Book Title: Dharm Sangraha Part 02
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
૨૦૮
ધર્મસંગ્રહ ભાગ-૨ | દ્વિતીય અધિકાર | શ્લોક-૨૪ चेति ब्रूते २ यदा तु वाचा कायेन न करोति न कारयति; तदा मनसैवाभिसन्धिमधिकृत्य करोति कारयति च ३ अनुमतिस्तु त्रिभिः सर्वत्रैवास्ति, एवं शेषविकल्पा अपि भावनीयाः ।
द्विविधमेकविधेनेति तृतीयः, अत्राप्युत्तरभङ्गास्त्रयः द्विविधं करणं कारणं च, एकविधेन मनसा, यद्वा वचसा, यद्वा कायेन । एकविधं त्रिविधेनेति चतुर्थः अत्र च द्वौ भङ्गौ, एकविधं करणम्, यद्वा कारणम्, त्रिविधेन मनसा वाचा कायेन । एकविधं द्विविधेनेति पञ्चमः । अत्रोत्तरभेदाः षट्, एकविधं करणं यद्वा कारणं, द्विविधेन मनसा वाचा, यद्वा मनसा कायेन, यद्वा वाचा कायेन । एकविधमेकविधेनेति षष्ठः, अत्रापि प्रतिभङ्गाः षट्, एकविधं करणं यद्वा कारणम्, एकविधेन मनसा यद्वा वाचा यद्वा कायेन । तदेवं मूलभङ्गाः षट्, षण्णामपि च मूलभङ्गानामुत्तरभङ्गाः सर्वसङ्ख्ययैकविंशतिः तथा चोक्तम् -
-
“दुविहतिविहा २ २ २ १११ य छच्चि, तेसिं भेआ कमेणि हुंति ।
पढमिक्को दुन्नि तिआ, दुगेग दो छक्क इगवीसं ३ २१३२१ । । १ । ।" [ श्रावकव्रतभंग प्र. गा. ९, प्रवचनसारोद्धारे १३२९]
स्थापना चेयम् एवं च षड्भिर्भङ्गैः कृताभिग्रहः षड्विधः श्राद्धः १३३२६६, सप्तमश्चोत्तरगुणःप्रतिपन्नगुणव्रतशिक्षाव्रताद्युत्तरगुणः अत्र च सामान्येनोत्तरगुणानाश्रित्यैक एव भेदो विवक्षितः, अविरतश्चाष्टमः ।
तथा पञ्चस्वप्यणुव्रतेसु प्रत्येकं षड्भङ्गीसम्भवेन उत्तरगुणाविरतमीलनेन च द्वात्रिंशभेदा अपि श्राद्धानां भवन्ति । यदुक्तम् -
-
“दुविहा विरयाविरया, दुविह तिविहाइणट्ठहा हुंति ।
वयमेगेगं छ च्चिय, गुणिअं दुगमिलिअ बत्तीसं ॥ | १ || " [ श्रावकव्रतभङ्ग प्र. ३, प्रवचनसारोद्धारे १३२३] ति ।
अत्र च द्विविधत्रिविधादिना भङ्गनिकुरम्बेण श्रावकार्हपञ्चाणुव्रतादिव्रतसंहतिभङ्गकदेवकुलिकाः सूचिताः ताश्चैकैकव्रतं प्रत्यभिहितया षड्भङ्ग्या निष्पद्यन्ते तासु च प्रत्येकं त्रयो राशयो भवन्ति तद्यथा - आदौ गुण्यराशिर्मध्ये गुणकराशिरन्ते चागतराशिरिति तत्र पूर्वमेतासामेव देवकुलिकानां षड्भङ्ग्या विवक्षितव्रतभङ्गकसर्वसङ्ख्यारूपा एवंकारराशयश्चैवम्
“एगवए छब्भङ्गा, निद्दिट्ठा सावयाण जे सुत्ते ।
ते च्चिअ पयवुड्डीए, सत्तगुणा छज्जुआ कसो || १ ||" [ श्रावकव्रतभङ्ग प्र. १०, प्रवचनसारोद्धारे १३३०]
सर्वभङ्गराशिं जनयन्तीति शेषः ।

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300