Book Title: Dharmaratnakarandaka
Author(s): Vardhmansuri, Munichandravijay
Publisher: Shardaben Chimanbhai Educational Research Centre

View full book text
Previous | Next

Page 418
________________ ३९१ सङ्घपूजाधिकारः २० उक्तो दयाधिकारः, इह च परमार्थवृत्त्या दयालव: सर्वज्ञशासनस्थिता एव भवन्ति, ते च यथाशक्त्या चतुर्विधमपि श्रमणसद्धं पूजयन्ते च, अतो दयाधिकारानन्तरं सङ्घपूजोच्यते, तत्रैते श्लोका: कर्मद्रुमकुठाराय, सर्वकल्याणकारिणे। . जगन्मङ्गलभूताय, सत्पात्राय महात्मने ॥३५६॥ ज्ञानदर्शनचारित्र-सम्पदा कुलसद्मने। संसारसारभूताय, सर्वदा सुखहेतवे ॥३५७॥ श्रीमत्सङ्घसमुद्राय, गुणरत्नभृतात्मने। पूजां पुण्यजनः कोऽपि, कुरुते भक्तिनिर्भरः ॥३५८॥ शिवसद्मसमारोह-नि:श्रेणि: सरला समा। गुणगात्रै: समाकीर्णा; सङ्घभक्तिर्गरीयसी ॥३५९॥ किं किं न पूजितं तेन ? सङ्घो येनेह पूजितः । न चान्यदीदृशं पात्रं, पवित्रं भुवि विद्यते ॥३६०॥ यस्य नि:शेषसंसार-पारवर्ती जिनेश्वरः । त्रिलोककृतपूजोऽपि सपर्यां कुरुते स्वयम् ॥३६१।। तीर्थप्रवर्तनाकाले, भ्रामरीदानपूर्वकम् । कृतज्ञतां पुरस्कुर्वन्, यतो नौति जिनोऽपि तम् ॥३६२॥ सङ्घवात्सल्यत: पूर्वं, पश्चात्तीर्थकरोऽजनि। अत: कारणभावेन, सङ्घः पूर्वो निगद्यते ॥३६३॥ सर्वोऽपि पूजित: सङ्घः, सङ्घदेशेऽपि पूजिते । यथैकपुष्पदानेऽपि, देवो भवति पूजितः ॥३६४॥ सर्वसङ्गसपर्यायाः, फलमाप्नोति मानवः । परिणामभेदतो यस्मात् पुण्यापुण्यव्यवस्थितिः ॥३६५।। आसन्नसिद्धिकस्येदं, लिङ्गमाहुर्मनीषिणः । यत्सङ्घपूजनं शक्त्या , भक्तिसारं विधीयते ॥३६६॥ सङ्घपूजाफलं प्रोक्तं, परं सिद्धिस्तथाऽपरम् । .. मामरेन्द्रनागेन्द्र-श्रिय: सर्वसुखप्रदाः ॥३६७।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466