Book Title: Dharmaratnakarandaka
Author(s): Vardhmansuri, Munichandravijay
Publisher: Shardaben Chimanbhai Educational Research Centre
View full book text ________________
अधिकार २० / श्लोक ३७२ / धनसारकथा
३९५
तत्र क्षमादिभेदेन, प्रथमो 'दशधोदितः । सद्दर्शनादिसंयुक्तः, पञ्चव्रतविभूषितः ॥२२॥ शुद्धसम्यक्त्वमूलीय:, पञ्चाणुव्रतसंयुत: । द्वितीयो गृहिणां धर्मो, नानाभिग्रहभूषितः ॥२३॥ . तत्यक्त्वा सर्वसावा, सर्वसङ्गं विमुच्य च । कुरुध्वं साधुसद्धर्म, यदीच्छा सिद्धिशर्मणि ॥२४|| अथवा देशतः कृत्वा, सावद्यारम्भवर्जनम् । कुरुध्वं श्रावकं धर्मं, सुश्रावकनिषेवितम् ॥२५॥ धर्मार्थिना च भी नित्यं, कर्तव्यं देवतार्चनम् । त्रिसन्ध्यं शुद्धभावेन, विधिना कुसुमादिभिः ॥२६॥ देवश्चात्र स विज्ञेयो, य: क्षीणाशेषकल्मष: । नि:शेषदोषनिर्मुक्तः, सर्वज्ञ: सर्वदर्शनी ॥२७॥ तथा सद्गुरुसद्भक्ति-विधेया विधिपूर्वकम् । दानसन्मानसत्कारै-वैयावृत्त्यार्थनादिभिः ॥२८॥ सद्गुरुश्च स विज्ञेयो, यो गीतार्थो बहुश्रुतः । अक्षताचारचारित्रो, नि:सङ्गो नि:स्पृहस्तथा ॥२९।। तदन्ते शुद्धसिद्धान्तं(न्त:), श्रोतव्यं(व्य:) शुद्धचेतसा । श्रुत्वा तदनुसारेण, कर्तव्या सदनुष्ठितिः॥ तथा परोपकारोऽपि, कर्तव्य: शक्तित: सदा । परोपकारिता येन, सत्पुरुषत्वलक्षणम् ॥३१॥ तत: सन्तोषिभिर्भाव्यं, न भाव्यमतिलोभिभि: । यत: सन्तोषिणां नित्यं, जायते परमं सुखम् ॥३२॥ तथा भाव्यं भवस्यास्य, निर्गुणत्वं पदे पदे। यत्र-मित्राण्यमित्राणि, जायन्ते स्वजना: परे ॥३३॥ माता जनी जनीर्माता, पिता पुत्रः सुत: पिता । भ्राता रिपू रिपुर्धाता, यत्रासौ निर्गुणो भव: ॥३४॥ तथा नष्टे विनष्टे वा, मृते वा वल्लभे जने। विदित्वा भवनैर्गुण्यं, शोक: कार्यो न धीधनैः ।।३५।। शोको हि धर्मनाशाय, दुःखाय च प्रजायते । नापि कञ्चिद्गुणं पुंसां, पुष्णातीह कृतोऽपि हि ॥३६॥ तथा भो भो निहन्तव्याः , कषाया दुष्टशत्रव: । हते स्नेहे स मोहोऽपि, हत एव न संशयः ॥३७॥ हते मोहे हतान्येव, शेषकर्माण्यपि स्फुटम् । सर्वकर्मप्रहाणे च जायते शाश्वतं सुखम् ॥३८॥ तथा लोकविरुद्धानि, वर्जनीयानि दरत: । तद्वर्जनपरो येन, सर्वदा श्लाघ्यते जनैः ॥३९॥ दातव्यं सर्वदा दानं, दीनादिभ्योऽनुकम्पया। सुपात्रेभ्यश्च सद्भक्त्या, निर्जरार्थं विधानतः ॥४०॥ सुक्षेत्रे वापयेद्बीजं, सुपात्रे निक्षिपेद्धनम् । सुक्षेत्रे च सुपात्रे च, निक्षिप्तं न विनश्यति ॥४१॥ पालनीयं वरं शीलं, सर्वतो देशतोऽपि वा। शीलं हि सर्वदा येन, नि:शेषगुणभूषणम् ।।४२।।यत:
ऐश्वर्यस्य विभूषणं चतुरता शौर्यस्य वाक्संयमो, रूपस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः । अक्रोधस्तपसः क्षमा प्रभवतो धर्मस्य निर्वाच्यता,
सर्वेषामपि सर्वकालनियतं शीलं परं भूपणम् ।। तथा द्वादशभेदेऽपि, तप:कर्मणि शक्तित: । उद्यतव्यं यतो यान्ति, सर्वकर्माणि सङ्क्षयम् ॥४४॥ यथा यथा तपस्तीवं, तपस्यन्ति तपस्विन: । तथा तथा प्रलीयन्ते कर्माण्यात्मप्रदेशत: ॥४५॥
१ दशधा गदित:-BJCI
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466