Book Title: Dhammakahanuogo
Author(s): Kanhaiyalal Maharaj, Dalsukh Malvania
Publisher: Agam Anuyog Prakashan
View full book text
________________
१४. बहस्सइदत्तकहाणयं
कोसंबीए पुरोहियपुत्ते बहस्सइदत्ते २७२ तेणं कालेण तेणं समएणं कोसंबी नाम नयरी होत्था--रिद्धत्थिमियसमिद्धा०। बाहिं चंदोतरणे उज्जाणे । सेयभद्दे जवखे ।
तत्थ णं कोसंबीए नयरीए सयाणिए नाम राया होत्था--महयाहिमवंत-महंत-मलय-मंदर-महिंदसारे। मियावई देवी। तस्स णं सयाणियस्स पुत्ते मियादेवीए अत्तए उदयणे नामं कुमारे होत्था--अहीण-पडिपुण्ण-चिंदियसरीरे जुवराया। तस्स णं उदयणस्स कुमारस्स पउमावई नामं देवी होत्था । तस्स णं सयाणियस्स सोमदत्ते नाम पुरोहिए होत्था--रिउन्वेय-यज्जुग्वेय-सामवेय-अथव्वणवेयकुसले। तस्स णं सोमदत्तस्स पुरोहियस्स वसुदत्ता नाम भारिया होत्था । तस्स णं सोमदत्तस्स पुत्ते वसुदत्ताए अत्तए बहस्सइदत्ते नामं दारए होत्था--अहीण-पडिपुण्ण-चिंदियसरीरे ।
'महावीरसमोरसणे गोयमेण बहस्सइदत्तस्स पुत्वभवपुच्छा २७३ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे ।
तेणं कालेणं तेणं समएणं भगवं गोयमे तहेव-जाब-रायमग्गमोगाढे तहेव पासइ हत्थी, आसे, पुरिसमज्झे पुरिसं । चित्ता। तहेव पुच्छइ पुथ्वभवं । भगवं वागरेइ--
बहस्सइदत्तस्स महेसरदत्तभवकहा २७४ एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेब जंबुद्दीवे दोवे भारहेवासे सव्वओभद्दे नामं नयरे होत्था--रिद्धस्थिमियसमिद्ध०।
तत्य णं सब्बओभद्दे नयरे जियसत्तू नाम राया होत्था। तस्स णं जियसत्तस्स रणो महेसरदत्ते नाम पुरोहिए होत्था--रिउव्वेय-यज्जुव्वेय-सामवेय-अथव्वणवेयकुसले यावि होत्था।
महेसरदत्तकया संतिहोमे माहणादिदारयाणं हिंसा २७५ तए णं से महेसरदत्ते पुरोहिए जियसत्तुस्स रणो रज्जबलविवड्ढणटुयाए कल्लाकल्लि एगमेगं माहणदारयं, एगमेगं खत्तियदारयं,
एगमेगं वइस्सदारयं, एगमेगं सुद्ददारयं गिण्हावेइ, गिण्हावेत्ता तेसि जीवंतगाणं चेव हिययउंडए गिण्हावेइ, गिण्हावेत्ता जियसत्तुस्स रण्णो संतिहोमं करेइ ।। तए णं से महेसरदत्ते पुरोहिए अटुमोचाउद्दसीसु दुवे-दुबे माहण-खत्तिय-वइस्स-सुद्दे, चउण्हं मासाणं चत्तारि-चत्तारि, छह मासाणं अट्ठ-अट्ठ, संवच्छरस्स सोलस-सोलस । जाहे-जाहे वि य णं जियसत्त राया परबलेणं अभिजज्जइ, ताहे-ताहे वि य णं से महेसरदते पुरोहिए अट्ठसयं माहणदारगाणं, अट्ठसयं खत्तियदारगाणं, अट्ठसयं वइस्सदारगाणं, अटुसयं सुद्ददारगाणं पुरिसेहि गिण्हावेइ, गिण्हावेत्ता तेसि जीवंतगाणं चेव हिययउंडियाओ गिण्हावेइ, गिण्हावेत्ता जियसत्तुस्स रण्णो संतिहोम करेई । तए णं से परबले खिप्पामेव विद्धंसेइ वा पडिसेहिज्जइ वा।
महेसरदत्तस्स निरयउववाओ २७६ तए णं से महेसरदत्ते पुरोहिए एयकम्मे एयप्पहाणे एयविज्जे एयसमायरे सुबहुं पावकम्म समज्जिणित्ता तीसं वाससयाइं परमाउं
पालइत्ता कालमासे कालं किच्चा पंचमाए पुढवीए उक्कोसेणं सत्तरससागरोवमट्ठिइए नरगे उववण्णे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810