Book Title: Dhammakahanuogo
Author(s): Kanhaiyalal Maharaj, Dalsukh Malvania
Publisher: Agam Anuyog Prakashan

View full book text
Previous | Next

Page 754
________________ पूरणबालतवस्मिकहणयं ४९९ कहि णं ताओ चउरासोइसामाणियसाहस्सीओ? कहि णं ते तायत्तीसयतावत्तीसगा ? कहिणं ते चत्तारि लोगपाला? कहि ण ताओ अटू अग्गमहिसीओ सपरिवाराओ? कहि णं ताओ तिण्णि परिसाओ ? कहि णं ते सत्स अणिया? कहि णं ते सत्त अणियाहिबई ? कहि णं ताओ चत्तारि चउरासीईओ आयरक्खदेवसाहस्सीओ? कहि णं ताओ अणेगाओ अच्छराकोडीओ ? अज्ज हणामि, अज्ज महेमि, अज्ज वहेमि, अज्ज ममं अवसाओ अच्छराओ वसमुवणमंतु"त्ति कटु तं अणिळं अकंतं अप्पियं असुभं अमणुण्णं अमणामं फरुसं गिरं निसिरइ। ३५१ जाव चमर असुरिदं असुरराम पुणचाउद्दसा ! अन्य विणिम्मुयमाण-विविदिद्वि सक्केण वज्ज-णिसिरणं तए णं से सक्के देविदे देवराया तं अणि8-जाव-अमणामं अस्सुयपुव्वं फरुसं गिरं सोच्चा निसस्स आसुरुत्ते रु8 कुविए चंडिक्किए मिसिमिसेमाणे तिवलियं भिडि निडाले साहट्ट चमरं असुरिद असुररायं एवं वदासि--"हं भो ! चमरा! असुरिंदा! असुरराया! अपत्थियपत्थया! दुरंतपंतलक्खणा! हिरिसिरिपरिवज्जिया! हीणपुण्णचाउद्दसा! अज्ज न भवसि, नाहि ते सुहमत्थीति कटु तत्थेव सीहासणवरगए बज्ज परामुसइ, परामुसित्ता तं जलंतं फुडतं तडतडतं उक्कासहस्साई विणिम्मुयमाणं-विणिम्मुयमाणं, जालासहस्साई प{चमाणं-पमुंचमाणं, इंगालसहस्साई पविक्खिरमाणं-पविक्खिरमाणं, फुलिंगजालामालासहस्सेहि चक्खुविक्खेवदिट्ठिपडिघात पि पकरेमाणं हयवहअइरेगतेयदिपंत जइणवेगं फुल्लकिसुयसमाणं महम्भयं भयंकर चमरस्स असुरिंदस्स असुरण्णो वहाए वज निसिरइ। चरिदस्स भगवंतमहावीरपादपडणं ३५२ तए णं से चमरे असुरिदे असुरराया तं जलतं-जाव-भयंकर वज्जमभिमुहं आवयमाणं पासइं, पासित्ता झियाइ .पिहाइ, पिहाइ मियाइ, झियायित्ता पिहाइत्ता तहेव संभग्गमउडविड़वे सालंबहत्याभरणे उड्ढपाए अहोसिरे कक्खागयसेयं पिव विणिम्मुयमाणे-विणिम्मयमाणे ताए उक्किट्ठाए-जाव-तिरियमसंखेज्जाणं दीव-समुद्दाणं मझमझेणं बीईवयमाणे-वीईवयमाणे जेणेव जंबुदीवे दीवे-जाव-जेणेव असोगवरपायवे जेणेव ममं अंतिए तेणेव उवागच्छइ, उवागच्छित्ता भीए भयगग्गरसरे 'भगवं सरणं' इति बुयमाणे ममं दोण्ह वि पायाणं अंतरंसि झत्ति वेगेणं समोडिए। सक्किदस्स वि भयवंतमहावीरसमीवे आगमणं वज्जपडिसाहरणं य ३५३ तए णं तस्स सक्कस्स देविदस्स देवरण्णो इमेयारूवे अज्झत्यिए-जाव-संकप्पे समुप्पज्जित्था--"नो खलु पभू चमरे असुरिदे असुर राया, नो खलु समत्थे चमरे असुरिंदे असुरराया, नो खलु विसए चमरस्स असुरिदस्स असुररणो अप्पणो निस्साए उड्ढं उप्पइत्ता-जाव-सोहम्मो कप्पो, नऽण्णत्थ अरहंते वा, अरहंतचेइयाणि वा, अणगारे वा भाविअप्पणो नीसाए उड्ढे उप्पयइ-जावसोहम्मो कप्पो, तं महादुक्खं खलु तहास्वाणं अरहंताणं भगवंताणं अणगाराण य अच्चासायणाए" ति कटु ओहि पउंजइ, मम ओहिणा आभोएइ, आभोएत्ता 'हा! हा! अहो ! हतो अहमंसि' त्ति कट्ठ ताए उक्किट्ठाए-जाव-दिव्वाए देवगईए वज्जस्स वीहि अणुगच्छमाणे-अणुगच्छमाणे तिरियमसंखेज्जाणं दीव-समुद्दाणं मझमझेणं-जाव-जेणेव असोगवरपायवे, जेणेव ममं अंतिए तेणेव उवागच्छद', उवागच्छिता ममं चउरंगुलमसंपत्तं वज्जं पडिसाहरइ, अवि याइं मे गोयमा ! मुट्ठिवाएणं केसग्गे वीइत्था । सक्किदेण खमाजायणं असुरिंदनिब्भयकरणं य ३५४ तए णं से सक्के देविदे देवराया वज्ज पडिसाहरित्ता ममं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासि--एवं खलु भंते ! अहं तुम्भं नीसाए चमरेणं असुरिदेणं असुररणा सयमेव अच्चासाइए। तए णं मए परिकुविएणं समाणेणं चमरस्स असुरिंदस्स असुररण्णो बहाए वज्जे निसठे। तए णं मम इमेयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810