Book Title: Dharmaratnakarandaka
Author(s): Vardhmansuri, Munichandravijay
Publisher: Shardaben Chimanbhai Educational Research Centre

View full book text
Previous | Next

Page 430
________________ अधिकार २० / श्लोक ३७२ / धनसारकथा ४०३ वाणिज्यं चक्रिरे तत्र, द्रव्यमादाय तावकम् । त्वयापि सह सम्प्रीति-रेतेषामभवत्सदा ॥१७०॥ तथा चैषां त्वमेवासी:, प्रमाणं सर्वकर्मसु । तत्राप्येभिः समं सख्यं, स्नेहसारं तवाभवत् ॥१७१।। गृहीत्वा श्रावकं धर्मं, सूरीणामन्तिके पुरा । संहतैरेव युष्माभिः, सर्वैरासेवित: किल ॥१७२॥ तथा जिनगृहं जीर्णं, धनसार ! त्वया सदा । समुद्धृत्य कृता चारु-र्यात्रा तत्र जिनालये ॥१७३।। भूद्रिव्यव्ययो जाती, जाता तीर्थप्रभावना । तथा कृता सुवस्त्राद्यैः, सपूजा च तत्र भोः ॥१७॥ एतदेभिर्भवन्मित्रैः, सर्वमेवानुमोदितम् । प्रदत्तं च निजं वित्तं, धर्मस्थानेषु शक्तितः ॥१७५॥ ततो मृत्वा गता: सर्वे, कल्प ईशाननामनि । ततश्च्युत्वा च सञ्जाता, यूयमेते वयस्यकाः ॥१७६॥ तद्भोः पूर्वभवाभ्यासा-जाता व: प्रीतिरञ्जसा । सङ्घपूजा कृता तेन, तवेदृक्षा गृहे श्रियः ॥१७७|| एवं सूरिभिराख्याते, तेषां प्राचीनजन्मनि । जातिस्मरणमुत्पन्नं, सर्वेषामपि तत्क्षणम् ॥१७८।। तत: संवेगमापन्नाः, सर्वे संसारभीरवः । कृत्वा कराञ्जलिं मूर्ध्नि, सूरिमेवं बभाषिरे ॥१७९।। भगवन् ! सुस्थतां कृत्वा, स्वकुटुम्बस्य साम्प्रतम् । संसारोत्तारिणीं दीक्षां, गृहीष्यामस्तवान्तिके॥ सूरिणोक्तं च ह्यत्रार्थे, मा विलम्बं करिष्यथ । सूरि-नत्वा ततो गेहे, गता: सर्वे निजे निजे ॥१८॥ ततस्तैः संहतैर्भूत्वा, चारुयात्रामहोत्सवाः । कारिता: सर्वचैत्येषु, सर्वा सर्वयत्नतः ॥१८॥ दीनानाथादिलोकेभ्यो, दत्तं दानं किमिच्छितम् । दानपूर्वममाघात, उद्घोषित: पुरादिषु ॥१८३॥ वरैर्वस्त्रैवर: पात्रै-वराहारैर्वरौषधैः । वरैः कम्बलरत्नैश्च, वरैर्धर्मध्वजादिभिः ॥१८४॥ सम्पूजित: समग्रोऽपि, सङ्घः सर्वगुणालयः । भावसारं गुणाधारः, संसारोत्तारणक्षमः ।।१८५।। सर्वसाधर्मिकाणां च, कृतं वात्सल्यमुच्चकैः । दत्तं द्रव्यं विशेषेण, सर्वतीर्थेषु पुष्कलम् ॥१८६॥ इत्यादि सकलं कृत्यं, कृत्वा कृत्यविचक्षणः । कृत्वा स्वस्य कुटुम्बस्य, सर्वसौस्थ्यं विशेषत:।। तत: काञ्चनसद्रत्न-रम्यासु शिबिकासु ते । आरुह्य कृतशृङ्गारा-श्चारुचन्दनचर्चिताः ॥१८८॥ शुभ्रालङ्कारसद्वस्त्रा, महर्या पुरमध्यत: । निष्क्रान्ता ददतो दानं, यथाकामं तदर्थिनाम् ॥१८९।। श्लाघ्यमाना जनै: सर्वैः, स्तूयमानाश्च बन्दिभि: । एवं क्रमेण कुर्वन्तो, वरां तीर्थप्रभावनाम् ॥१९०॥ गता उद्याननैकटये, तत: सर्वेऽपि संहता: । शिबिकात: समुत्तीर्य, व्रतोत्कण्ठितमानसा: ॥१९१॥ गतास्ते पादचारेण, सूरीणामन्तिकं तत: । दत्त्वा प्रदक्षिणास्तिस्रो, नत्वा सूरि बभाषिरे ॥१९२॥ निर्विण्णा वयमेतस्मा-'त्प्रभो! संसारवासत: । देहि दीक्षां जिनोद्दिष्टां, संसारोच्छेदकारिणीम् ।।१९३।। ततस्ते सूरिणा सर्वे, दीक्षिता विधिपूर्वकम् । अनुशिष्टाश्च सद्वाक्य-र्भवनैर्गुण्यदर्शकैः ॥१९४॥ यथा भो भो दुरापेयं, बहीभिर्भवकोटिभि: । मानुषत्वादिसामग्री, सा सम्प्राप्तां-भवादृशैः ।।१९५॥ तथा तथा यतध्वं भो, संयमे नियमे व्रते । सफलेयं समग्रापि, जायते च यथा यथा ॥१९६।। एवं दत्ता प्रबन्धेन, गुरुणा त्वनुशासना। तैरप्यत्यन्तसंविनैः, सम्यगेव प्रतीच्छिता ॥१९७॥ १°भगवन् ! सं° BI Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466