Book Title: Dharmaratnakarandaka
Author(s): Vardhmansuri, Munichandravijay
Publisher: Shardaben Chimanbhai Educational Research Centre
View full book text ________________
३६४
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
भव्या भक्तिर्भगवति जिने यत्सदा निष्प्रकम्पा, संसाराब्धेस्तरणतरिका सेवना यद्यतीनाम् । यनिर्लोभं हृदयमनघं यज्जयश्चेन्द्रियाणा-मेतत्सर्वं शिवसुखफलं सद्विवेकस्य कार्यम् ॥३२३॥
इति श्लोकास्त्रयोदश।
अथ विवेक इति क: शब्दार्थ: ? उच्यते-इह 'विचिर पृथग्भावे" इत्यस्य धातोर्विपूर्वस्य विविच्यते पृथक्रियते आत्मप्रदेशेभ्य: सकाशाद् ज्ञानावरणीयाद्यष्टप्रकारं कर्मानेनास्मिन्निति वा विवेक इति।
“अकर्तरि च कारके संज्ञायाम् [कातन्त्रव्याकरणे पाद ६/सू. ४८६]
इत्यनेन सूत्रेण करणाधिकरणयोर्घटते, तत: ‘चजो: कगौ धुट्यानुबन्धयो: [कातन्त्रव्या. कृवृति: पाद/ ६ सूत्र ४८६/पृ. २२१] इत्यनेन सूत्रेण चकारस्थाने ककार:, नामिनश्चोपधाया लघो:[कातन्त्रव्या. आख्यातवृत्ति: पाद ५/सू.:२१८] इत्यनेन च गुणे सति विवेक इति भवति, स च मतिश्रुतात्मको ज्ञानविशेष एवेह गृह्यते, तस्यैव हिंसाहिंसादिवस्तूनां हेयोपादानद्वारेण समस्तार्थक्रियासार्थनिष्पत्तिहेतुत्वादिति, तत्र यस्यास्ति विवेकवद्भिः सह सङ्गति: स एव पश्यति, शेषास्तु परमार्थतोन्धा एवेति दर्शयन् श्लोकद्वयमाह-विवेक इत्यादि, विवेक उक्तशब्दार्थो निर्मलमुज्ज्वलं चक्षुर्लोचनमेकं यस्य महात्मनस्तद्वद्भिर्विवेकवद्भिः सह सङ्गति: संसर्गश्चैवेति समुच्चये, द्वितीयं चक्षुर्नयनमुज्ज्व लं विशदं, एतदुक्तलक्षणं नेत्रयुगं लोचनद्वयं वस्तुसद्भावदर्शकंपदार्थपरमार्थप्रकाशकं, स द्रष्टा, स एव चक्षुः परमार्थेन, शेषा अन्धसमा नरा इति । उक्तं च- एकं हि चक्षुरमलं सहजो विवेक-स्तद्वद्भिरेव सह संवसतिद्धितीयम् । एतद् द्वयं भुवि न यस्य स तत्त्वतोऽन्धः स्तस्याप्यमार्गचलने खलु कोऽपराधः १।१।
॥३११-३१२॥ अथ निर्विवेकानामश्लाघ्यत्वं विवेकस्य च रत्नरूपत्वं दुर्लभत्वं च दर्शयन् श्लोकचतुष्टयमाह
१ 'विनृती पृथग्भावे [२/८४]... चान्तोऽयमिति सभ्याः ।' इति [हेम] धातुपारायणे पृ. १९१ 'विजिर् पृथग्भावे' इति माधवीयाधातुवृत्तौ [रुधादि-५] "विचिर इति क्षीरस्वामीमैत्रेयश्चाभट्टोजीदीक्षितोऽपि'
इति माधवीयाधातुवृत्तौ तत्रैव टिप्पनम् पृ. ४१७ ।। Jain Education International For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466