Book Title: Dharmaratnakarandaka
Author(s): Vardhmansuri, Munichandravijay
Publisher: Shardaben Chimanbhai Educational Research Centre
View full book text ________________
अधिकार २० / श्लोक ३७२ / धनसारकथा
४०१
सम्पद्यमाननिःशेष-निरन्तरमनोरथा । वर्धमाना यथासौख्यं, प्राप्ता च वरयौवनं ॥१४॥ अथैनामन्यदा बालां, क्रीडन्तीं निजमन्दिरे । सखीभि: सह सानन्दां, धनसारो व्यलोकयत् ॥१४२।। पूर्वजन्मानुभावेना-ऽनुरागोऽजनि तामभि । वीक्षिता सा चिरं तेन, लोचनैः स्नेहमन्थरैः ॥१४३॥ तयाप्येष जनाध्यक्ष, सस्नेहं सादरं चिरम् । सर्वाङ्ग मन्थरैनॆत्रै-रिवारं विलोकित: ॥१४॥ धनसास्तत: काम, विद्ध: कामशिलीमुखैः । गतो गेहे समं मित्र-स्तामेव हृदि चिन्तयन् ॥१४५॥ धनेनापि हि विज्ञातो, वृत्तान्तोऽयं कथञ्चन । तत: सम्प्रेषितास्तेन, तत्क्षणं निजका नराः ॥१४६॥ श्रीदत्तश्रेष्ठिनो गेहे, जयश्रीयाचनाकृते । गतास्ते कथितं तस्य, धनश्रेष्ठिवचस्तत: ॥१४७॥ प्रतिपन्नं ततस्तेन, वच: सानन्दचेतसा । तैरागत्य नरैस्तुष्टै-र्धनायेदं निवेदितम् ॥१४८॥ ततश्चोभयपक्षाभ्यां, समारब्धा सविस्तरम् । कर्तुं विवाहसामग्री, प्रमोदभरनिर्भरम् ॥१४९।। क्रमेण गणकाख्याते, सम्प्राप्ते लग्नवासरे । वृत्तं तयोः प्रमोदेन, पाणिग्रहणमङ्गलम् ॥१५०॥ पूर्वजन्मानुभावेन, धनसारजयश्रियोः । सञ्जातो निबिड: स्नेहः, समानन्दितचित्तयोः ।।१५१।। अथास्य धनसारस्य, जातं मित्रचतुष्टयम् । सदा शिष्टसमाचार, निबिडस्नेहबन्धुरम् ॥१५२॥ राजपुत्र:सुसेनाख्यो, मन्त्रिपुत्रो गुणाकरः। सार्थवाहसुतश्चन्द्रः, श्रेष्ठिपुत्र:शुभङ्करः॥१५३।। एवं च धनसारोऽसौ, सार्धं तैश्च वयस्यकैः । क्रीडन्नानाप्रकाराभिः, क्रीडाभि: प्रीतमानस: ।।१५४॥ प्रकृत्यैव दयादान-दाक्षिण्यादिगुणान्वित: । प्रकृत्यैव च धर्मार्थी, गमयति स्म वासरान् ॥१५५॥ अन्यदा तं पदे कृत्वा, तत्पिता धननामकः । धर्मस्थाने निजं वित्तं, विनियोज्य यथोचितम् ॥१५६॥ कृत्वा सौस्थ्यं कुटुम्बस्य, संविग्नो भवभीरुक: । शमसुन्दरसूरीणां, समीपे व्रतमाददे ।।१५७।। अथ कुलक्रमायातं, सद्व्यवहारमञ्जसा । विदधद्धनसारोऽपि, राजादिजनसम्मत: ।।१५८|| पूर्वजन्मकृतोदार-सङ्घपूजाप्रभावत: । अचिरादेव च त्रिंश-त्स्वर्णकोटीश्वरोऽजनि ॥१५९।। ततोऽसौ राजपुत्राद्यैः सममेव वयस्यकैः । कुर्वन् शिष्टसमाचारं, बुभुजे निजसम्पदम् ॥१६०॥ अन्यदा बहिरुद्याने, बकुलामोदनामनि । विहरन्त: समायाता, दयासाराख्यसूरयः ॥१६१।। शिष्यसङ्घसमायुक्ता, युक्ता: पञ्चमहाव्रतैः । मतिश्रुतावधिज्ञान-विज्ञातभवविस्तरा: ॥१६२॥ स्थिता: साधूचितस्थाने, सर्वदोषविवर्जिते । आयातो वन्दनार्थं च, नागरिको बहुर्जनः ॥१६३॥ श्रुत्वेदं धनसारोऽपि, समं राजसुतादिभिः । सद्भक्तिकौतुकाक्षिप्तो, वन्दनार्थमुपागतः ॥१६॥
ततश्च सूरिणा सजलजलदनादेन महामिथ्यात्वध्वान्तध्वंसनैकभानुप्रभोंपमा, शारीरमानसानेकदुःखदावानलविध्यापनैकमहामेघसमप्रभा, स्वर्गापवर्गसंसर्गकारिणी,. अपारसंसारसागरनिमजज्जन्तुसन्तानसमुत्तारविधायिनी प्रारब्धा धर्मदेशना. यथा भो भो भव्या ! जन्मजरामरणभीषणोऽयं संसार:, विविधाऽऽधिव्याधिविधुरोऽयं सदासन्नतरापाय: काय:, शरदभ्रविभ्रमोऽयं विभवविस्तार:,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466