Book Title: Dharmaratnakarandaka
Author(s): Vardhmansuri, Munichandravijay
Publisher: Shardaben Chimanbhai Educational Research Centre
View full book text
________________
अधिकार १८ / श्लोक ३३७-३३८ / अमृतमुखीवृद्धा-कथा
३८५
विसर्जय मां, नाहमनया सार्धमेकमपि दिनं तव गृहे वसामि, तेन भणितं न त्वं विसर्जनयोग्या यस्या: शीलपरिपालने ईदृशो निश्चयः, एषा पुनर्लकितमर्यादा स्थविरा विसर्जनमप्यर्हति । तया भणितं यद्येवं ततोऽहं स्थिता, ततोऽसौ तद्वचनेन जननीं गृहीत्वा निर्गतो गृहात्, गतो योजनपञ्चकं, दृष्टाटवीमध्ये चैका प्रपा, मुक्त्वा तत्र जननीं समागतो निजगृहम्, सापि दृष्टा प्रपास्वामिना, भणिता च वृद्धे ! समागतो जनस्त्वया पानीयं पातव्यं वसनाशनादिचिन्तामहं तव करिष्यामि, प्रतिपन्नमनया, व्रजन्ति वासरा:।
अन्यदा जात: परस्परं शिशिरग्रीष्मवर्षारात्राणां विसंवादः, तत्र शिशिरो भणति मया मेदिनी भूषिता, ग्रीष्मवर्षारात्रावप्येवमेव भणत:, न छिद्यते तेषां विवाद:, भणितं शिशिरेण पृच्छाम: कमपि चिरवयसं, प्रतिपन्नं ताभ्यां, दृष्टा प्रपोपविष्टाऽमृतमुखी नाम स्थविरा, समागताश्च ते तदन्तिकं, प्रणता स्थविरा, आशीर्दानपुरस्सरं सम्भाषितास्तया कोमलवचनैः पृष्टाश्च किं निमित्तं वत्सा: ! समागता:? तैरुक्तमम्ब ! शिशिरग्रीष्मवर्षारात्राणां मध्ये क: श्लाघनीय: ? तयोक्तं त्रयोऽपि श्लाघ्यतमा एव। जओ- सिसिरि सुयंधु तेल्लु लाइज्जर, कुंकुमि अंगरागु निरु कज्जइ।
रुइ आहारि समग्गल वट्टइ, निडु वि भोयणु सोसु न कड्डइ ॥१॥ अच्छा चंदण अच्छा कप्पड, पाय पसारि विसुप्पइ चप्पड । गिम्हु वि विविहवणेहिं समाउलु वरहिंडोलय-रासरमाउलु ॥२॥ पाउसु पुत्तय ! पुण्णिहिं लब्भइ मेइणि सव्व जि नियजलि गज्जइ । ठाइ ठाइ रेल्लुयहिव 'माउलु पमुइयपामरकयकोलाहलु ॥३॥"
ततस्ते त्रयोऽपि परितुष्टा:, भणितास्तै: स्थविरा, अम्ब! घटमिमं मोदकभृतं त्वं प्रतिदिनं पश्यसि, एवं भणित्वा गतास्ते स्वस्थानं, सापि प्रतिदिनं मोदकान् भुञ्जाना कालं गमयति । अन्यदा चिन्तितं वध्वा यदि तस्या मृतशब्दः श्रूयते तदा मे निवृत्तं भवति हृदयं, भणितश्च [तया] नागदत्तः, आर्यपुत्र ! गत्वा अम्बाया: शुद्धिं लभस्व ? कथं सा तिष्ठति? गतोऽसौ, दृष्टा जननी सुन्दरशरीरा, दर्शितस्तया पुत्रस्नेहः, भोजित: परममोदकैः, निवर्तमानस्य च तस्य सम्बलनिमित्तं समर्पिता मोदकाः, प्राप्तो निजगृहं नागदत्त:, पृष्टो नागश्रिया कथमम्बा तिष्ठति? कथं वा भुङ्क्ते ? । कथितस्तेन सर्वोऽपि व्यतिकरः, दर्शिता मोदका:, कषायिता नागथ्री:, भणितो नागदत्तो यथा मम जननीं तत्र मुञ्च निजजननीं चेहानय । तथैव कृतं तेन । पुनरपि सम्पन्नस्त्रयाणामपि ऋतुदेवानां विसंवादः, भणितं शिशिरेण पुनरप्यन्यं कमपि पृच्छाम:, आगच्छद्भिस्तैर्दृष्टा सा कटुकमुखी, अपूर्वेति कृत्वा च पृष्टा १ = रेला इति भाषायाम् । २ = कलकलशब्दयुक्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466