________________
ધર્મસંગ્રહ ભાગ-૨ / દ્વિતીય અધિકાર | શ્લોક-૨૬
तच्चूर्णावपि
" जेण भासिएण अप्पणो परस्स वा अतीव वाघाओ अहिसंकिलेसो अ जायते, तं अट्ठाए वा अणट्ठाए वाण
वएज्ज” त्ति । [आवश्यकचूर्णो भा. २ प. २८५ ]
एतच्चासत्यं चतुर्द्धा-भूतनिह्नवो १ ऽभूतोद्भावनम् २ अर्थान्तरं ३ गर्हा च ४ । तत्र भूतनिह्नवो यथा - नास्त्यात्मा नास्ति पुण्यं नास्ति पापमित्यादि १ । अभूतोद्भावनं यथाऽत्मा श्यामाकतन्दुलमात्रोऽथवा सर्वगत आत्मेत्यादि २ । अर्थान्तरं यथा - गामश्वमभिवदतः ३ । गर्हा तु त्रिधा, एका सावद्यव्यापारप्रवर्त्तिनी, यथा क्षेत्रं कृषेत्यादि १, द्वितीया अप्रिया काणं काणं वदतः २, तृतीया आक्रोशरूपा यथा अरे ! बान्धकिनेय इत्यादि ।
-
एतद्व्रतफलं विश्वासयशः स्वार्थसिद्धिप्रियाऽऽदेयाऽमोघवचनतादि । यथा
" सव्वा उ मंतजोगा, सिज्झती धम्म अत्थकामा य । .. सच्चेण परिग्गहिआ, रोगा सोगा य नस्संति ।।१।।
-
*****
૨૪૯
सच्चं जसस्स मूलं, सच्चं विस्सासकारणं परमं । सच्चं सग्गद्दारं, सच्चं सिद्धीइ सोपाणं ।।२।। " एतदग्रहणेऽतिचरणे च वैपरीत्येन फलम् - "जं जं वच्चइ जाई, अप्पिअवाई तहिं तहिं होइ । न सुइ सुहे सुसद्दे, सुणइ असो अव्वए सद्दे ।।१।। दुगंध पूइमुहो, अणिट्ठवयणो अ फरुसवयणो अ । जलएडमूअमम्मण, अलिअवयणजंपणे दोसा ।।२।। इहलोए च्चि जीवा, जीहाछेअं वहं च बंधं वा ।
अयसं धणनासं वा, पावंती अलिअवयणाओ ।। ३ ।। " [सम्बोधप्र. श्राद्धव्रता. २३ - ५ ] इत्यादि । । २६ ।।
टीडार्थ :
द्वन्द्वान्ते अवणाओ ।।' द्वन्द्व अंतमां संजाता 'खली' शब्दनुं प्रत्येऽमां संयोनन હોવાથી કન્યાલીક, ગોઅલીક, અને ભૂમિ અલીક એવા તે અને ન્યાસનિક્ળવ=થાપણ અપલાપ અને કૂટસાક્ષી એ પ્રમાણે પાંચ=પાંચ સંખ્યાવાળા, અસત્યો અર્થાત્ કિલષ્ટ આશય સમુત્થપણું હોવાથી=ક્લિષ્ટ આશયથી પાંચ અલીકો થતા હોવાથી સ્થૂલ અસત્યો છે. તેનાથી વિરતિ=વિરમણ, जीं=अधिकारथी आगुव्रत, भगवान वडे हेवायुं छे. श्लोमा 'जिनैः' शब्द अध्याहार छे. ते जताववा भाटे 'जिनैरिति शेष:' हेल छे.