Book Title: Dharm Sangraha Part 02
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 275
________________ ૨૫૮ ધર્મસંગ્રહ ભાગ-૨ | દ્વિતીય અધિકાર | શ્લોક-૨૭ साधोस्तीर्थकरादत्तम् । एवं श्राद्धस्य प्रासुकमनन्तकायाभक्ष्यादि तीर्थकरादत्तम् ३ । सर्वदोषमुक्तमपि यद् गुरूननिमन्त्र्य भुज्यते तद्गुर्वदत्तम् ४ ।। अत्र स्वाम्यदत्तेनाधिकारः तच्च द्विविधम्, स्थूल सूक्ष्मं च तत्र परिस्थूलविषयं चौर्यव्यपदेशकारणत्वेन निषिद्धमिति दुष्टाध्यवसायपूर्वकं स्थूलम् चौर्यबुद्ध्या क्षेत्रखलादावल्पस्यापि ग्रहणं स्थूलमेवादत्तादानम्, तद्विपरीतं सूक्ष्मम् स्वामिनमननुज्ञाप्य तृणलेष्ट्वादिग्रहणरूपम् तत्र श्राद्धस्य सूक्ष्मे यतना कर्त्तव्या, स्थूलात्तु निवृत्तिः । यतः सूत्रम् - "थूलगादत्तादाणं समणोवासओ पच्चक्खाइ, से अ अदत्तादाणे दुविहे पण्णत्ते, तंजहा-सचित्तादत्तादाणे अचित्तादत्तादाणे अ" [प्रत्याख्यानावश्यकसू० ३, हारिभद्रीवृत्तौ प० ८२२] त्ति । एतव्रतस्य च फलं सर्वजनविश्वाससाधुवादसमृद्धिवृद्धिस्थैर्यैश्वर्यस्वर्गादि, यदवादि - “खित्ते खले अरण्णे, दिआ य राओ व सत्थ्घाए वा । अत्थो से न विणस्सइ, अचोरिआए फलं एअं ।।१।। गामागरनगराणं, दोणमुहमडंबपट्टणाणं च । सुइरं हवंति सामी, अचोरिआए फलं एअं ।।२।।" [सम्बोधप्र. श्राद्ध. ३३-४] एतव्रतानुपादाने मालिन्योत्पादने वा दौर्भाग्यदास्याङ्गच्छेददारिद्र्यादि, उक्तमपि - "इह चेव खरारोहणगरिहा धिक्कार मरणपज्जंतं । दुक्खं तक्करपुरिसा, लहंति नरयं परभवंमी ।।१।। नरयाओ उव्वट्टा, केवट्टा कुंटमंटबहिरंधा । चोरिक्कवसणनिहया, हुंति नरा भवसहस्सेसुं ।।२।।" [सम्बोधप्र. श्रा. ३५-६] इति ॥२७॥ टीमार्थ :परस्यान्यस्य ..... इति ।। ५२jसय, स्व-द्रव्य, dj L तनाथी Egle मेम सत्यय छे. કેવા પ્રકારના ધનનું ગ્રહણ છે ? એથી કહે છે – ચૌર્ય ચરિકા, તેનો વ્યપદેશ=વ્યવહાર, તેનું કારણ =નિમિત્ત, તે રૂપ પરના ગ્રહણથી નિવૃત્તિ એ પ્રમાણે અવય છે. જે કરવાથી=જે પરના ધનને ગ્રહણ કરવાથી, આ ચોર છે એ પ્રકારનો વ્યપદેશ કરાય છે, એ પ્રકારનો ભાવ છે. તેનાથી=પરના ધનના ગ્રહણથી, જે નિવૃત્તિ=વિરતિ, તે ત્રીજું અણુવ્રત સર્વજ્ઞએ=અરિહંતોએ, કહ્યું છે. એ પ્રમાણે અક્ષરાર્થ છે શ્લોકના અક્ષરોનો અર્થ છે. वजी, भावार्थ मा छे - महत्तयार प्रहार छे. हेने छ -

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300