Book Title: Dharmaratnakarandaka
Author(s): Vardhmansuri, Munichandravijay
Publisher: Shardaben Chimanbhai Educational Research Centre
View full book text ________________
अधिकार १३ / श्लोक २६४-२७३ / भावनायां बलदेव-मृग-रथकारकथा
३१५
ततो द्वीपायनेनोक्तं, भो भो भो यादवप्रभो ! । मया हि ताड्यमानेन, प्रतिज्ञा महती कृता ॥७५॥ यथेह द्वारिकावत्यां, प्रदीप्तायां समन्ततः । विमुक्तिर्युवयोरेव, नैवान्यस्य तथाङ्गिन: ॥७६॥ नासत्यं नेमिनो वाक्यं, न प्रतिज्ञापि मेऽन्यथा। तन्मैवं खिद्यतां व्यर्थं, गम्यतां निजकं गृहम् ॥७७|| आकर्येदं ततोऽत्यन्तं, शोकाकुलितमानसौ । जग्मतुर्नगरी स्वीयां, द्वावपि रामकेशवौ ॥७८॥ द्वीपायनप्रतिज्ञांचे, ज्ञात्वा सर्वैः पुरीजनैः । पुरीभङ्गभयोत्तस्तैः, शोचितं शोकनिर्भरैः ॥७९॥ द्वितीयेऽहनि कृष्णेन, कारिता घोषणा यथा। भो भो: पौरजना यूयं !, हरेर्वाक्यं निशाम्यत ॥८०॥ उद्यच्छत यथाशक्त्या, सततं धर्मकर्मसु । पुष्पगन्धादिभिः पूजा, विधत्तानिशमर्हताम् ॥८॥ सुसाधून पर्युपासध्वं, तदन्ते शृणुतागमम् । साधुसाधर्मिकान्नित्यं, सन्मानयत सादरम् ।।८२।। दीनादिभ्यो यथाशक्त्या, कृपादानं प्रयच्छत । सामायिकशुभध्यान-स्वाध्यायाध्ययनादिकम् ।।८३।। विधत्त सदनुष्ठानम्, सर्वदा शुद्धभावत: । पालयतामलं शीलं, भावयत सुभावना: ॥८४॥ रागद्वेषादिशश्च, विध्वंसयत यत्नत: । सन्त्यजत महाकष्टान्, महारम्भपरिग्रहान् ।।८५॥ विमुञ्चत तथा सङ्गं, कामभोगेषु दूरतः । नित्यं भवत भो लोका:!, सर्वथा धर्मतत्परा: ॥८६।। यतो भगवताऽरिष्ट-नेमिना सर्वनाशिता । कथितास्या महापुर्या:, सममेवाखिलैर्जनैः ।।८७।। अत्रान्तरे क्रमेणैव, विहरन्नेमितीर्थप: । रैवतके समागत्य, समवसृतवानिति ॥८८।। ततश्च यादवा: सर्वे, वन्दनार्थं समागता: । प्रणम्य नेमिनाथं ते, निषण्णा: स्वस्वभूमिषु ।।८९॥ संसारासारतासारा, जिनेनाकारि देशना । तां च श्रुत्वा भवावासा-निर्विण्णा: भोगनि:स्पृहा: ॥९०॥ प्रद्युम्नशुकशाम्बाद्या, भूयांसो राजदारका: । समीपे नेमिनाथस्य, प्रव्रज्यां प्रतिपेदिरे॥ अथ पूर्वभवोत्रस्ता, रुक्मिण्यपि जनार्दनम् । एवं भणितुमारब्धा, यथा भो भो नराधिप! ॥९२।। शिष्टा परिणतिस्ताव-दीदृशी जिननेमिना । संसारस्यास्य नि:शेष-यादवानां विशेषत: ।।९३।। तन्मां विसर्जयस्व त्वं, प्रव्रजामि जिनान्तिके । ततो बाष्पाम्बुपूर्णाक्षो,वासुदेवोऽपि रुक्मिणीम् ॥९४|| कष्टाद्विसर्जयामास, तत: सापि महर्द्धितः । प्रावाजीच्च सहान्याभी, राजपुत्रीभिरञ्जसा ॥९५॥ तत: शोकातुरा: सर्वे, वासुदेवादियादवा: । प्रविष्टा नगरीमध्ये, चिन्तयन्तो भवस्थितिम् ॥९६।। वासुदेवोऽपि चात्मानं, पुरमन्त:पुरं तथा । सर्वं शून्यमिवामस्त, रुक्मिणीविरहातुरः ।।९७॥ अथ नेमिर्गतोऽन्यत्र, भव्यप्रबोधहेतवे । कृष्णोऽपि घोषणां पुर्यां, भूयोऽप्येवमचीकरत् ।।९८।। यथा भो भो जना: पौरा:, परित्यजत सर्वथा । प्राणिहिंसां मृषावाद-मदत्तादानमैथुनम् ॥९९।। सर्वं परिग्रहं चैव, सर्वं च रात्रिभोजनम् । क्रोधं मानं च मायां च, लोभं दुर्गतिवर्धनम् ॥१००॥ राग द्वेष कलिं चाभ्या-ख्यानं रत्यरतिं तथा । सर्वं परपरिवादं, सर्वं पैशून्यमेव च ॥१०१॥ सर्वां मायां मृषां चैव, मिथ्यादर्शनशल्यकम् । कुरुध्वं सर्वदाक्षिण्यं, धर्मं किमु बहूदितैः ॥१०२।। षष्ठोष्टमादिरूपं च, तपध्वं दुष्करं तपः । जिनेन्द्रसाधुपूजां च, सम्पादयत सादरम् ॥१०३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466