Book Title: Dharmaratnakarandaka
Author(s): Vardhmansuri, Munichandravijay
Publisher: Shardaben Chimanbhai Educational Research Centre

View full book text
Previous | Next

Page 325
________________ आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके 9 I अस्त्यत्र भारते क्षेत्रे, गिरिर्वैताढ्यनामकः । तस्य च दक्षिणश्रेण्यां नगरं शिवमन्दिरम् | २६३ | तत्र वह्निशिखो राजा, देवी विद्युच्छिखाभिधा । तस्याद्वे पुत्रिके आवां, बन्धुलोकस्य वल्लभे ॥ २६४॥ ज्येष्ठश्च ह्यावयोर्भ्राता, नाटयोन्मत्ताभिधानकः । अन्यदा मत्पिता याव - त्सार्धं मित्रेण तिष्ठति ॥ गोष्ठ्या चाग्निशिखाख्येन तावद्वयोमनि वीक्षते । अमरासुरसन्दोह - मष्टापदाद्रिसन्मुखम् ॥ वन्दनार्थं जिनेन्द्राणां प्रगच्छन्तमथ द्रुतम् । तं दृष्ट्वा सममावाभ्यां तातोऽपि मित्रसंयुतः ॥ २६७॥ चलितः क्रमतः श्रीमान्, सम्प्राप्तोऽष्टापदाचलम् । कर्पूरागुरुसत्पुष्प - सद्गन्धधूपनादिभिः ॥ २६८ ॥ सम्पूज्य जिनबिम्बानि, वन्दितानि विधानतः । त्रिश्च प्रदक्षिणीकृत्य दृष्टं निर्गच्छता ततः ॥ २६९ ॥ एकमशोकवृक्षाध-श्चारणप्रतियुग्मकम् । तत्सम्प्रणम्य सद्भक्त्या, सन्निषण्णस्तदन्तिके 1120011 साधुभ्यां च ततो धर्म-लाभेनानन्द्य पर्षदम् । संवेगजननीप्राज्या, प्रारब्धा धर्मदेशना ॥ २७९ ॥ यथा भो भो जना ! एष, भीमः संसारसागरः । जन्ममृत्युजरारोग-जलकल्लोलसङ्कुलः ॥ २७२॥ नानाप्रकारदुःखौघ-नक्रचक्रभयानकः । दूरपारो दुरुत्तारो, दुःखदायी निराश्रयः || २७३ || तथेह देहिनामायु- र्वायुवेगातिचञ्चलम् । जरारोगाद्यपायौघैः समाघ्रातं च यौवनम् ॥ २७४॥ कायोऽपि निकटापाय- प्रतिध्वंसनकर्मठः । किम्पाकफलसङ्कासाः, कामभोगाश्च दारुणाः || २७५॥ शक्रचापानुकारीदं, सौख्यं च विषयोद्भवम् । अस्थिरो बन्धुसम्बन्धः, सम्पदो विपदां पदम् ॥२७६॥ दुर्लभः सौख्यसंसर्गः सुप्राप्तो दुःखसङ्गमः । तदहो क्रियतां नित्यं, जैनधर्मे समुद्यमः ॥ २७७॥ एवमाकर्ण्य संलब्ध-सत्सम्यक्त्वादिसद्गुणाः । सर्वे निजनिर्जे स्थाने, गतवन्तः सुरादयः ॥ २७८॥ तत: प्रस्तावमासाद्य, तातमित्रेण जल्पितम् । अग्निशिखाभिधानेन, संयोज्य करपल्लवम् ॥ २७९ ॥ भगवन् ! कः पुमान्नेते, परिणेष्यति बालिके । साधुः प्राहैतयोर्भ्रातृ - घातं यः प्रकरिष्यति ॥२८०॥ तत एवं समाकर्ण्य, तातः श्याममुखोऽभवत् । अत्रान्तरे सखेदाभ्या - मावाभ्यामपि जल्पितम् ॥ २८९ ॥ ताताधुनैव साधुभ्यां प्रोक्तं संसारचेष्टितम् । तदलं कामसौख्येन, दुरन्तेनेदृशाऽऽवयोः ॥ २८२ ॥ कस्याप्यावां न दातव्ये, त्वयका तात ! सर्वथा । शुश्रूषां प्रकरिष्यावो, भ्रातुः स्वगृह एव हि ॥ २८३ ॥ तातेनाप्यावयोर्वाक्यं, प्रतिपन्नमिदं मुदा । ततश्चावां निजभ्रातृ-स्नेहतन्तुनियन्त्रिते ॥ २८४॥ तस्यैव प्रत्यहं स्नान - १ -भोजनादितनुस्थितिम् । विदधत्यौ च तिष्ठावो, यावदन्यत्र वासरे ॥ २८५ ॥ अस्मद्भ्रात्रा महीपीठे, भ्राम्यता प्रविलोकिता । कन्यका पुष्पवत्याख्या, तव मातुलपुत्रिका ॥ २८६ ॥ तद्रूपादिगुणाक्षिप्त-स्तां हृत्वा द्रागिहागतः । असहिष्णुश्च तद्दृष्टिं विद्यां साधयितुं गतः ॥ २८७॥ अत ऊर्ध्वं प्रविज्ञात-वृत्तान्ता यूयमेव हि । तथा भो भो महाभाग ! तस्मिन् काले त्वदन्तिके ॥ पुष्पवत्या समागत्य, सामपूर्वकमावयोः । कथितो भ्रातृवृत्तान्त-स्तं श्रुत्वा शोकनिर्भरे ।।२८९।। प्रवृत्ते रोदितुं प्रोच्चै, रोदयन्त्यौ रिपूनपि । संस्थापिते च सद्वाक्यैः, पुष्पवत्या सुकोमलैः ॥ २९०॥ २९८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466