Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
श्रीमहावीरविज्ञप्ति____ "प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराद्वा यौगपद्येन प्रतिपादकं वचः सकलादेश” इति । एतद्विस्तरार्थजिज्ञासुना तु रत्नाकरावतारिकाsवलोकनीया । अनेन वचनातिशयो दर्शितः। पुनः किंभूतं त्वां ? अपायवन्ध्यस्थिति, अपायैरुपद्रवैर्वन्ध्या-शून्या, स्थितिः-स्वप्रवृतिमर्यादा यस्य स तमनेनापायापगमातिशयो दर्शितः। तदर्शनेन च दर्शिताश्चत्वारोऽपि मूलातिशयास्तेषां सार्थकता स्याद्वादमअर्यादिग्रन्थान्तरतोऽवसातव्या। विशेषणानां सार्थकतात्वेवंश्रीमदिति स्वर्गिजनविशेषणं देवेष्वपि महर्द्धिकतासूचनार्थं । सा च शक्रादिनामेवेति । संक्रान्तविश्वत्रयमिति विज्ञानविशेषणं लोकप्रसिद्धप्रभूतत्वज्ञापनार्थ । लोके हि विश्वत्रयगोचरं ज्ञानमुत्कृष्टमुच्यते, लोकोत्तरे तु लोकालोकप्रकाशकं ज्ञानमुत्कृष्ट, तदानीं विश्वत्रयपदमलोकस्याप्युपलक्षकम् । बाधवन्ध्यमितिविशेषणं वचनस्योपादेयत्वज्ञापनार्थ, बाध्यवचनस्यानुपादेयत्वाद् । बाध्यत्वं चात्र पूर्वापरविरोधित्वमित्यादि । अबाध्यत्वं कुत इति विशेषणद्वारा हेतुमाह-किंलक्षणं वचः ?, विलसदित्यादि । तच्चैवं-यद्वचनं निर्दोषपूर्वपक्षसिद्धान्तात्मकं भवति, यच्च स्याद्वादमुद्राङ्कितं भवति, तत्परैर्बाधयितुं न शक्यत इत्यर्थः। श्रीमद्वीरेतिपदं वर्त्तमानतीर्थाधिपतिनामज्ञापनार्थं । श्रीमद्वीरेत्यादि सम्बोधनपदमनुक्तसंबोधनकाव्येऽपि सम्बन्धनीयमितिकाव्यार्थः॥
अथ भगवद्गुणानामानन्याद्वाग्गोचरीकर्तुमसामयं दृष्टा

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 168