SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ अधिकार १७ / श्लोक ३११-३२२ / भोगदेवकथा ३६९ ततस्तेन समारब्धा, नानारम्भा धनार्थिना । षण्ढपोषणवाणिज्य-समुद्रतरणादय: ॥८५॥ परं सर्वेऽपि ते तस्य, निष्फला एव जज्ञिरे । यत्नतोऽपि यथा 'बीज-मुप्तं खलूषरावनौ ॥८६॥ व्यवसायपरोऽप्येवं, यतमानोऽप्यहर्निशम् । लाभं कुत्रापि नो प्राप, परं छेदमवाप सः ।।८७॥ धनाकाङ्क्षी ततो गाढ-मितश्चेतश्च पर्यटन् । सर्वत्र निष्फलारम्भो, नाशितवान् गृहाद्यपि ॥८८॥ ततोऽतिक्षीणपुण्यस्य, श्रीदेवस्य सुदुस्तरम् । महापराभवस्थानं, दारिद्यं-समजायत ।८९॥ अथासौ सर्वलोकेन, सर्वव्यवहारेष्वलम् । देवभूपादिगेहेषु, सर्वत्र परिभूयते ॥१०॥ पुत्रमित्रकलत्राणि, सर्वे स्वजनबान्धवाः । भृत्या: कर्मकराश्चैव तस्यावंज्ञां प्रचक्रिरे ।।९१॥ यत:- “लज्जन्ते बान्धवास्तस्य, सम्बन्धं गोपयन्ति च । न भजन्ते यथा पूर्वं, यस्य स्तोकाः कपर्दकाः" ॥१२॥ "किञ्च-गुरुयावि गुणा गुण-वंतयाण दालिद्दतमभरकता। अत्थजोएण विणा, पयडावि न पायडा होन्ति" ॥१३॥ "दालिद्दय तुम्ह गुणा, छाइजंतावि धीरपुरिसेहिं । पाहुणएसु छणेसु य, वसणेसु य पायडा होंति" ॥९॥ "दालिद्दपरिभवो, परिभवाण सन्वाण चेव जेट्टयरो। जीवंतावि हु जेणिह, मयव्व पुरिसा गणिजन्ति" ॥९॥ “अन्यच्च-उदयमः साहसं धैर्य, व्यवसायः पराक्रमः। सर्वोऽपि च समारम्भो, निष्पुण्यस्येह निष्फलः" ॥१६॥ "स्वल्पोऽपि च समारम्भो, निःसत्त्वस्यापि देहिनः । सम्पूर्णपुण्ययोगेन, जायते हि महाफलः" ॥९७॥ यत:- उज्जमु कज्जारंभियउनहि किं करइ । धन्नउ पगु वि न देइ असड्ढलु संभवइ । सूरह सत्त तुरंम गयणि भमंताह विन्भह कोडिगइंदह एउ वियदिताह ॥९८॥ "किञ्च-धनेन विकलो यस्मा-नार्थं किञ्चन साधयेत् । समग्रगुणयुक्तोऽपि, निन्दाभाकेवलं भवेत्" ॥१९॥ "भारवाहादिकां कुर्वन्, वरमर्थक्रियां पशुः । न पुनर्धनहीनस्य, मानुपत्वं वरं क्वचित्" ॥१०॥ १ बीजं वप्तमुखरावनौ-B बीजं स्तप्तमधस्वरावनौ-JC || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy