Book Title: Dharmaratnakarandaka
Author(s): Vardhmansuri, Munichandravijay
Publisher: Shardaben Chimanbhai Educational Research Centre
View full book text ________________
अधिकार १४ / श्लोक २८३-२८४ / केशि-प्रदेशिकथा
३२९
एवं करिष्य इत्युक्त्वा, गतश्चित्रो निजां पुरीम् । सूरयोऽप्यन्यदा काले, यथोदितविहारतः ॥२५॥ विहरन्त: समायाता:, श्वेतवत्यामथ क्रमात् । स्थिताश्च प्रासुके स्थाने, सुसंयतजनोचिते ॥२६॥ वर्धापितस्ततश्चित्रो, गुरूदन्तनियुक्तकैः । तत्रस्थेनैव तेनापि, सूरयस्तेऽभिवन्दिता: ॥२७॥ चिन्तितं च यथैषो हि, राजा पापेषु कर्मसु । सक्तश्चण्डश्च रौद्रश्च, महामिथ्यात्वमोहितः ॥२८॥ मय्यपि मन्त्रिणि प्राज्ञे, नरके निपतिष्यति । तदुपायेन केनापि, सूरिमूले नयाम्यहम् ॥२९॥ ततोऽश्ववाहनव्याजा-निजोद्यानसमीपके । नानावृक्षादिभी रम्ये, निनाय सचिवो नृपम् ॥३०॥ प्रवेशितश्च तत्रासौ, खेदापनोदनच्छलात् । जनमध्यगता यत्र, धर्ममाख्यान्ति सूरयः ॥३१॥ सूरिनि:स्वनमाकर्ण्य, भूपति: प्राह मन्त्रिणम् । यथा भो किमयं मुण्डो, रारटीति महारवैः ॥३२॥ मन्त्री प्राह न जानेऽहं, तदभ्यर्णेऽभ्यगम्यताम् । ततो जगाम सूरीणा-मन्तिके मन्त्रिसंयुत: ॥३३।। सूरिणापि ततस्तस्य, प्रारब्धा धर्मदेशना । देवतत्त्वं समाख्यातं, जीवाजीवादयस्तथा ॥३४॥ धर्माधर्मफलं चैव, स्वर्गादि च परिस्फुटम् । राजाह सर्वमेवेद-मसम्बद्धं त्वयोदितम् ॥३५॥ असम्बद्धत्वमेतस्या-त्यन्तासत्त्वादिति ब्रुवे । असत्त्वं पुनरध्यक्ष-प्रमाणाविषयत्वत: ॥३६॥ वियदिन्दीवरादीव, तत: सूरिरुवाच तम् । येयं भो भो नराधीश!, गोचरातीतता किल ॥३७॥ सा तवैव किमाहोश्वि-त्सर्वेषामपि देहिनाम् । आयपक्षे गृहस्तम्भ-कुट्यादीनामपीह भोः ॥३८॥ अभावो जायते जीव-स्वर्गादीनामिव स्फुट: । त्वदीयदर्शनस्यार्वा-ग्भागवर्तित्वगादिके ॥३९॥ प्रवृत्तेनैव मध्यादि-भागेषु भो नरेश्वर ! । नापि द्वितीयक: पक्षो, यस्मादयमसिद्धिमान् ॥४०॥ तत्सिद्धौ च तवैवेह, सर्वज्ञत्वं प्रसिद्धयति । सर्वज्ञत्वे च संसिद्धे, जीवत्वं सिद्धमेव हि ॥४१॥ जीवत्वे सति सन्त्येव, पुण्यपापादयोऽखिला: । इत्यादिना प्रवादेन, नास्तिकत्वे निराकृते ॥४२॥ राज्ञोक्तमभविष्यत्सन्, परलोको यदि ध्रुवम् । आसीच्च धर्मसन्निष्ठा, सर्वदा जननी मम ॥४३॥ ततस्तव मतेनासौ, भविष्यति दिवं गता। पिता तु पापकर्माभू-त्स नूनं नरकं गतः ॥४४॥ तन्माता किं न मामेत्य, सम्बोधयति सत्वरम् । यथा भो मा कृथा: पापं, दूरं दुर्गतिकारणम् ॥४५॥ मत्सम्बोधकृते किं वा, समेत्य नरकादिह । पितात्मीयमहो मह्यं, न प्रयच्छति दर्शनम् ।।४६।। सूरि: प्राह महाराज!, यत्ते माता समेति नो । स्वर्गान्मनुष्यलोकेऽत्र, तत्राऽऽकर्णय कारणम् ॥४७॥ देवा हि सर्वदात्यन्तं, विषयासक्तमानसा: । असमाप्तविधेयाश्च, मनुजेषु च नि:स्पृहा: ॥४८॥ नरक्षेत्रं च दुर्गन्धं, नेहागच्छन्ति तेन ते । नारकास्तु पराधीना, दु:खार्ताश्च निरन्तरम् ।।४९।। स्वकर्मरज्जुभिर्बद्धा, आगच्छेयु: कथं तु ते ? । निर्गन्तुमनसोऽपीह, बन्धुस्नेहपरा अपि ॥५०॥ यथेहागसि कुत्रापि, कृते कोऽपि नरस्त्वया । अन्धगुप्तौ सुगुप्तायां, गाढं बद्ध्वा प्रवेशितः ॥५१॥ सोऽभिलषेद्यदि द्रष्टुं, ज्ञातिवर्गं निजं नृप !। त्वं किं विज्ञप्यमानोऽपि, तं वराकं विमुञ्चसि ? ॥५२॥ भूयोऽपि भूपति: प्राह, भगवन्नेकदा मया । चौर एको महाकुम्भ्यां , प्रक्षिप्तो यत्नतस्ततः ॥५३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466