SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ (परिशिष्ट-९) २६८७ वर्णानुक्रमरीत्यैव, दर्श्यन्ते लौकिकादयः | ' ग्रन्थवेशद्यकर्तारः, न्यायाः हि 'कर्णिका'गताः ।। દ્રવ્યાનુયોગપરામર્શકર્ણિકામાં રહેલા ૧૮૫ ન્યાયોની અકારાદિક્રમથી યાદી) ન્યાય પૃષ્ઠ । न्याय १७ (१) अकाले कृतम् अकृतं स्याद् इति न्यायः ... १५६ | (२०) अश्वारूढोऽश्वमेव विस्मृतवान् (२) अचिन्त्याः खलु ये भावा न तांस्तर्केण इति न्यायः ............................२१७२ साधयेद् इति न्यायः ..................१६६५ | (२१) 'असत्ये वर्त्मनि स्थित्वा ततः सत्यं (३) अजागलस्तनन्यायः ............................९८६ समीहते' इति न्यायः....८४१,१०६६-६७ (४) अजां निष्काशयतः क्रमेलकाऽऽपात | (२२) 'अस्त्रम् अस्त्रेण शाम्यतीति न्यायः ......२२२५ न्यायः ............. .........१०५४-५५ | (२३) अहृदयवचसाम् अहृदयम् उत्तरम् (५) 'अतिपरिचयादवज्ञा' इति न्यायः .............६९१ इति न्यायः ............................१०३७ (६) 'अतीतोऽपि पदार्थः साम्प्रतं सन्' | (२४) आकाशमुष्टिहननन्यायः .......................१०३३ इति न्यायः ...... .......३३३ | (२५) आदावन्ते च यन्नास्ति मध्येऽपि हि न (७) अधनेन धनं प्राप्तं तृणवन्मन्यते तत्तथा इति न्यायः ...... १६१-१६६,३४० जगद् इति न्यायः .....................८० | (२६) आम्रान् पृष्टः कोविदारान् आचष्टे (८) अनागतकालः साम्प्रतकाले स्वच्छायां इति न्यायः ..............................४१९ प्रेषयति इति न्यायः .................... १५६ | (२७) आरोपे सति निमित्तानुसरणम्, न तु निमित्त(९) अनुच्चारणे नव गुणाः इति न्यायः ....... १०९८ | मस्तीत्यारोपः इति न्यायः . २०१५,२०३१ (१०) अन्तरगं बहिरङ्गाद् बलवद् | (२८) आशामोदकतृप्तिन्यायः ..........................७१३ इति न्यायः ..........................२२८६ | (२९) इलिका-भ्रमरीन्यायः .........................२३२५ (११) अन्धगजन्यायः ...................................६०३ | (३०) इषुवेगक्षयन्यायः .................................. .६३५ (१२) 'अन्यवेश्मस्थिताद् धूमान्न वेश्मान्तरमग्निमद् (३१) 'इष्टतोऽवधारणमिति न्यायः ................११५८ भवतीति न्यायः ......................२०९४ | (३२) उत्पद्यमानम् उत्पन्नम् इति न्यायः ......... १२२९, (१३) अयोगोलकन्यायः ........ २५३,२७९,६३९,२०४२ १२४१,१२५७ (१४) अरण्यरुदनन्यायः .............. (३३) उदराऽऽस्फालन शूलोत्पादनन्यायः ........२२२१ (१५) 'अर्थेनैव धियां विशेष' इति न्यायः .........३३६ | (३४) उपजीवकस्य उपजीव्यविरोधित्व असंभवः इति (१६) अर्धजरतीयन्यायः ........... ४४५,१०५५,१०६० न्यायः ...................................१४४६ (१७) अवच्छेदकभेदाद् अवच्छिन्नभेद | (३५) उपधेयसांकर्ये अपि उपाध्यसांकर्य - इति न्यायः ............................१७९५ | __इति न्यायः ............................१७९० (१८) अवच्छेदकभेदेऽवच्छेद्यभेदन्यायः ..............१७९४ | (३६) उपाधिभेदे उपहितभेदन्यायः..................१७९६ (१९) 'अशुद्धे वर्त्मनि स्थित्वा ततः शुद्धं समीहते' (३७) उपाधौ विनिवृत्ते तु तज्जन्यो इति न्यायः ............................१०६७ विनिवर्तते इति न्यायः ........१७९३-९४
SR No.022384
Book TitleDravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Original Sutra AuthorN/A
AuthorYashovijay
PublisherShreyaskar Andheri Gujarati Jain Sangh
Publication Year2013
Total Pages524
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy