषन्यायः (९६) न हि अविकल उपाय उपेयवस्तुप्रापको न (११३) पिष्टपेषणन्यायः भवति इति न्यायः (९७) न हि करिणि दृष्टे चीत्कारेण तम् अनुमिते प्रेक्षावन्तः इति . ३७५ (११४) प्रतिक्षणं ज्ञेयाद्यनुसारेण ज्ञानादिकं परिणमति इति न्यायः (११५) प्रतियोग्यभावान्वयौ तुल्ययोग-क्षेमौ इति न्यायः न्यायः ( ११६ ) ' प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वमिति न्यायः २३१३ .७४२ (१०९) पदार्थः पदार्थेनाऽन्वेति न तु तदेकदेशेन इति न्यायः २०५,२२५-२६ .२९ .२३९५ .८२६,१६२७ .५८६, ९५७ . १२९४ .२२८ . १२४४
SR No.022384
Book TitleDravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Original Sutra AuthorN/A
AuthorYashovijay
PublisherShreyaskar Andheri Gujarati Jain Sangh
Publication Year2013
Total Pages524
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy