Book Title: Dharmaratnakarandaka
Author(s): Vardhmansuri, Munichandravijay
Publisher: Shardaben Chimanbhai Educational Research Centre
View full book text ________________
अधिकार १८ / श्लोक ३३७-३३८ / अमृत: मुखी वृद्धाकथा:
३७७
अथ वृद्धनारीदृष्टान्तश्चायं
'अस्त्यत्रैव भारते वर्षे महीमण्डलमण्डना सकलसम्पदावासा सुखावासा नाम नगरी, तस्यां नागदत्तो नाम इभ्यपुत्र: परिवसति, तस्य च यथार्थाभिधानाऽमृतमुखी नाम जननी, कटुकमुखीनामधेया च श्वश्रूः, नागथ्री म च भार्या । अन्यदा च परलोकं गते जनके जातो गृहस्वामी नागदत्तो विचिन्तयति गृहकार्याणि, न कसेति कुत्सितजनै: सह सङ्गं न प्रसरति द्यूतादिव्यसनेषु । अन्यदा च स नगरान्निर्गच्छन् दृष्टो दुष्टहस्तिना, तद्भयेन च नष्ट्वा प्रविष्टः समासन्ने सङ्कटद्वारेऽनङ्गसेनाभिधानवेश्यामन्दिरे, विनयपुरस्सरं कृतस्तया तस्यासनाद्युपचारः, भणितश्च नागदत्तो निजगृहमिवैतदेव, तदत्रैवभुज्यतामिति, प्रतिपन्नमनेन, मज्जित: परममज्जनविधिना, भोजित: सर्वादरेण, तत: पुष्पताम्बूलविलेपनादिभि: प्रतिपत्तिं कृत्वा परिहासगर्भेर्वचोभिः समावर्जितं तस्य हृदयम्, उषितस्तत्रैव तां रजनी, गत: प्रभाते निजमन्दिरं, पृष्टश्च जनन्या यथा वत्स ! कुत्र त्वमद्य रजन्यामुषितोऽसि ? दुःखसम्भारपूरितानामस्माकं कथंकथमपि कष्टेन व्यतीता रजनी। अत्रान्तरे वक्रीकृताननया प्रकृतिकटुकभाषणशीलया सासूयं जल्पितं श्वश्र्वा, किमत्र प्रष्टव्यं लोचने एवास्य रात्रिजागरणं साधयत:, व्यसनासक्त: स्वच्छन्दचारी च तव पुत्रकः, नेदं गृहवृद्धिकारणं, यत:
देवकुले राजकुले वुट्टीसु य ऊसवेसु विविहेसु । कह होउ तत्थ वुडी, जत्थ न वुड्डा गणिज्जंति ॥ वयपरिणयलोयपर-म्मुहाण दुक्खाणि सुयणु ! सुलहाणि ।
एसो तुह पुण पुत्तो, न कुणइ वुड्डाण वयणाई ॥२॥ तद्भद्रे! निवारय यदि शोभनेन प्रयोजनं, ततो हस्ते गृहीत्वा बाष्पाविललोचनया भणितो नागदत्तो जनन्या, यथा जात ! यदहं भणामि तदवश्यं त्वया कर्तव्यमेव, तेनोक्तमेवं करिष्याम्येव तव वचनं, मा खेदं कार्षीः । तया भणितं यद्येवं वत्स ! न त्वया बहिर्वस्तव्यं, प्रतिपन्नमिदमनेन । एवं व्रजन्ति वासरा:, मिलति चोद्यानादौ गतस्यानङ्गसेना, संवर्धते च तयोस्तत्र गोष्ठीरस:, ददाति च प्रच्छन्नमेव द्रविणजातं नागदत्तः । अन्यस्मिन् दिवसे परिहासेन जल्पितमनया यदहो दौर्भाग्यं मम मन्दिरस्य, यत: प्रथमदिने दृष्ट्वा न दृष्टं पुनरप्यार्यपुत्रेण । तेन भणितं गुरुजनपराधीनतया न साक्षाद् दृश्यसे त्वं, हृदयेन पुन: प्रतिदिवसं पश्यामि भवन्तीम् । तया चिन्तितमीश्वरपुत्रोऽयं दाता, अनुरक्तश्च मां प्रति, यदि कथञ्चिज्जनन्या वियोज्यते तदा पूर्यन्ते मम मनोरथा: । भणितश्चानया नागदत्तो यथार्यपुत्रावसरस्ते साम्प्रतमर्थोपार्जनस्य, यत:- "पढमे न पढइ विजं, बीए अत्यं न चेव विवढेइ। ...
___तइए न कुणइ धम्म, तुरिये वए होइ हु असारो" ॥१॥ १ तुला-मणोरमा कहा पृ. ३५-४१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466