Book Title: Dharmaratnakarandaka
Author(s): Vardhmansuri, Munichandravijay
Publisher: Shardaben Chimanbhai Educational Research Centre
View full book text ________________
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
आद्या प्राह तव क्षेमं, द्वितीयेदं ततोऽवदत् । दानभोगादिकृत्येषु, भोगदेवेन भोगिना ।। १५५ ।। नित्यं व्यापार्यमाणायाः, कौतस्त्यं मे सुखं सखि ! । इत्यावेद्य तया पृष्टं, त्वं तु कुत्रावतिष्ठसे ? ॥ साप्रा सखि ! तिष्ठामि, सञ्चयशीलवेश्मनि । आद्याह सुखवासस्ते, द्वितीया प्राह नो सखि ! ॥ यतस्तिष्ठामि निक्षिप्ता, नित्यमत्यन्तभीषणे । 'अन्धकारे महागर्ते, चारक इव बन्दिनी ॥ १५८ ॥ अत: कुतः सुखावासः ?, कुतो निद्रा ? कुतो धृति: ? । अदृष्टसूर्यचन्द्राया, वसन्त्या मम गर्तके ॥ आकर्ण्येदं ततश्चित्ते, भोगदेवेन चिन्तितम् । अहो सुदुःखिते एते, दूरं द्वे अपि तिष्ठतः ॥ १६०॥ अहो लोके नैवास्याः, करिकर्णचलश्रियः । स्थिरीकरणतोपायः, कोऽपि कुत्रापि विद्यते ॥ १६९ ॥ नेयं शौचेन संसाध्या, न भक्त्या न पराक्रमैः । न दानतो न पूजात:, न चैवोद्यमसाहसैः ॥ १६२॥ इयं हि स्थेयसी नैव, लक्ष्मीः कस्यापि भूतले । दातुस्तृष्णापरस्यापि, त्यागिनो भोगिनोऽपि वा ॥ तदेषा यावदद्यापि, मां सहसा न मुञ्चति । एतामेव चलां ताव - त्सन्त्यजामि चलश्रियम् ॥१६४|| इत्यादि बहु सञ्चिन्त्य, कृतसामग्रीकः प्रगे । गतो भोगपुरे शीघ्रं, विशुद्धाध्यवसायभृत् ॥ १६५ ॥ ततः कृत्वा जिनेन्द्राणां, सुसाधूनां च पूजनम् । दत्त्वा दीनादिदानं च, सम्भाष्य च सुहृज्जनम् ॥१६६॥ भोगदत्ताभिधं पुत्रं, विधाय गृहचिन्तकम् । प्रातर्दीक्षां जिनोद्दिष्टां ग्रहीष्यामीति चिन्तयन् ॥ सुप्तो रात्रौ श्रिया प्रोक्तो, भोगदेवः सखेदया । अहो अहं त्वया दत्ता, प्रयुक्ता च यथेप्सितम् ॥१६८॥ त्यक्ताहमत्यजन्त्येव, त्वया विद्वन् ! विवेकिना । त्वद्वाञ्छितं करिष्यामि, तस्मान्मामीश ! मा मुच ॥ मत्पुत्रेण समं सम्यग्वर्तितव्यं त्वया सदा । एवमीश करिष्येऽह - मित्युक्त्वा श्रीस्ततो गता ॥ १७० ॥ द्वितीयदिवसे सार्धं, भोगवत्या विभूतितः । गृहीतां भोगदेवेन, दीक्षा सद्गुरुसन्निधौ ॥ १७१ ॥ परिपाल्य चिरं चारु, निष्कलङ्कं निजं व्रतम् । विहिताराधनो मृत्वा, सर्वार्थसिद्धिमाप सः ॥ १७२ ॥ भोगवत्यपि तत्रैव, समुत्पन्ना शुभोदयात् । ततश्च्युत्वा प्रयास्यन्ती, निर्वाणपुरमुत्तमम् ॥१७३॥ अथ तस्य तया लक्ष्म्या, मुक्तस्याशुभयोगतः । श्रीदेवस्य महारौद्र - दारिद्यार्दितचेतसः || १७४|| अत्रान्तरे मृतः पुत्रः, स निष्पुण्योपलक्षणः । ततः श्रीरपि तद्नेहे, प्रादुर्भूता पुनर्भृशम् ॥१७५॥ ततस्तदेव पूज्यत्वं, लोके सैव च मान्यता । यतो विभव एवेह पूज्यते नहि मानवः || १७६ || अथान्यदा रजन्यां तु, सुंप्तो वरपर्यङ्कके । रुदन्तीं ललनां दृष्ट्वा, तामपृच्छत्स विस्मितः ॥१७७|| भद्रे ! का त्वं ? किमर्थं वा ? रोदिष्येवं सुदुःखिता । तया प्रोक्तमहं लक्ष्मी - र्वास्तव्या तव मन्दिरे ॥ रोदितव्ये पुनः श्रेष्ठिन् !, सदा सद्भक्तिकारकः । अतर्कितो ममाकाण्डे, त्वद्वियोगोऽत्र कारणम् ॥ यतो येयं त्वया भार्या, परिणीता द्वितीयका । सर्वपुण्यविनिर्मुक्ता, नूनं लक्ष्मीसुदुर्भगा ॥ १८० ॥ न तया सममेकत्र, वासो मेऽस्ति कदाचन । इत्युक्त्वा तत्क्षणादेव, जगाम श्रीरदर्शनम् ॥१८१॥ भूयोऽपि तस्य दारिद्यं, तदेवोच्चैरजायत । तदेव लाघवं लोके, स एव च पराभवः ॥ १८२॥
१ महान् BJC | २ प्रातः कृतसामग्रिक:- BJC
३७२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466