Book Title: Dharm Sangraha Part 02
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 266
________________ ધર્મસંગ્રહ ભાગ-૨ / દ્વિતીય અધિકાર | શ્લોક-૨૬ तच्चूर्णावपि " जेण भासिएण अप्पणो परस्स वा अतीव वाघाओ अहिसंकिलेसो अ जायते, तं अट्ठाए वा अणट्ठाए वाण वएज्ज” त्ति । [आवश्यकचूर्णो भा. २ प. २८५ ] एतच्चासत्यं चतुर्द्धा-भूतनिह्नवो १ ऽभूतोद्भावनम् २ अर्थान्तरं ३ गर्हा च ४ । तत्र भूतनिह्नवो यथा - नास्त्यात्मा नास्ति पुण्यं नास्ति पापमित्यादि १ । अभूतोद्भावनं यथाऽत्मा श्यामाकतन्दुलमात्रोऽथवा सर्वगत आत्मेत्यादि २ । अर्थान्तरं यथा - गामश्वमभिवदतः ३ । गर्हा तु त्रिधा, एका सावद्यव्यापारप्रवर्त्तिनी, यथा क्षेत्रं कृषेत्यादि १, द्वितीया अप्रिया काणं काणं वदतः २, तृतीया आक्रोशरूपा यथा अरे ! बान्धकिनेय इत्यादि । - एतद्व्रतफलं विश्वासयशः स्वार्थसिद्धिप्रियाऽऽदेयाऽमोघवचनतादि । यथा " सव्वा उ मंतजोगा, सिज्झती धम्म अत्थकामा य । .. सच्चेण परिग्गहिआ, रोगा सोगा य नस्संति ।।१।। - ***** ૨૪૯ सच्चं जसस्स मूलं, सच्चं विस्सासकारणं परमं । सच्चं सग्गद्दारं, सच्चं सिद्धीइ सोपाणं ।।२।। " एतदग्रहणेऽतिचरणे च वैपरीत्येन फलम् - "जं जं वच्चइ जाई, अप्पिअवाई तहिं तहिं होइ । न सुइ सुहे सुसद्दे, सुणइ असो अव्वए सद्दे ।।१।। दुगंध पूइमुहो, अणिट्ठवयणो अ फरुसवयणो अ । जलएडमूअमम्मण, अलिअवयणजंपणे दोसा ।।२।। इहलोए च्चि जीवा, जीहाछेअं वहं च बंधं वा । अयसं धणनासं वा, पावंती अलिअवयणाओ ।। ३ ।। " [सम्बोधप्र. श्राद्धव्रता. २३ - ५ ] इत्यादि । । २६ ।। टीडार्थ : द्वन्द्वान्ते अवणाओ ।।' द्वन्द्व अंतमां संजाता 'खली' शब्दनुं प्रत्येऽमां संयोनन હોવાથી કન્યાલીક, ગોઅલીક, અને ભૂમિ અલીક એવા તે અને ન્યાસનિક્ળવ=થાપણ અપલાપ અને કૂટસાક્ષી એ પ્રમાણે પાંચ=પાંચ સંખ્યાવાળા, અસત્યો અર્થાત્ કિલષ્ટ આશય સમુત્થપણું હોવાથી=ક્લિષ્ટ આશયથી પાંચ અલીકો થતા હોવાથી સ્થૂલ અસત્યો છે. તેનાથી વિરતિ=વિરમણ, जीं=अधिकारथी आगुव्रत, भगवान वडे हेवायुं छे. श्लोमा 'जिनैः' शब्द अध्याहार छे. ते जताववा भाटे 'जिनैरिति शेष:' हेल छे.

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300