Book Title: Dhammakahanuogo
Author(s): Kanhaiyalal Maharaj, Dalsukh Malvania
Publisher: Agam Anuyog Prakashan
View full book text
________________
धम्मकहाणुओगे छ8ो खंधो
हरिरेणु-सोणिसुत्तग-सकविल-मज्जार-पायकुक्कुड-वोंडसमुग्गयसामवण्णा । गोहूमगोरंग-गोरपाडल-गोरा, पवालवण्णा य धूमवण्णा य केइ। तलपत्त-रिट्ठवण्णा य, सालिवण्णा य भासवण्णा य केइ । जंपिय-तिल-कोडगा य, सोलोय-रिटुगा य पुंड-पइया य कणगपिट्टा य केइ । चक्कागपिट्ठवण्णा, सारसवण्णा य हंसवण्णा य केइ। केइत्थ अम्भवण्णा, पक्कतल-मेघवण्णा य बाहुवण्णा केइ। संझाणुरागसरिसा, सुयमुह-गुंजद्धराग-सरिसत्थ केइ । एलापाडल-गोरा, सामलया गवलसामला पुणो केइ। बहवे अण्णे अणिद्देसा, सामा कासीसरत्तपीया, अच्चंतविसुद्धा वि य णं आइण्णग-जाइ-कुल-विणीय-गयमच्छरा । हयवरा जहोवएस-कम्मवाहिणो वि य णं। सिक्खा विणीयविणया, लंघण-वग्गण-धावण-धोरण-तिवई जईण-सिक्खिय-गई ॥१॥
कि ते? मणसा वि उव्विहंताई अणेगाइं आससयाई पासंति । १५९ तए णं ते आसा वाणियए पासंति, तेसि गंध आघायंति, आघाइत्ता भीया तत्था उब्बिग्गा उबिरगमणा तओ अणगाई जोयणाई
उन्भमंति। ते णं तस्थ पउर-गोयरा पउर-तणपाणिया निन्भया निरुन्विग्गा सुहंसुहेणं विहरंति ।
१६०
संजत्तियाणं वणियाणं पुणरागमणं तए णं ते संजत्ता-नावावाणियगा अण्णमण्णं एवं बयासी-"किण्णं अम्हं देवाणुप्पिया! आसेहि ? इमे गं बहवे हिरण्णागरा य सवण्णागरा य रयणागरा य वइरागरा य । तं सेयं खल अम्हं हिरणस्स य सवण्णस्स य रयणस्स य वडरस्स य पोयवहणं भरित्तए" त्ति कट्ट अण्णमण्णस्स एयमट्ठ पडिसुणेति, पडिसुणेत्ता हिरण्णस्स य सुवण्णस्स य रयणस्स य वइरस्स य तणस्स य कट्ठस्स य अन्नस्स य पाणियस्स य पोयवहणं भरेंति, भरेत्ता पयक्खिणाणुकूलेणं बाएणं जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छंति, उवागच्छित्ता पोयवहणं लंबेति, लंबेत्ता सगडी-सागडं सज्जेंति, सज्जेत्ता तं हिरण्णं च सुवणं च रयणं च वरं च एगट्ठियाहिं पोयवहणाओ संचारैति, संचारेत्ता सगडी-सागडं संजोएंति, जेणेव हत्थिसीसए नयरे तेणेव उवागच्छंति, उवागच्छित्ता हथिसीसयस्स नयरस्स बहिया अग्गुज्जाणे सत्थनिवसं करेंति, करेत्ता सगडी-सागडं मोएंति, मोएत्ता महत्थं महग्धं महरिहं विउलं रायारिहं पाहुडं गेण्हंति, गेण्हित्ता हत्थिसीसयं नयरं अणुप्पविसंति, अणुप्पविसित्ता जेणेव से कणगऊ राया तेणेव उवागच्छंति, उवागच्छित्ता तं महत्थं महग्घं महरिहं विउलं रायारिहं पाहुडं उवणेति ।
कणगकेउआएसेण आसाण आणयणं १६१ तए णं से कणगकेऊ राया तेसि संजत्ता-नाबावाणियगाणं तं महत्थं महग्धं महरिहं विउलं रायारिहं पाहुडं पडिच्छइ, पडिच्छित्ता
ते संजत्ता-नावा-वाणियगे एवं वयासी--"तुम्भे गं देवाणुप्पिया! गामागर-नगर-खेड-कब्बड-दोणमुह-मडंब-पट्टण-आसम-निगम-संबाहसण्णिवेसाई आहिंडह, लवणसमुदं च अभिक्खणं-अभिक्खणं पोयवहणेणं ओगाहेह । तं अत्थि याई च केइ भे कहिचि अच्छेरए विट्ठपुवे?" तए णं ते संजत्ता-नावावाणियगा कणगकेउं एवं वयासी-“एवं खलु अम्हे देवाणुप्पिया ! इहेव हत्थिसीसे नयरे परिवसामो तं चेव-जाव-कालियदीवंतेणं संबूढा । तत्थ णं बहवे हिरण्णागरे य सुवण्णागरे य रयणागरे य वइरागरे य, बहवे तत्थ आसे पासामो। कि ते? हरिरेणु-जाव-अम्हं गंध आघायंति, आघाइत्ता भीया तत्था उब्विग्गा उब्विग्गमणा तओ अणेगाई जोयणाई उम्भमंति । तए णं
सामी! अम्हेहि कालियदीवे ते आसा अच्छेरए दिट्ठपुखें"। १६२ तए णं से कणगकेऊ तेसि संजता-नावावाणियगाणं अंतिए एयमट्ट सोच्चा निसम्म ते संजत्ता-नावावाणियए एवं वयासी--“गच्छह
णं तुम्भे देवाणुप्पिया ! मम कोडुंबियपुरिसेहि सद्धि कालियदीवाओ ते आसे आणेह"।। तए णं ते संजत्ता-नावावाणियगा ‘एवं सामि!' ति आणाए विणएणं वयणं पडिसुणेति । तए णं से कणगकेऊ कोडुंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी--"गच्छह णं तुम्भे देवाणुप्पिया ! संजत्ता-नावावाणियएहि सद्धि कालियदीवाओ मम आसे आणेह । ते वि पडिसुणेति । तए णं ते कोडुंबियपुरिसा सगडी-सागडं सज्जेंति, सज्जता तत्थ णं बहूणं वीणाण य बल्लकोण य भामरोण य कच्छभीण य भंभाण य छम्भामरीण य चित्तवीणाण य अण्णेसि च बहूणं सोइंदिय-पाउग्गाणं दवाणं सगडी-सागडं भरेंति । बहूणं किण्हाण य नीलाण य लोहियाण य हालिहाण य सुक्किलाण य कट्टकम्माण य चित्तकम्माण य पोत्थकम्माण य लेप्पकम्माण य गंथिमाण य वेढिमाण य पूरिमाण य संघाइमाण य अणेसि च बहूणं चक्खिदिय-पाउग्गाणं दव्वाणं सगडी-सागडं भरेति। बहूर्ण कोट्टपुडाण य पत्तपुडाण य चोयपुडाण य तगरपुडाण य एलापुडाण य हिरिवेरपुडाण य उसीरपुडाण य चंपगपुडाण य मरुयगपुडाण य दमगपुडाण य जातिपुडाण य जुहियापुडाण य मल्लियापुडाण य वासंतियापुडाण य केयइपुडाण य कप्पूरपुडाण य पाडलपुडाण य
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only
Page Navigation
1 ... 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810