Book Title: Dharmaratnakarandaka
Author(s): Vardhmansuri, Munichandravijay
Publisher: Shardaben Chimanbhai Educational Research Centre

View full book text
Previous | Next

Page 427
________________ ४०० आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके तद्यथा- ये जीर्णमर्हतां गेह-मुद्धरन्ति महात्मनः । आत्मानमुद्धरन्त्येते, पतन्तं दुर्गदुर्गतौ ॥११७॥ निस्तीर्णस्तैर्भवाम्भोधि-विदीर्णो मोहमन्दरः स्थगितं दुर्गतिद्वारं, यैर्जिनागारमुद्धृतम् ॥११॥ कुन्देन्दुशङ्कसङ्काशा, तेषां कीर्तिर्यशस्तथा स्वगोत्रं जीवितं जन्म, तैरेव सफलीकृतम् ॥११९॥ स्वभावचञ्चलैर्वित्तैः प्रातः प्राघूर्णकप्रभैः । यैरकारि जिनागार-समुद्धारो महात्मभिः ॥१२०॥ श्रुत्वेदं सुन्दरं वाक्यं, सुनन्दाया: सुमङ्गल: । एवं प्रिये ! करोमीति, बभाषे बन्धुरं वचः ॥१२१॥ साधु साधु त्वया प्रोक्तं, हे प्रिये ! प्रियभाषिणि !! प्रतिभाति ममापीदं, त्वद्वाक्येन विशेषतः ॥१२२॥ ततो गत्वा गृहे तूर्णं, सप्रमोदः सुमङ्गलः । सूत्रधारादिसामग्री, कृत्वा तत्र समागतः ।।१२३।। स्तोकैरेव दिनैस्तेन, भूरिवृत्तिं प्रयच्छता । समुद्धृतं जनानन्दं, तुझं तजिनमन्दिरम् ॥१२४॥ कारिता च महायात्रा, नेत्रानन्दविधायिनी । प्रदत्तं च महादानं, सन्तोषितजगजनम् ॥१२५॥ कृता चतुर्विधस्यापि, सङ्घस्य परिपूजना । भक्तिसारं वराहार-वस्त्रपात्रादिवस्तुभिः ॥१२६॥ ततो दीनादिलोकेभ्यो, ददद्दानं यथेप्सितम् । श्लाघ्यमानो जनैः सर्वैः, सार्थवाहो गृहं गत: ॥१२७।। एवं कारयता तेन, यात्रां तत्र जिनालये । भूरिश: शासने जैने, कृता प्राज्या प्रभावना ।।१२८।। बहुधा सङ्घपूजा च, कृता तेन महात्मना । सुश्रावकसमाचारो, विशुद्ध: पालितश्चिरम् ।।१२९।। . काले समाधिना मृत्वा, स्वर्ग ईशाननामनि । इन्द्रतुल्य: सुरो जातो, महातेजा महर्द्धिकः ॥१३०॥ सुनन्दापि प्रिया तस्य, धर्मिष्ठा धार्मिका प्रिया। सुश्राविका समाचारं, पालयित्वा सुनिर्मलम् ॥१३१।। सम्प्राप्याराधनामन्ते, कल्प ईशान एव हि । तस्यैवेन्द्रसमानस्य, देवस्यामलतेजसः ।।१३२।। जाताग्रमहिषीत्वेन, देवी दिव्यर्द्धिसंयुता । कान्तकाञ्चनसच्छाया, चन्द्रकान्ताभिधानका॥ तत: सुमङ्गलजीवो, देवो दिव्यं महासुखम् । चन्द्रकान्तायुतस्तत्र, भुक्त्वा सम्प्रीतमानस: ॥१३४॥ च्युत्वात्रैव समुत्पन्नो, भारतक्षेत्रसंस्थिते.। धरासारे पुरे रम्ये, महाधनजनाकुले ॥१३५॥ पुत्र: श्रेष्ठिधनाख्यस्य, धनश्रीकुक्षिसम्भव: निजात: कालक्रमेणासौ, शुभग्रहनिरीक्षित: ॥१३६॥ कारितं च तत: पित्रा, वर्धापनकमुच्चकैः । मासान्ते विहितं नाम, धनसार इति स्फुटम् ॥१३७।। वाञ्छिताशेषसम्पत्त्या, वर्धमानो गुणैः सह । उदग्रं यौवनं प्राप्त:, कामिनीजनमोहनम् ॥१३८॥ इतश्च चन्द्रकान्तापि, ततश्च्युत्वा स्थितिक्षये । अत्रैव च धरासारे, पुरे पौरगुणालये ॥१३९।। श्रीदत्तप्रेष्ठिन: पुत्री, श्रीकान्ताकुक्षिसम्भवा । जयश्री म सञ्जाता, रूपलावण्यसंयुता॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466