Book Title: Dhammakahanuogo
Author(s): Kanhaiyalal Maharaj, Dalsukh Malvania
Publisher: Agam Anuyog Prakashan

View full book text
Previous | Next

Page 728
________________ अमग्गसेणकहाणयं ४७३ च सीधं च पसण्णं च आसाएमाणी वीसाएमाणी परिभाएमाणी परिभुंजेमाणी विहरति । जिमियभुत्तुत्तरागया पुरिसनेवत्था सण्णद्धबद्धवम्मियकवइया उप्पीलियसरासणपट्टीया पिणद्धगेवेज्जा विमलवरबद्ध-चिधपट्टा गहियाउहप्प हरणावरणा भरिएहि, फलरहि, निक्कदाहिं असीहि, अंसागएहि तोणेहि, सज्जीवेहि अंसागरहि धहि, समुक्खिहिं सरेहि, समुल्लालियाहि दामाहि, ओसारियाहिं ऊरुघंटाहि, छिप्पतूरेणं वज्जमाणेणं महया उक्किट्टिसोहणाय-बोल-कलकल-रवेणं पक्खुभियमहासमुद्दरवभूयं पिव करेमाणीओ सालाडवीए चोरपल्लीए सव्वओ समंता ओलोएमाणीओ-ओलोएमाणीओ आहिंडमाणीओ-आहिंडमाणीओ दोहलं विणेति । तं जइ अहं पि-जावदोहल विगिएज्जामि" त्ति कटु तंसि दोहलंसि अविणिज्जमाणंसि सुक्का भुक्खा-जाव-अट्टज्झाणोवगया भूमिगदिट्ठीया झियाइ। विजएण दोहलपूरणं २४३ तए णं से विजए चोरसेणावई खंदसिरिभारियं ओहयमणसंकप्पं-जाव-झियाय माणि पासइ, पासित्ता एवं वयासी--कि णं तुम देवाणुप्पिए! ओहयमणसंकप्पा-जाव-भूमिगयदिट्ठीया झियासि ? तए णं सा खंदसिरी विजयं चोरसेणावई एवं वयासी--एवं खलु देवाणुप्पिया ! मम तिण्हं मासाणं बहुपडिपुण्णाणं दोहले पाउन्भए -जाव-भूमिगयदिट्ठीया झियामि । तए णं से विजए चोरसेणावई खंदसिरीए भारियाए अंतिए एयमढें सोच्चा निसम्म खंदसिरिभारियं एवं वयासी--'अहासुहं देवाणुप्पिए !' ति एयमझें पडिसुणेइ । तए णं सा खंदसिरिभारिया विजएणं चोरसेणावइणा अब्भणुण्णाया समाणी हट्ठतुट्टा बहूहि मित्त-नाइ-नियग-सयण-संबंधि-परियणमहिलाहिं, अण्णाहि य बहूहि चोरमहिलाहिं सद्धि संपरिवुडा व्हाया-जाव-विभूसिया विउलं असणं पाणं खाइमं साइमं सुरं च महुं च मेरगं च जाइं च सीधुं च पसण्णं च आसाएमाणी वीसाएमाणी परिभाएमाणी परिभुजेमाणी विहरइ । जिमियभुत्तत्तरागया पुरिसनेवत्था सण्णद्ध-बद्धवम्मियकवइया-जाव-आहिंडमाणी दोहलं विणेइ ।। तए णं सा खंदसिरिभारिया संपुण्णदोहला संमाणियदोहला विणीयदोहला विच्छिण्णदोहला संपण्णदोहला तं गम्भं सुहंसुहेणं परिवहइ । २४४ तए णं खंदसिरी चोरसेणावइणी नवण्हं मासाणं बहुपडिपुण्णाणं दारगं पयाया । तए णं से विजए चोरसेणावई तस्स दारगस्स महया इड्ढीसक्कारसमुदएणं दसरत्तं ठिइवडियं करेइ । दारयस्स अभग्गसेण-नामकरणं जोव्वणं च २४५ तए णं से विजए चोरसेणावई तस्स दारगस्स एक्कारसमे दिवसे विउलं असणं पाणं खाइमं साइमं उवक्खडावेइ, उवक्खडावेत्ता मित्त-नाइ-नियग-सयण-संबंधि परियणं आमंतेइ, आमंतेत्ता-जाव-तस्सेव मित्त-नाइ-नियग-सयण-संबंधि-परियणस्स पुरओ एवं वयासी-- जम्हा णं अम्हं इमंसि दारगंसि गभगयंसि समाणंसि इमे एयारूवे दोहले पाउन्भूए, तम्हा णं होउ अम्हं दारए अभग्गसेणे नामेणं । तए णं से अभग्गसेणे कुमारे पंचधाईपरिग्गहिए-जाव-परिवड्ढइ । तए णं से अभग्गसेणे कुमारे उम्मुक्कबालभावे यावि होत्था । अढ दारियाओ-जाव-अट्ठओ दाओ । उप्पि० भुजइ । विजयमरणे अभग्गसेणस्स चोरसेणावइत्तं २४६ तए णं से विजए चोरसेणावई अण्णया कयाइ कालधम्मणा संजुत्ते । तए णं से अभग्गसेणे कुमारे पंहि चोरसएहि सद्धि संपरिण्डे रोयमाणे कंदमाणे विलवमाणे विजयस्स चोरसेणावइस्स महया इड्ढीसक्कारसमुदएणं नोहरणं करेइ, करेत्ता बहूई लोइयाई मयकिच्चाई करेइ, करेत्ता केणइ कालेणं अप्पसोए जाए यावि होत्था । तए णं ताई पंच चोरसयाई अण्णया कयाइ अभग्गसेणं कुमारं सालाडवीए चोरपल्लीए महया-महया चोरसेणावइत्ताए अभिसिंचति । तए णं से अभग्गसेणे कुमारे चोरसेणावई जाए अहम्मिए-जाव-महब्बलस्स रण्णो अभिक्खणं-अभिक्खणं कप्पायं गिण्हइ । तए णं ते जाणवया पुरिसा अभग्गसेणेणं चोरसेणावइणा बहुगामघायणाहि ताविया समाणा अण्णमण्णं सहाति, सद्दावेत्ता एवं वयासी--"एवं खलु देवाणुप्पिया ! अभग्गसेणे चोरसेणावई पुरिमतालस्स नयरस्स उत्तरिल्लं जणवयं बहूहि गामघाएहि-जाव-निद्धणं करेमाणे विहरइ । तं सेयं खलु देवाणुप्पिया ! पुरिमताले नयरे महब्बलस्स रण्णो एयमट्ट विण्णवित्तए" । ध० का ६० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810