Book Title: Dharmaratnakarandaka
Author(s): Vardhmansuri, Munichandravijay
Publisher: Shardaben Chimanbhai Educational Research Centre
View full book text ________________
अधिकार १७ / श्लोक ३११-३२२ / भोगदेवकथा
३६९
ततस्तेन समारब्धा, नानारम्भा धनार्थिना । षण्ढपोषणवाणिज्य-समुद्रतरणादय: ॥८५॥ परं सर्वेऽपि ते तस्य, निष्फला एव जज्ञिरे । यत्नतोऽपि यथा 'बीज-मुप्तं खलूषरावनौ ॥८६॥ व्यवसायपरोऽप्येवं, यतमानोऽप्यहर्निशम् । लाभं कुत्रापि नो प्राप, परं छेदमवाप सः ।।८७॥ धनाकाङ्क्षी ततो गाढ-मितश्चेतश्च पर्यटन् । सर्वत्र निष्फलारम्भो, नाशितवान् गृहाद्यपि ॥८८॥ ततोऽतिक्षीणपुण्यस्य, श्रीदेवस्य सुदुस्तरम् । महापराभवस्थानं, दारिद्यं-समजायत ।८९॥ अथासौ सर्वलोकेन, सर्वव्यवहारेष्वलम् । देवभूपादिगेहेषु, सर्वत्र परिभूयते ॥१०॥ पुत्रमित्रकलत्राणि, सर्वे स्वजनबान्धवाः । भृत्या: कर्मकराश्चैव तस्यावंज्ञां प्रचक्रिरे ।।९१॥ यत:- “लज्जन्ते बान्धवास्तस्य, सम्बन्धं गोपयन्ति च ।
न भजन्ते यथा पूर्वं, यस्य स्तोकाः कपर्दकाः" ॥१२॥ "किञ्च-गुरुयावि गुणा गुण-वंतयाण दालिद्दतमभरकता।
अत्थजोएण विणा, पयडावि न पायडा होन्ति" ॥१३॥ "दालिद्दय तुम्ह गुणा, छाइजंतावि धीरपुरिसेहिं । पाहुणएसु छणेसु य, वसणेसु य पायडा होंति" ॥९॥ "दालिद्दपरिभवो, परिभवाण सन्वाण चेव जेट्टयरो।
जीवंतावि हु जेणिह, मयव्व पुरिसा गणिजन्ति" ॥९॥ “अन्यच्च-उदयमः साहसं धैर्य, व्यवसायः पराक्रमः।
सर्वोऽपि च समारम्भो, निष्पुण्यस्येह निष्फलः" ॥१६॥ "स्वल्पोऽपि च समारम्भो, निःसत्त्वस्यापि देहिनः ।
सम्पूर्णपुण्ययोगेन, जायते हि महाफलः" ॥९७॥ यत:- उज्जमु कज्जारंभियउनहि किं करइ ।
धन्नउ पगु वि न देइ असड्ढलु संभवइ । सूरह सत्त तुरंम गयणि भमंताह
विन्भह कोडिगइंदह एउ वियदिताह ॥९८॥ "किञ्च-धनेन विकलो यस्मा-नार्थं किञ्चन साधयेत् ।
समग्रगुणयुक्तोऽपि, निन्दाभाकेवलं भवेत्" ॥१९॥ "भारवाहादिकां कुर्वन्, वरमर्थक्रियां पशुः । न पुनर्धनहीनस्य, मानुपत्वं वरं क्वचित्" ॥१०॥
१ बीजं वप्तमुखरावनौ-B बीजं स्तप्तमधस्वरावनौ-JC ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466