________________
५
२६८८
• परिशिष्ट-९ . ન્યાય
પૃષ્ઠ
ન્યાય (३८) 'उपाये सति कर्तव्यं सर्वेषां
(५९) गुडजिविकान्यायः ...............
...९३१ चित्तरञ्जनमिति न्यायः ............ ५२ | (६०) गो-बलिवर्दन्यायः ........... २०७,२०९,९९५-९९८ (३९) ऋजुगत्या सिध्यतोऽर्थस्य वक्रेण
| (६१) 'गौण-मुख्ययोः मुख्ये सम्प्रत्ययः कार्या' साधनाऽयोगादिति न्यायः ............१०२०
इति न्यायः ..............................६६३ (४०) एकं सीव्यतोऽपरप्रच्युतिरिति न्यायः .......१५९३ | (६२) घुणाक्षरन्यायः ... ........................६९१,६९३ (४१) एकत्र भेदाऽभेदौ मिथः अविरुद्धौ
(६३) 'घृतं दहति' इति न्यायः ..................२००६ इति न्यायः
....३८३ घोटकाऽऽरूढो विस्मृतघोटका (४२) ‘एकत्र वसन्नपि काचः काचः,
इति न्यायः ............................१०६७ ___ मणिमणिः' इति न्यायः ..............१८३३ (६५) चन्दनगन्धन्यायः ...............................२४७१ (४३) एकदेशविकृतम् अनन्यवद् इति न्यायः ....१३३१ (६६) 'चलमाणे चलिए' इति न्यायः ............१२४० (४४) एकदेशान्वयस्य अव्युत्पन्नत्वम्
(६७) चालनीयन्यायः ...................................५२३ इति न्यायः ............................१२४६
| (६८) चिन्तामणिं परित्यज्य काचग्रहणन्यायः .......६२० (४५) एकबोधः शाब्दः, एकबोधः आर्थ
(६९) छिन्नकर्णोऽपि वा श्वैव इति न्यायः .......१३३० इति न्यायः ..............................५७९
| (७०) जात्यन्धगन्तॄन्यायः .......................२२८४ (४६) 'एकसत्त्वेऽपि द्वयं नास्ति' इति न्यायः...१४३०
| (७१) ज्ञातुः ज्ञानात्मता मुक्तिः, ज्ञेयैकात्म्यं (४७) एकाऽनेकस्वभावयोः समनैयत्यम्
भवभ्रमः इति न्यायः ................१९१४ इति न्यायः ...........................१८०२
(७२) ज्ञेयेन ज्ञानोपयोगो दृश्येन च दर्शनोपयोगः (४८) 'कयमाणे कडे' इति न्यायः ...............१२२९,
___ भाव्यते इति न्यायः ................. १२९४ १२३३,१२३७
(७३) 'तत्त्व-भेद-पर्यायैः व्याख्या' इति (४९) कारणभेदं विना कार्यभेदोऽसङ्गत
न्यायः ................ १४७४,१६४०,२२१३ इति न्यायः ............................११६८
| (७४) 'तद्धेतोरस्तु किं तेन ?' इति (५०) कालपरिपाके कार्यकरणबुद्धिः
न्यायः ..... १२००,१३२०, १४१९,१६१७ सम्पद्यते इति न्यायः
..१५६
(७५) तप्तलोहपदन्यासः इति न्यायः (५१) कुश-काशावलम्बनन्यायः ......................
.२१९३
(७६) तप्तोपलनिपतितजलन्यायः .....................६१९ (५२) कृष्णलीलान्यायः ...............................२३३१ (५३) क्षीर-नीरन्यायः ......६९१,७७७,८४२,९२६,९२८,
(७७) तीराऽदर्शिशकुनिन्यायः ..................... १७७३ ९३०,१८५४,२००५,२०३५,२०४२
(७८) तुलोन्नमन-नमनन्यायः ..................... .११६९
(७९) तुल्यन्यायः ............... ४४५,११२३,१४५५-५६, (५४) 'क्षीरं विहाय अरोचकग्रस्तस्य ___ सोवीररुचिः' इति न्यायः ............१०५३
२१७६,-७७ (५५) खण्डोऽपि घटो घट एव इति न्यायः ....१३३० ।
| (८०) तुष-व्रीहिन्यायः ... (५६) गजनिमीलिकान्यायः .............................७६५ | (८१) तृणाराणमाणन्यायः ............................१४३० (५७) गड्डरिकाप्रवाहन्यायः ................ २०५७,२२२२
| (८२) 'त्रैकालिकाऽस्तित्वशाली एव पदार्थः (५८) गुड-शुण्ठीन्यायः .......................४०३,२०९० |
परमार्थतः सन्' इति न्यायः .........३४१
......
...८९८