Book Title: Dharmaratnakarandaka
Author(s): Vardhmansuri, Munichandravijay
Publisher: Shardaben Chimanbhai Educational Research Centre
View full book text ________________
३७०
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
"कुलीनोऽपि सुजात्योऽपि, विनीतो रूपवानपि । शूरश्च चतुरोऽप्यत्र, वित्तहीनस्तृणायते" ॥११॥ "अकुलीनोऽपि मूर्योऽपि, कुरूपोऽप्यगुणोऽपि च ।
अर्थवान् पूज्यते लोके, धिगर्थरहितं नरम्" ॥१०२॥ अथासौ भोगदेवोऽपि, भूरिधान्यादिसम्पदा । सर्वत्र पुण्ययोगेन, ववृधे प्रतिवासरम् ॥१०३।। ततश्चाशेषदीनादि-साधुसाधर्मिकादिके। धर्मस्थाने विशेषेण, निजं द्रव्यं स दत्तवान् ॥१०४|| अन्यदा च समायातो, नगरे तत्र केवली । सूर्य इव स्फुरद्रोभिः, सन्देहतिमिरापहः ॥१०५॥ ततस्तस्य गता लोका, बहवो वन्दनाकृते । भोगवत्या समं तत्र, भोगदेवोऽपि चागमत् ॥१०६॥ तत: केवलिनाकारि, संवेगरसदायिका । सन्देहशतसच्छेत्री, 'पर्षदि धर्मदेशना ॥१०७॥ अथ प्रस्तावमासाद्य, भोगदेवोऽब्रवीदिदम् । सुपात्रदत्तदानस्य, किं फलं जायते नृणाम् ? ॥१०८।। जगाद केवली भद्र!, फलं सद्दानजं त्वया। विशालशालवास्तव्यो, दौर्गत्यभरपीडितः॥१०९॥ दुर्गतकपताकाख्य:, प्रष्टव्यः प्रश्नकारकः । गृहे सञ्चयशीलस्य, सार्थवाहस्य कर्मकृत्॥ इत्यादि केवली धर्म, कथयित्वा तत: स्थित: । लोकोऽपि निजकस्थाने, जगामानन्दनिर्भरः ॥१११॥ कतिचिद्दिनपर्यन्ते, ययावन्यत्र केवली । भव्याम्भोजप्रबोधाय, विवस्वानिव सप्रभः ॥११२॥ अन्यदा भोगदेवोऽपि, भोगवत्या समं ययौ । पुरे विशालशालाख्ये, दानफलपिपृच्छया ॥११३॥ दृष्टा प्रविशता तत्र, कथञ्चिदैवयोगत: । दुर्गतकपंताकस्य, गेहिनी दुर्गिलाभिधा ॥११४॥ सम्पृष्टा च यथा भद्रे!, कुत्र स्थानेऽत्र पत्तने । श्रीमत्सञ्चयशीलस्य, सार्थवाहस्य मन्दिरम् ॥११५॥ तया प्रहृष्टयाऽ भाणि, समागच्छत दर्शये । जग्मुर्दृष्टं च तद्नेह, पूर्णं च सुन्दरश्रिया ॥११६॥ । भार्यां सञ्चयशीलस्य, नामतो धनसुन्दरीम्। पप्रच्छ च यथा भद्रे!, समस्त्यत्र गृहे तव॥ दुर्गतकपताकाख्यो, युष्मत्कर्मकर: स्फुटम् । तया प्रोक्तमहो श्रेष्ठिन् !, बभूवासौ गृहे मम ॥११८॥ नवमो वर्तते मासो, मृतस्यास्य तु साम्प्रतम् । इत्युक्त्वा धनसुन्दर्या, पृष्टं किं ते प्रयोजनम् ? । केवलिप्रोक्तवृत्तान्तं, सोऽपि तस्यै न्यवेदयत् । अत्रान्तरे समायातो, धनी सञ्चयशीलकः ॥१२०॥ दर्शितं च ततस्तेन, भोगदेवस्य सुन्दरम् । गेहमेकं ततस्तत्र, तस्थौ सोऽपि निराकुल: ॥१२१।। अन्यस्मिंश्च दिने शस्ते, प्रसूता धनसुन्दरी । द्योतयन्तं दिशां चक्रं, सुरूपं चारुदारकम् ॥१२२॥ वर्धापितस्ततो गत्वा, दास्यासौ सार्थवाहक: । सोऽपि व्ययत: सम्भीतो, मौनमालम्ब्य संस्थितः॥ विलक्षवदना दासी, निरानन्दा न्यवर्तत । गेहत: सार्थवाहोऽपि, निर्ययौ सहसा बहिः ॥१२४॥ अन्यदा धनसुन्दर्या, सोपालम्भमभाण्यसौ । अपुत्राया अयं जात:, पुत्रो बृहन्मनोरथैः ॥१२५॥ अत्यन्तं त्वं पुनर्लोभाद्, द्रविणव्ययभीरुक: । न ददासि न चाश्नासि, सदपीदं गृहे धनम् ।।१२६।। १ पर्षदे-BJCI
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466