SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ५ २६८८ • परिशिष्ट-९ . ન્યાય પૃષ્ઠ ન્યાય (३८) 'उपाये सति कर्तव्यं सर्वेषां (५९) गुडजिविकान्यायः ............... ...९३१ चित्तरञ्जनमिति न्यायः ............ ५२ | (६०) गो-बलिवर्दन्यायः ........... २०७,२०९,९९५-९९८ (३९) ऋजुगत्या सिध्यतोऽर्थस्य वक्रेण | (६१) 'गौण-मुख्ययोः मुख्ये सम्प्रत्ययः कार्या' साधनाऽयोगादिति न्यायः ............१०२० इति न्यायः ..............................६६३ (४०) एकं सीव्यतोऽपरप्रच्युतिरिति न्यायः .......१५९३ | (६२) घुणाक्षरन्यायः ... ........................६९१,६९३ (४१) एकत्र भेदाऽभेदौ मिथः अविरुद्धौ (६३) 'घृतं दहति' इति न्यायः ..................२००६ इति न्यायः ....३८३ घोटकाऽऽरूढो विस्मृतघोटका (४२) ‘एकत्र वसन्नपि काचः काचः, इति न्यायः ............................१०६७ ___ मणिमणिः' इति न्यायः ..............१८३३ (६५) चन्दनगन्धन्यायः ...............................२४७१ (४३) एकदेशविकृतम् अनन्यवद् इति न्यायः ....१३३१ (६६) 'चलमाणे चलिए' इति न्यायः ............१२४० (४४) एकदेशान्वयस्य अव्युत्पन्नत्वम् (६७) चालनीयन्यायः ...................................५२३ इति न्यायः ............................१२४६ | (६८) चिन्तामणिं परित्यज्य काचग्रहणन्यायः .......६२० (४५) एकबोधः शाब्दः, एकबोधः आर्थ (६९) छिन्नकर्णोऽपि वा श्वैव इति न्यायः .......१३३० इति न्यायः ..............................५७९ | (७०) जात्यन्धगन्तॄन्यायः .......................२२८४ (४६) 'एकसत्त्वेऽपि द्वयं नास्ति' इति न्यायः...१४३० | (७१) ज्ञातुः ज्ञानात्मता मुक्तिः, ज्ञेयैकात्म्यं (४७) एकाऽनेकस्वभावयोः समनैयत्यम् भवभ्रमः इति न्यायः ................१९१४ इति न्यायः ...........................१८०२ (७२) ज्ञेयेन ज्ञानोपयोगो दृश्येन च दर्शनोपयोगः (४८) 'कयमाणे कडे' इति न्यायः ...............१२२९, ___ भाव्यते इति न्यायः ................. १२९४ १२३३,१२३७ (७३) 'तत्त्व-भेद-पर्यायैः व्याख्या' इति (४९) कारणभेदं विना कार्यभेदोऽसङ्गत न्यायः ................ १४७४,१६४०,२२१३ इति न्यायः ............................११६८ | (७४) 'तद्धेतोरस्तु किं तेन ?' इति (५०) कालपरिपाके कार्यकरणबुद्धिः न्यायः ..... १२००,१३२०, १४१९,१६१७ सम्पद्यते इति न्यायः ..१५६ (७५) तप्तलोहपदन्यासः इति न्यायः (५१) कुश-काशावलम्बनन्यायः ...................... .२१९३ (७६) तप्तोपलनिपतितजलन्यायः .....................६१९ (५२) कृष्णलीलान्यायः ...............................२३३१ (५३) क्षीर-नीरन्यायः ......६९१,७७७,८४२,९२६,९२८, (७७) तीराऽदर्शिशकुनिन्यायः ..................... १७७३ ९३०,१८५४,२००५,२०३५,२०४२ (७८) तुलोन्नमन-नमनन्यायः ..................... .११६९ (७९) तुल्यन्यायः ............... ४४५,११२३,१४५५-५६, (५४) 'क्षीरं विहाय अरोचकग्रस्तस्य ___ सोवीररुचिः' इति न्यायः ............१०५३ २१७६,-७७ (५५) खण्डोऽपि घटो घट एव इति न्यायः ....१३३० । | (८०) तुष-व्रीहिन्यायः ... (५६) गजनिमीलिकान्यायः .............................७६५ | (८१) तृणाराणमाणन्यायः ............................१४३० (५७) गड्डरिकाप्रवाहन्यायः ................ २०५७,२२२२ | (८२) 'त्रैकालिकाऽस्तित्वशाली एव पदार्थः (५८) गुड-शुण्ठीन्यायः .......................४०३,२०९० | परमार्थतः सन्' इति न्यायः .........३४१ ...... ...८९८
SR No.022384
Book TitleDravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Original Sutra AuthorN/A
AuthorYashovijay
PublisherShreyaskar Andheri Gujarati Jain Sangh
Publication Year2013
Total Pages524
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy