Book Title: Dharmaratnakarandaka
Author(s): Vardhmansuri, Munichandravijay
Publisher: Shardaben Chimanbhai Educational Research Centre

View full book text
Previous | Next

Page 449
________________ ४२२ परिशिष्ट २ .... ३७७ ३६५ ४९ २८४ २४६ ३४३ ४०० २४३ २४४ ३३६ ३१० ३७८ २१५ २१५ २६६ ३८४ १०८ १३९ ३६० ३७३ २४४ २२७ ३०९ २४३ १३८ यत्संतोषसुखं० यन्नागा मदभिन्नगण्डकरटास्तिष्ठन्ति यस्मिन्नेवहि काले० यस्यार्थस्तस्य मित्राणि ये जीर्णमर्हतां गेह० यो यत्रातिकठोरकर्मवशगो० यो यत्राऽति कठोर० योगनिरोधाद्भवसन्तति० रक्खंतस्स विरुद्धा० रसातलं यातु यदव पौरुषं० रागद्वेषातुरो जीवः रागाइएहिं जं भे० रायगिह मगह १ चंपा रायडमरेहिं दलिया राया य विमलवाहण रिद्धिपबंधबंधुर रोमाञ्चाञ्चितविग्रहो० लजन्ते बान्धवास्तस्य० लहुइंति लहुं पुरिसं लहुएण वि वडबीयं वंजणअत्थे तह तदु वंदामि गणहरिदे वंदामि णिठ्ठियढे वंदामि बारसंगी वंदामि वंदणिज्जे वंदामि वंदणिज्जे वंदामि संपयं जे वइराड वच्छ १६ वरणा वग्घभएण पविट्ठो० वट्टाणुपुविकरिकर० वत्तक्खा खलु एक्का वत्थच्छलम्मि विलसिर० वत्थेण बंधिऊणं वयपरिणयलोयपर० वर वेल्लिओ माति० वरगंधधूयसव्वो वररयणनिहाणं० ववसायवज्जियाणं० वसणम्मि ऊसव्वम्मि य वसणम्मि समावडिए वसुतेओ धणधम्मो० वहुयाओ सासुयाणं० वालो सरस्स भंग कंटो वासाण सहस्सेहिं य विकटाटव्यामटनं० वित्तव्ययो भवति० वित्तव्ययो भवति नात्र न० विद्या नाम नरस्य विद्या बन्धुजनो० विनयफलं शुश्रुषा० विषयेषु रतो जीवः विषयोरगदष्टस्य विहिणाणुट्ठाणमिणं विहिवयणं च पमाणं वीणावेणुमृदङ्गशङ्खपणवैः० शयनासनसम्बाधन० शेषस्यापि धरां विधृत्य० }यांसि बहुविघ्नानी संका कंखा वितिगिच्छा संगोणंगेण जियो संचयसीलसरिच्छा० संतिसुयदेवयाणं संवरफलं तपोबल० संसारे पर्यटन् जन्तु संहिता च पदं चैव सक्केण कक्किपुत्तो २४३ .१७८ १७८ ३३६ २२७ २२७ २४५ ३६९ २९ 56 ३९६ १६९ २८४ ३७३ ३२ ३८४ ४०५ ३३६ २२७ ४०५ ३५ १३८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466