Book Title: Dhammakahanuogo
Author(s): Kanhaiyalal Maharaj, Dalsukh Malvania
Publisher: Agam Anuyog Prakashan
View full book text
________________
देववत्ताकहाणयं
तए णं ते अभितरठाणिज्जा पुरिसा वेसमणेणं रण्णा एवं वुत्ता समाणा हद्वतुट्ठा करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु एवं सामि !' ति आणाए विणएणं वयणं पडिसुणेति, पडिसुणेत्ता व्हाया-जाव-सुद्धप्पावेसाई मंगलाई वत्थाई पवर परिहिया संपरिबुडा जेणेव दत्तस्स गिहे तेणेव उवागया। तए णं से दत्ते सत्यवाहे ते अभितरठाणिज्जे पुरिसे एज्जमाणे पासइ, पासित्ता हट्ठतुठे आसणाओ अब्भुट्ट्इ अब्भत्ता सत्तद्र पयाई पच्चग्गए आसणेणं उवनिमंतेइ, उवनिमंतेत्ता ते पुरिसे आसत्थे बीसत्थे सुहासणवरगए एवं वयासी-संविसंतु णं देवाणप्पिया। कि आगमणप्पओयणं? तए णं ते रायपुरिसा दत्तं सत्थवाह एवं वयासी--"अम्हे णं देवाणुप्पिया ! तव धूर्य कण्हसिरीए अत्तयं देवदत्तं दारियं पूसनंदिस्स जुवरणो भारियत्ताए वरेमो। तं जइ णं जाणसि देवाणुप्पिया ! जुत्तं वा पत्तं वा सलाहणिज्जं वा, सरिसो वा संजोगो, दिज्जउ णं देवदत्ता वारिया पूसनंदिस्स जुवरण्णो । भण देवाणुप्पिया ! कि दलयामो सुकं?" तए णं से दत्ते ते अभितरठाणिज्जे पुरिसे एवं बयासी--एवं चेव णं देवाणुप्पिया ! ममं सुकं जं णं वेसमणे राया मम बारियानिमित्तणं अणगिण्हइ । ते अभितरठाणिज्जे पुरिसे विउलेणं पुप्फ-वत्थ-गंध-मल्लालंकारेणं सक्कारेइ सम्माणेइ, सक्कारेत्ता सम्माणेत्ता पडिविसज्जेइ। तए णं ते भितरठाणिज्जा पुरिसा जेणेव वेसमणे राया तेणेव उवागच्छंति, वेसमणस्स रण्णो एयमझें निवेति । तए णं से दत्ते गाहावई अण्णया कयाइ सोभणंसि तिहि-करण-दिवस-नक्खत्त-महत्तंसि विउलं असणं पाणं खाइमं साइमं उवक्खडावेड, उवक्खडावेत्ता मित्त-नाइ-नियग-सयण-संबंधि-परियणं आमंतेइ, हाए कयबलिकम्मे कयकोउयमंगल-पायच्छित्ते सुहासणवरगएणं मित्त-नाइ-नियग-सयण-संबंधि-परियणेणं सद्धि संपरिवुडे तं विउलं असणं पाणं खाइमं साइमं आसाएमाणे वीसाएमाणे परिभाएमाणे परि जमाणे एवं च णं विहरह। जिमियभुत्तुत्तरागए वि य णं आयंते चोक्खे परमसुइभए तं मित्त-नाइ-नियगसयण-संबंधि परियणं विउलेणं पुष्फ-वत्थ-गंध-मल्लालंकारेणं सक्कारेइ सम्माणेइ, सक्कारेत्ता सम्माणेत्ता देवदत्तं दारियं व्हायं-जावसव्वालंकारविभूसियसरीरं पुरिससहस्सवाहिणि सीयं दुरुहेइ, दुरुहेत्ता सुबहुमित्त-नाइ-नियग-सयण-संबंधि-परियणेणं सद्धि संपरिवुडे सव्विड्ढीए-जाव-दुंदुहिनिग्योस-नाइयरवेणं रोहीडयं नयरं मज्झं-मज्झेणं जेणेव वेसमणरण्णो गिहे, जेणेव वेसमणे राया तेणेव उवागच्छइ, उवागच्छित्ता करयलपरिगहियं सिरसावत्तं मत्थए अंजलि कटु वेसमणं रायं जएणं विजएणं वद्धावेइ वद्धावेत्ता वेसमणस्स रण्णो देववत्तं वारियं उवणेइ ।
देवदत्ता-पूसनंदिजुवरायाणं पाणिग्गहणं ३३१ तए णं से बेसमणे राया देवदत्तं दारियं उवणीयं पासइ, पासित्ता हदुतुठे विउलं असणं पाणं खाइमं साइमं उवक्खडावेइ, उवक्खडा
वेत्ता मित्त-नाइ-नियग-सयण-संबंधि-परियणं आमंतेइ-जाव-सक्कारेइ सम्माणेइ, सक्कारेत्ता सम्माणेत्ता पूसनंदि कुमारं देवदत्तं च दारियं पट्टयं दुरुहेइ, दुरुहेत्ता सेयापीएहि कलसेहि मज्जावेइ, मज्जावेत्ता वरनेवत्थाई करेइ, करेत्ता अग्गिहोमं करेइ, करेत्ता पूसनंदि कुमार देवदत्ताए दारियाए पाणि गिण्हावेइ । तए णं से वेसमणदत्ते राया पूसनंदिकुमारस्स देवदत्तं दारियं सव्विड्ढीए-जाव-दुंदुहिनिग्घोस-नाइयरवेणं महया इड्ढीसक्कारसमुदएणं पाणिग्गहणं कारेइ, कारेत्ता देवदत्ताए दारियाए अम्मापियरो मित्त-नाइ-नियग-सयण-संबंधि-परियणं च विउलेणं असण-पाण-खाइमसाइमेणं पुप्फ-वत्थ-गंध-मल्लालंकारेण य सक्कारेइ सम्माणेइ, सक्कारेत्ता सम्माणेत्ता पडिविसज्जेइ । तए णं से पूसनंदी कुमारे देवदत्ताए भारियाए सद्धि उप्पि पासायवरगए फुट्टमाणेहिं मुइंगमत्थरहिं बत्तीसइबद्धनाडएहि उवगिज्जमाणे उवगिज्जमाणे उबलालिज्जमाणे उबलालिज्जमाणे इठे सद्द-फरिस-रस-रूव-गंधे बिउले माणुस्सए कामभोगे पच्चणुभवमाणे विहरइ ।
पिउणो मरणं पूसनंदिणो य रज्जं ३३२ तए णं से वेसमणे राया अण्णया कयाइ कालधम्मुणा संजुत्ते । नीहरणं-जाब-राया जाए पूसनंदी।
तए णं से पूसनंदी राया सिरीए देवीए माइभत्ते यावि होत्था । कल्लाकल्लि जेणेव सिरी देवी तेणेव उवागच्छइ, उवागच्छित्ता सिरीए देवीए पायवडणं करेइ, करेत्ता सयपाग-सहस्सपाहि तेल्लेहि अब्भंगावेइ, अट्ठिसुहाए मंससुहाए तयासुहाए रोमसुहाए-- चउविहाए संवाहणाए संवाहावेइ, संवाहावेत्ता सुरभिणा गंधट्टएणं उब्वट्टावेइ, उव्वट्टावेत्ता तिहि उदएहि मज्जावेइ, तं जहा-उसिणो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/676030495da071b41a638d1371e9f9635873e570bffaa0790d5701fd161a3360.jpg)
Page Navigation
1 ... 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810