________________
ન્યાય
(८३) 'दासेन मे खरः क्रीतो दासोऽपि
मे खरोऽपि मे' इति
न्याय: ( प्राकृतः )
( ८४) दीपकतले तमः इति न्यायः (८५) दीपाऽऽकाशन्यायः
(८६) 'दुष्टांशच्छेदतो नांही दूषयेद् विषकण्टक' इति न्यायः
(८७) द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यत इति न्यायः (८८) धर्मिकल्पनातो धर्मकल्पना लघीयसीति
न्यायः,
(८९) धर्मिणि धर्मे वा असति न तज्ज्ञप्तिः भवति इति न्यायः
•
(९०) धान्य- पलालन्यायः
(९१) ध्वनिभेदे अर्थभेदः इति न्यायः (९२) न खलु पटुरपि नटबटुः स्वस्कन्धम् आरोढुं शक्तः इति न्यायः (९३) न खलु शालग्रामे किरातशतसङ्कीर्णे प्रतिवसन्नपि ब्राह्मणः किरातो भवति इति न्यायः
(९४) 'न जातु घटाकारधारणमात्रेण
परिशिष्ट-९
પૃષ્ઠ
१००२,१०४८ | (१००) न हि निन्दा निन्द्यं निन्दितुं प्रयुज्यते । किं तर्हि ? निन्दितादितरत् प्रशंसितुमिति न्यायः
( १०१ ) न हि प्रत्यक्षदृष्टेऽर्थे विरोधो नाम इति न्यायः
( १०२ ) न हि प्रत्येकमसतः उभयसत्त्वं सम्भवति इति न्यायः
(१०३) ' न हि श्यामाकबीजं परिकर्मसहस्रेणाऽपि कलमाऽङ्कुराय कल्पते' इति
(९८) न हि काल्पनिक : भेदः अभेदं
विरुणद्धि इति न्यायः
.२२८७
.११२७
. १०६४
. १६८६
. २५१
३३८
. ६३७ .८०१
. १४८१
सुवर्णमसुवर्णं भवतीति न्यायः......२१९४ ( ९५ ) ' न हि अन्धानां सहस्रेणाऽपि
पाटच्चरेभ्यो गृहं रक्ष्यते' इति
२६८९
ન્યાય
પૃષ્ઠ
(९९) न हि गोत्वेन उपचरितः षण्ढः पयसा पात्रीं प्रपूरयति इति न्यायः ....... १५८५,२०९४
•
.१८३३ (१०८) 'पच्यमानं पक्वमिति न्यायः
. ३९०,१२१८
.२०९
न्यायः
(१०४) न हि स्थाणोरयम् अपराधः यदेनमन्धो न पश्यति इति न्यायः
( १०५) न हि हरिणशावको भवति प्रतिपक्षः पञ्चाननस्य इति न्यायः ...... (१०६) नश्यद् नष्टम् इति न्यायः ..... ( १०७) 'नो खलु सहस्रमपि जात्यन्धाः पान्थाः पन्थानं विदन्ती' ति न्यायः
१०९७
.३९०
. १४२९
.२००८
४७०
. १०६८ १२३०, १२५७
न्यायः
(११०) पदैकदेशे पदोपचारन्यायः (१११) पयःपूतरकन्यायः .२२६३ (११२) पारिशेषन्यायः (९६) न हि अविकल उपाय उपेयवस्तुप्रापको न (११३) पिष्टपेषणन्यायः भवति इति न्यायः (९७) न हि करिणि दृष्टे चीत्कारेण तम् अनुमिते प्रेक्षावन्तः इति
. ३७५
(११४) प्रतिक्षणं ज्ञेयाद्यनुसारेण ज्ञानादिकं परिणमति इति न्यायः (११५) प्रतियोग्यभावान्वयौ तुल्ययोग-क्षेमौ इति न्यायः
न्यायः
( ११६ ) ' प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वमिति
न्यायः
२३१३
.७४२
(१०९) पदार्थः पदार्थेनाऽन्वेति न तु तदेकदेशेन इति न्यायः २०५,२२५-२६
.२९ .२३९५ .८२६,१६२७ .५८६, ९५७
. १२९४
.२२८
. १२४४