Book Title: Dharm Sangraha Part 02
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 237
________________ ૨૨૦ ધર્મસંગ્રહ ભાગ-૨ | દ્વિતીય અધિકાર | શ્લોક-૨૪ શ્રાવકના ભેદ બતાવ્યા પછી દુવિધ-ત્રિવિધ આદિને આશ્રયીને આઠ પ્રકારના શ્રાવકો છે. જેમ દુવિધત્રિવિધ આદિને આશ્રયીને ૫ અણુવ્રતવાળા ૬ પ્રકારના શ્રાવકો પ્રાપ્ત થયા, એક ઉત્તરગુણવાળો ૭મો શ્રાવક પ્રાપ્ત થયો અને એક અવિરત સમ્યફદષ્ટિ ૮મો શ્રાવક પ્રાપ્ત થયો. એમ કુલ શ્રાવકના ૮ ભેદ પ્રાપ્ત થાય છે. વળી પાંચ અણુવ્રતમાંથી એક-એક અણુવ્રતને આશ્રયીને છ પ્રકારના શ્રાવકને જુદા કરવાથી ૫ અણુવ્રતોને આશ્રયીને ૩૦ પ્રકારના શ્રાવકો પ્રાપ્ત થાય છે. ઉત્તરગુણવાળો એક શ્રાવક અને અવિરત સમ્યગ્દષ્ટિરૂપ એક શ્રાવક એમ કુલ બત્રીસ શ્રાવકના ભેદો પ્રાપ્ત થાય છે. टी : कथं पुनः षड्भङ्गाः सप्तभिर्गुण्यन्ते? इत्याह-पदवृद्ध्या मृषावादाचेकैकव्रतवृद्ध्या, एकव्रतभङ्गराशेरवधौ व्यवस्थापितत्वाद्विवक्षितव्रतेभ्य एकेन हीना वारा इत्यर्थः । तथाहि-एकव्रते षड्भङ्गा सप्तभिर्गुणिता जाता द्विचत्वारिंशत्तत्र षट् क्षिप्यन्ते जाता अष्टचत्वारिंशद्, एषाऽपि सप्तभिर्गुण्यते, षट् च क्षिप्यन्ते जातं ३४२-। एवं सप्तगुणनषट्प्रक्षेपक्रमेण तावत्कार्यं यावदेकादश्यां वेलायामागतम् १३८४१२८७२०० । एते च षट्अष्टचत्वारिंशदादयो द्वादशाप्यागतराशय उपर्यधोभागेन व्यवस्थाप्यमाना अर्द्धदेवकुलिकाकारां भूमिमावृण्वन्तीति खण्डदेवकुलिकेत्युच्यते । स्थापना (१) । संपूर्णदेवकुलिकास्तु प्रतिव्रतमेकैकदेवकुलिकासद्भावेन षड्भङ्ग्यां द्वादश देवकुलिकाः सम्भवन्ति । तत्र द्वादश्यां देवकुलिकायामेकद्विकादिसंयोगा गुणक(ण्य)रूपाश्चैवं ६-३६-२१६-१२९६-७७७६-. ४६६५६-२७९९३६-१६७९६१६-१००७७६९६-६०४६६१७६-३६२७९७०५६-२१७६७८२३३६ । तत्र च गुणकराशयस्त्वमी १२-६६-२२०-४९५-७९२-९२४-७९२-४९५-२२०-६६-१२-१ । एतेषां च पूर्वस्य षड्गुणनेऽग्रेतनो गुण्यराशिरायातीत्यानयने बीजम्, एते च षट्षट्त्रिंशदादयो द्वादशापि गुण्यराशयः क्रमशो द्वादश-षट्षष्टिप्रभृतिभिर्गुणकराशिभिर्गुणिता आगतराशयः ७२आदयो भवन्ति । ते देवकुलिकागततृतीयराशितो ज्ञेयाः । स्थापना चाग्रे (२)। अत्राप्युत्तरगुणाऽविरतसंयुक्ताः १३८४१२८७२०२ भवन्ति । उत्तरगुणाश्चात्र प्रतिमादयोंऽभिग्रहविशेषा ज्ञेयाः । यदुक्तम् - “तेरसकोडिसयाई, चुलसीइजुआई बारस य लक्खा । सत्तासीअ सहस्सा, दो अ सया तह दुरग्गा य ।।१।।" [श्रावकव्रतभंग प्र.४०] 'दुरग्गत्ति' प्रतिमाधुत्तरगुणाऽविरतरूपभेदद्वयाधिकाः, एतावन्तश्च द्वादश व्रतान्याश्रित्य प्रोक्ताः, पञ्चाणुव्रतान्याश्रित्य तु १६८०६ भवन्ति, तत्राप्युत्तरगुणाऽविरतमीलने १६८०८ भवन्ति । अत्र चैकद्विकादिसंयोगा गुणकाः, षट्षट्त्रिंशदादयो गुण्याः, त्रिंशदादयश्चागतराशयो यन्त्रकादवसेयाः ।

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300