Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
द्वात्रिंशिका
न्तद्वारात्मनो दर्शयन्नेव शक्त्यनुसारेणावश्यवक्तव्यताविषयिणीं चित्तस्थामेव प्रतिज्ञां सूचयन्नाह
ऐश्वर्यादिगुणैकलेशमपि ते वक्तुं न योगीश्वरः, कोटी-कोटिनिजायुषापि विभवे जिह्वासहस्र रपि । तन्मेऽपि स्पृहयालुता हितवती तत्राऽस्तु तद्वत्पुन, विज्ञप्ताविति नोचिता तव पुरः प्रत्यर्थ्य सौ ज्ञप्तये ॥२॥ व्या० - यत्तदोर्नित्याभिसंबन्धात् यस्मात् कारणात् हे श्रीमद्वीर जिनेश्वर ? आस्तां जडमतिर्मादृशो जनो, योगीश्वरोऽपि केवल्यपि, आस्तां समप्रभावेनैकोऽपि गुणः, ऐश्वर्यादिगुणैकलेशमपि प्रभुतादिगुणैकदेशमपि वक्तुं वाग्गोचरीकर्तुं न विभवे चेन्न समर्थो भवेदित्यन्वयः । कैः कृत्वा ? कोटी कोटिनिजायुषापि जिह्वासहस्र रपि । कोटीकोटिशब्दो हि कोटीकोटिगुणितादिसंख्यानामुपलक्षकः । तृतीया चात्र करणार्थे । करणत्वं च भगवद्गुणवर्णने जिह्वायुषोर्लोकप्रतीतमेव । एतावता भगवद्गुणवर्णने सामर्थ्याभावेन योगीश्वरस्यापि स्पृहयालुता सूचिता, तत्-तस्मात्-कारणात् तद्वत्तस्येव तद्वत् योगीश्वरस्येवेत्यर्थः । तत्र त्वद्गुणवर्णने मेsपि ममापि स्पृहयालुता - कदाहं त्वद्गुणान् वाग्गोचरीकरिष्ये इत्येवंरूपेणेच्छुकता, हितवती - हितकारिणी, अस्तु भवतु । अनेन त्वद्गुणवर्णने योगीश्वरद्वारा स्वस्य सुतरामसामध्यं स्पृहयालुतायाश्चौचित्यं सूचितम् । अथ न सर्वत्रापि स्पृहयालुताया एवौचित्यमित्युपदर्शयन् प्रतिज्ञां सूचयति

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 168