Book Title: Dharm Sangraha Part 02
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 290
________________ ૨૭૩ ધર્મસંગ્રહ ભાગ-૨ | દ્વિતીય અધિકાર | શ્લોક-૨૯ "आरोग्गसारिअं माणुसत्तणं सच्चसारिओ धम्मो । विज्जा निच्छयसारा, सुहाइ संतोससाराई ।।१।।" [सम्बोधप्र. श्राद्ध. ६३] तदेवमेतद्वतस्यात्रापि संतोषसौख्यलक्ष्मीस्थैर्यजनप्रशंसादि फलम्, परत्र तु नराऽमरसमृद्धिसिद्ध्यादि, अतिलोभाभिभूततया चैतव्रतस्यास्वीकृतौ विराधनायां वा दारिद्र्यदास्यदौर्भाग्यदुर्गत्यादि, यतः"महारंभयाए महापरिग्गहाए कुणिमाहारेणं पञ्चिदिअवहेणं जीवा नरयाउअं अज्जेइ' 'त्ति । मूर्छावान् हि उत्तरोत्तराशाकदर्थितो दुःखमेवानुभवति । यदाह - "उक्खणइ खणइ निहणइ, रत्तिं न सुअइ दिआवि अ ससंको । लिंपइ ठएइ सययं, लंछिअपडिलंछिअं कुणइ ।।१।।" परिग्रहित्वमपि मूर्छयैव, मूर्जामन्तरेण धनधान्यादेरपरिग्रहत्वात् । यदाह - "अपरिग्रह एव भवेद्वस्त्राभरणाद्यलङ्कृतोऽपि पुमान् । ममकारविरहितः सति, ममकारे सङ्गवान्नग्नः ।।१।।" [स्त्रीमुक्ति प्र.१३] तथा - "जंपि वत्थं च पायं वा, कंबलं पायपुंछणं । तंपि. संजमलज्जट्ठा, धरंति परिहरंति अ ।।१।। न सो परिग्गहो वुत्तो नायपुत्तेण ताइणा । मुच्छा परिग्गहो वुत्तो इइ वुत्तं महेसिणा ।।२।।" [दशवकालिक ६/२०-१] इति । तेन मूर्छानियमनार्थं सर्वमूर्छापरित्यागाशक्तस्यैतत्पञ्चममणुव्रतमुक्तम् ।।२९।। टीमार्थ : परिगृह्यत ..... मणुव्रतमुक्तम् । परिव राय छ में परि. dat=PAL, परिवहनथी, એમ અવય છે. वा प्रानो परिय छ ? मेथी ४ छ - 'कृत्स्न'=14 Astो सतत मा छ - १. धन २. धान्य 3. क्षेत्र ४. वास्तु ५. ३प्य . सुपए७. दुध्य ८. ५६ सने ८ यतुष्प६. से પ્રકારે અતિચારના અધિકારમાં વ્યાખ્યાન કરાનારો નવ પ્રકારનો પરિગ્રહ છે. વળી, શ્રી ભદ્રબાહુસ્વામીકૃત દશવૈકાલિકની નિયુક્તિમાં ગૃહસ્થનો અર્થપરિગ્રહ ૧. ધાન્ય, ૨. रत्न, 3. स्थावर, ४. Cau६, ५. यतुष्प, ६. ३यना मेथी सामान्यथी 9 मारतो. ५ तेना પ્રભેદથી ૬૪ પ્રકારનો કહેવાયો છે. તે આ પ્રમાણે –

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300