________________
२४०
ધર્મસંગ્રહ ભાગ-૨ | દ્વિતીય અધિકાર | શ્લોક-૨૫ निवृत्तिः, सापराधे तु गुरुलाघवचिन्तनम्, यथा गुरुरपराधो लघुर्वेति । एवं पुनरर्द्ध गते सार्द्धा विशोपकौ जातौ । निरपराधोऽपि द्विधा, सापेक्षो निरपेक्षश्च । तत्र निरपेक्षान्निवृत्तिर्नतु सापेक्षाद्, निरपराधेऽपि वाह्यमानमहिषवृषहयादौ पाठादिप्रमत्तपुत्रादौ च सापेक्षतया वधबन्धादिकरणात्, ततः पुनरर्द्ध गते सपादो विशोपकः स्थित इति । इत्थं च देशतः प्राणिवधः श्रावकेन प्रत्याख्यातो भवति, प्राणिवधो हि त्रयश्चत्वारिंशदधिकशतद्वयविधः । यतः -
“भूजलजलणानिलवणबितिचउपंचिदिएहिं नव जीवा । मणवयणकायगुणिया, हवंति ते सत्तवीसत्ति ।।१।।
इक्कासीई ते करणकारणाणुमइताडिआ होइ ।
ते च्चिअ तिकालगुणिआ, दुन्नि सया हुंति तेआला ।।२।। " [ सम्बोधप्र. श्री. व्रता. ८-९ ] इति । तेषां मध्ये त्रैकालिकमनोवाक्कायकरणकद्वित्रिचतुष्पञ्चेन्द्रियविषयकहिंसाकरणकारणस्यैव प्रायः प्रत्याख्यानसंभवात्, एतद्व्रतफलं चैवमाहु:
“जं आरुग्गमुदग्गमप्पडिहयं आणेसरत्तं फुडं, रूवं अप्पडिरूवमुज्जलतरा कित्ती धणं जुव्वणं ।
हं आउं अवंचो परिणो पुत्ता सुपुत्तासया, तं सव्वं सचराचरंमि वि जए नूणं दयाए फलं ।।१।।” [ सम्बोधप्र. श्री. व्रता. १२ ] ।
एतदनङ्गीकारे च पङ्गुताकुणिताकुष्ठादिमहारोगवियोगशोकापूर्णायुर्दुःखदौर्गत्यादि फलम्, यतः " पाणिवहे वट्टंता, भमन्ति भीमासु गब्भवसहीसुं ।
संसारमंडलगया, नरयतिरिक्खासु जोणीसुं । । २ । ।" [ सम्बोधप्र. श्रा व्रता. १०] ।। २५ ।।
टीडार्थ :
निरागसो. . जोणीसुं । 'निरागस ' = निरपराधी सेवा, ने जेद्रियाहि=जेद्रिय, तेहेंद्रिय, यरिंद्रिय पंथेंद्रिय भुवो तेस्रोने संस्पथी = अस्थि-यर्भ-ांत - मांसाहि माटे 'आा नंतुने गुं छं' से प्रभाएगे संस्यपूर्व, जने वजी अनपेक्षाथी = अपेक्षा वगर के प्रागव्यपरोपाइप हिंसा, तेनी ने विरति निवृत्ति, ते खाहिभ=प्रथम, अगुव्रत छे. 'निराग' से प्रभारना पहथी निरपराध नंतु विषय हिंसानुं प्रत्याभ्यान થાય છે. વળી સાપરાધ જીવોની હિંસામાં નિયમ નથી એ પ્રમાણે વ્યક્ત થાય છે. વળી બેઇંદ્રિયાદિના ગ્રહણ દ્વારા એકેન્દ્રિય વિષયક હિંસાનું નિયમન કરવા માટે સમર્થ નથી એ પ્રમાણે કહે છે. અને ‘સંકલ્પથી’ એ વચન દ્વારા અનુબંધ હિંસા=જીવરક્ષાને અનુકૂળ દયાળુ સ્વભાવના અભાવરૂપ અનુબંધ હિંસા, વર્જ્ય છે. વળી, આરંભથી થનારી હિંસા અશક્ય પ્રત્યાખ્યાનવાળી છે. એથી તેમાં યતનાને કરવી જોઈએ એ પ્રમાણે જાણવું. જે કારણથી સૂત્ર છે.