Book Title: Dravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Author(s): Yashovijay
Publisher: Shreyaskar Andheri Gujarati Jain Sangh

View full book text
Previous | Next

Page 373
________________ (परिशिष्ट-९) २६८७ वर्णानुक्रमरीत्यैव, दर्श्यन्ते लौकिकादयः | ' ग्रन्थवेशद्यकर्तारः, न्यायाः हि 'कर्णिका'गताः ।। દ્રવ્યાનુયોગપરામર્શકર્ણિકામાં રહેલા ૧૮૫ ન્યાયોની અકારાદિક્રમથી યાદી) ન્યાય પૃષ્ઠ । न्याय १७ (१) अकाले कृतम् अकृतं स्याद् इति न्यायः ... १५६ | (२०) अश्वारूढोऽश्वमेव विस्मृतवान् (२) अचिन्त्याः खलु ये भावा न तांस्तर्केण इति न्यायः ............................२१७२ साधयेद् इति न्यायः ..................१६६५ | (२१) 'असत्ये वर्त्मनि स्थित्वा ततः सत्यं (३) अजागलस्तनन्यायः ............................९८६ समीहते' इति न्यायः....८४१,१०६६-६७ (४) अजां निष्काशयतः क्रमेलकाऽऽपात | (२२) 'अस्त्रम् अस्त्रेण शाम्यतीति न्यायः ......२२२५ न्यायः ............. .........१०५४-५५ | (२३) अहृदयवचसाम् अहृदयम् उत्तरम् (५) 'अतिपरिचयादवज्ञा' इति न्यायः .............६९१ इति न्यायः ............................१०३७ (६) 'अतीतोऽपि पदार्थः साम्प्रतं सन्' | (२४) आकाशमुष्टिहननन्यायः .......................१०३३ इति न्यायः ...... .......३३३ | (२५) आदावन्ते च यन्नास्ति मध्येऽपि हि न (७) अधनेन धनं प्राप्तं तृणवन्मन्यते तत्तथा इति न्यायः ...... १६१-१६६,३४० जगद् इति न्यायः .....................८० | (२६) आम्रान् पृष्टः कोविदारान् आचष्टे (८) अनागतकालः साम्प्रतकाले स्वच्छायां इति न्यायः ..............................४१९ प्रेषयति इति न्यायः .................... १५६ | (२७) आरोपे सति निमित्तानुसरणम्, न तु निमित्त(९) अनुच्चारणे नव गुणाः इति न्यायः ....... १०९८ | मस्तीत्यारोपः इति न्यायः . २०१५,२०३१ (१०) अन्तरगं बहिरङ्गाद् बलवद् | (२८) आशामोदकतृप्तिन्यायः ..........................७१३ इति न्यायः ..........................२२८६ | (२९) इलिका-भ्रमरीन्यायः .........................२३२५ (११) अन्धगजन्यायः ...................................६०३ | (३०) इषुवेगक्षयन्यायः .................................. .६३५ (१२) 'अन्यवेश्मस्थिताद् धूमान्न वेश्मान्तरमग्निमद् (३१) 'इष्टतोऽवधारणमिति न्यायः ................११५८ भवतीति न्यायः ......................२०९४ | (३२) उत्पद्यमानम् उत्पन्नम् इति न्यायः ......... १२२९, (१३) अयोगोलकन्यायः ........ २५३,२७९,६३९,२०४२ १२४१,१२५७ (१४) अरण्यरुदनन्यायः .............. (३३) उदराऽऽस्फालन शूलोत्पादनन्यायः ........२२२१ (१५) 'अर्थेनैव धियां विशेष' इति न्यायः .........३३६ | (३४) उपजीवकस्य उपजीव्यविरोधित्व असंभवः इति (१६) अर्धजरतीयन्यायः ........... ४४५,१०५५,१०६० न्यायः ...................................१४४६ (१७) अवच्छेदकभेदाद् अवच्छिन्नभेद | (३५) उपधेयसांकर्ये अपि उपाध्यसांकर्य - इति न्यायः ............................१७९५ | __इति न्यायः ............................१७९० (१८) अवच्छेदकभेदेऽवच्छेद्यभेदन्यायः ..............१७९४ | (३६) उपाधिभेदे उपहितभेदन्यायः..................१७९६ (१९) 'अशुद्धे वर्त्मनि स्थित्वा ततः शुद्धं समीहते' (३७) उपाधौ विनिवृत्ते तु तज्जन्यो इति न्यायः ............................१०६७ विनिवर्तते इति न्यायः ........१७९३-९४

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524