Book Title: Dhammakahanuogo
Author(s): Kanhaiyalal Maharaj, Dalsukh Malvania
Publisher: Agam Anuyog Prakashan

View full book text
Previous | Next

Page 736
________________ १५. नंदिवद्धणकुमारकहाणयं महराए नंदिवद्धणे कुमारे २८२ तेणं कालेणं तेणं समएणं महुरा नाम नयरी। भंडीरे उज्जाणे । सुदरिसणे जक्खे । सिरिदामे राया। बंधुसिरी भारिया। पुत्ते नंदिबद्धणे कुमारे--अहीणपडि-पुण्ण-चिदियसरीरे जुवराया। तस्स सिरिदामस्स सुबंधू नाम अमच्चे होत्या--साम-दंड-भेय-उवप्पयाणनीति-सुप्पउत्त-नयविहिण्णू । तस्स णं सुबंधुस्स अमच्चस्स बहुमित्तपुत्ते नाम दारए होत्था--अहीण-पडिपुण्ण पंचिदियसरीरे । तस्स णं सिरिदामस्स रणो चित्त नाम अलंकारिए होत्था--सिरिदामस्स रणो चित्तं बहुविहं अलंकारियकम्मं करेमाणे सन्वट्ठाणेसु य सव्व भूमियासु य अंतेउरे य दिण्णवियारे यावि होत्था । भगवओ महावीरस्स समवसरणे गोयमण नंदिवद्धणस्स पुत्वभवपुच्छा २८३ तेणं कालेणं तेणं समएणं सामी समोसढे । परिसा निग्गया, राया निग्गओ जाव परिसा पडिगया। तेणं कालेणं तेगं समएणं समणस्स भगवओ महावीरस्स जे? अंतेवासी-जाव-रायमग्गमोगाढे। तहेव हत्थी, आसे, पुरिसे पासइ । तेसि च णं पुरिसाणं मज्झगयं एगं पुरिसं पासइ-जाव-नर-नारीसंपरिवुडं । तए णं तं पुरिसं रायपुरिसा चच्चरंसि तत्तसि अयोमयंसि समजोइभयंसि सीहासणंसि निवेसावेति । तयाणंतरं च णं पुरिसाणं मज्झगयं बहि अयकलसेहि तहि समजोइभूएहि, अप्पेगइया तंबभरिएहि, अप्पेगइया तउयभरिएहि, अप्पेगइया सोसगभरिएपहि, अप्पेगइया कलकलभरिएहि, अप्पेगइया खारतेल्लभरिएहि महया-महया रायाभिसेएणं अभिसिंचंति । तयाणंतरं च तत्तं अयोमयं समजोइभयं अयोमयं संडासगं गहाय हारं पिणद्धति । तयाणंतरं च णं अद्धहारं पिणद्धति, तिसरियं पिण«ति, पालंबं पिणद्धति, कडिसुत्तयं पिणद्धति, पढें पिणद्धति, मउड पिणद्वंति। चिता तहेव-जाव-वागरेइ-- नंदिवद्धणस्स दुज्जोहणभवकहा २८४ एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे सोहपुरे नाम नयरे होत्था--रिद्धत्थिमियसमिद्धे । तत्थ णं सीहपुरे नयरे सीहरहे नामं राया होत्था । तस्स णं सोहरहस्स रण्णो दुज्जोहणे नामं चारगपाले होत्था--अहम्मिए-जाव-दुप्पडियाणंदे । चारगपालो दुज्जोहणो २८५ तस्स णं दुज्जोहणस्स चारगपालस्स इमेयारवे चारगभंडे होत्था-- तस्स णं दुज्जोहणस्स चारगपालस्स बहवे अयकुंडीओ--अप्पेगइयाओ तंबभरियाओ, अप्पेगइयाओ तउयभरियाओ, अप्पेगइयाओ सोसगभरियाओ, अप्पेगइयाओ कलकलभरियाओ, अप्पेगइयाओ खारतेल्लभरियाओ--अगणिकायंसि अद्दहियाओ चिट्ठति । तस्स णं दुज्जोहणस्त चारगपालस्स बहवे उट्टियाओ--अप्पेगइयाओ आसमुत्तभरियाओ, अप्पेगइयाओ हत्यिमुत्तभरियाओ, अप्पेगइयाओ उट्टमुत्तभरियाओ, अप्पेगइयाओ गोमुत्तभरियाओ, अप्पेगइयाओ महिसमुत्तभरियाओ, अप्पेगइयाओ अयमुत्तभरियाओ, अप्पेगइयाओ एलमुत्तरियाओ--बहुपडिपुण्णाओ चिट्ठति । तस्स णं दुज्जोहणस्स चारगपालस्स बहवे हत्थंडुयाण य पायंडुयाण य हडीण य नियलाण य संकलाण य पुंजा य निगरा य संनि क्खित्ता चिट्ठति । ध० ० ६१ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810