Book Title: Dharmaratnakarandaka
Author(s): Vardhmansuri, Munichandravijay
Publisher: Shardaben Chimanbhai Educational Research Centre
View full book text ________________
४१२
परिशिष्ट १
३२७
११६ १०१
८०
२७५ २६३ २३२
२४४
५८
३४५
१७० २०६
२३५ २८५ ३२
३३
१४०
७२
२०५
परोपकारकर्तृणां परोपकारप्रवणा: पर्वता अपि शीर्यन्ते पापोपहतबुद्धीनां पालयन्ति पुनश्चैत पुटपाकादिभिर्गन्धै पुत्राणां मरणं श्रुत्वा पुरग्रामप्रवेशेषु पूर्वं कृता करिष्यामः प्रणिधानमपि प्राहु प्रथमान्तिमतीर्थेशै प्रदीपयति यो भक्त्या प्रमादमदिरामूढो प्राणैः प्राहुणकप्रायः प्राप्ता अपि नरैः कामा प्रियाप्रयोजने केचि बुद्धया कार्याणि साध्यन्ते ब्रह्मचर्यं पुनः सर्व भव्या भक्तिभंगवति जिने भावना यदि नो जाता भावनातः क्षयं याति भावनातोऽपि ये भ्रष्टा भूरिभोगकरं दानं भो जना! वोऽपि नैकट्ये भो भव्या ! भावना भाव्या महापापवतामेत महामोहभराक्रान्ता महारम्भो महादम्भो मानुषत्वं हि सद्धर्म मानुष्यं शोभनो देश: मालतीचन्दनचन्द्र मितमधुरमुदारं जन्तुसन्तोषकारं ।
३०७ १४५ १७९ २४६
मित्राणि चाप्यमित्राणि मिथ्येदं कूर्मशेषाभ्यां मोक्षमार्गपरिज्ञानं मोहं निहन्त्यशुभतानवमातनोति यः प्रयच्छति पुण्यार्थं यः स्नापयति बिम्बानि यतो हन्यादसौ हन्ता यत्काले दीयते दानं यत्र तत्र प्रयातोपि यत्र यत्र प्रयात्येष यत्र यत्र प्रयात्येष यत्र शिष्टसमाचारो यत्र हिंसा मृषा भाषायत्रावासस्तदाचार यत्राहिंसावचः सत्य यत्सेवां कुर्वते केचि यथा तेपे तपः कोऽपि यथा यथा निषेव्यन्ते यथा स्वयं प्रणश्यन्ति यथाशक्ति यथाभक्ति यथैकत्र द्रुमे रात्रा यदटन्ति महीमेके यदन्यदपि वस्त्वत्र यदन्यदपि सद्वस्तु यदि धमः कर्तुमारब्ध यदि ब्रूयान्नरः कोऽपि यदि माया हतो धर्मो यदेषा सर्वदा सूते यद्हे पेशला सम्प यद्दीनानि न जल्पन्ति यद्वा तद्वा जलं येषां यन्त्रीचकुलजातोऽपि
१८ १९२
२६१
३०८
३४९
३२३ २७० २६७ २६६
३७१ १५९ १९७
२६० १६६ २६४
२११
२१०
२७४
१८७ ३३३
914
२२६
to
१२२
२७९ ३३६
१२३ २५७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466