Book Title: Dharm Sangraha Part 02
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 257
________________ २४० ધર્મસંગ્રહ ભાગ-૨ | દ્વિતીય અધિકાર | શ્લોક-૨૫ निवृत्तिः, सापराधे तु गुरुलाघवचिन्तनम्, यथा गुरुरपराधो लघुर्वेति । एवं पुनरर्द्ध गते सार्द्धा विशोपकौ जातौ । निरपराधोऽपि द्विधा, सापेक्षो निरपेक्षश्च । तत्र निरपेक्षान्निवृत्तिर्नतु सापेक्षाद्, निरपराधेऽपि वाह्यमानमहिषवृषहयादौ पाठादिप्रमत्तपुत्रादौ च सापेक्षतया वधबन्धादिकरणात्, ततः पुनरर्द्ध गते सपादो विशोपकः स्थित इति । इत्थं च देशतः प्राणिवधः श्रावकेन प्रत्याख्यातो भवति, प्राणिवधो हि त्रयश्चत्वारिंशदधिकशतद्वयविधः । यतः - “भूजलजलणानिलवणबितिचउपंचिदिएहिं नव जीवा । मणवयणकायगुणिया, हवंति ते सत्तवीसत्ति ।।१।। इक्कासीई ते करणकारणाणुमइताडिआ होइ । ते च्चिअ तिकालगुणिआ, दुन्नि सया हुंति तेआला ।।२।। " [ सम्बोधप्र. श्री. व्रता. ८-९ ] इति । तेषां मध्ये त्रैकालिकमनोवाक्कायकरणकद्वित्रिचतुष्पञ्चेन्द्रियविषयकहिंसाकरणकारणस्यैव प्रायः प्रत्याख्यानसंभवात्, एतद्व्रतफलं चैवमाहु: “जं आरुग्गमुदग्गमप्पडिहयं आणेसरत्तं फुडं, रूवं अप्पडिरूवमुज्जलतरा कित्ती धणं जुव्वणं । हं आउं अवंचो परिणो पुत्ता सुपुत्तासया, तं सव्वं सचराचरंमि वि जए नूणं दयाए फलं ।।१।।” [ सम्बोधप्र. श्री. व्रता. १२ ] । एतदनङ्गीकारे च पङ्गुताकुणिताकुष्ठादिमहारोगवियोगशोकापूर्णायुर्दुःखदौर्गत्यादि फलम्, यतः " पाणिवहे वट्टंता, भमन्ति भीमासु गब्भवसहीसुं । संसारमंडलगया, नरयतिरिक्खासु जोणीसुं । । २ । ।" [ सम्बोधप्र. श्रा व्रता. १०] ।। २५ ।। टीडार्थ : निरागसो. . जोणीसुं । 'निरागस ' = निरपराधी सेवा, ने जेद्रियाहि=जेद्रिय, तेहेंद्रिय, यरिंद्रिय पंथेंद्रिय भुवो तेस्रोने संस्पथी = अस्थि-यर्भ-ांत - मांसाहि माटे 'आा नंतुने गुं छं' से प्रभाएगे संस्यपूर्व, जने वजी अनपेक्षाथी = अपेक्षा वगर के प्रागव्यपरोपाइप हिंसा, तेनी ने विरति निवृत्ति, ते खाहिभ=प्रथम, अगुव्रत छे. 'निराग' से प्रभारना पहथी निरपराध नंतु विषय हिंसानुं प्रत्याभ्यान થાય છે. વળી સાપરાધ જીવોની હિંસામાં નિયમ નથી એ પ્રમાણે વ્યક્ત થાય છે. વળી બેઇંદ્રિયાદિના ગ્રહણ દ્વારા એકેન્દ્રિય વિષયક હિંસાનું નિયમન કરવા માટે સમર્થ નથી એ પ્રમાણે કહે છે. અને ‘સંકલ્પથી’ એ વચન દ્વારા અનુબંધ હિંસા=જીવરક્ષાને અનુકૂળ દયાળુ સ્વભાવના અભાવરૂપ અનુબંધ હિંસા, વર્જ્ય છે. વળી, આરંભથી થનારી હિંસા અશક્ય પ્રત્યાખ્યાનવાળી છે. એથી તેમાં યતનાને કરવી જોઈએ એ પ્રમાણે જાણવું. જે કારણથી સૂત્ર છે.

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300