________________
धम्मकहाणुओगे छ8ो खंधो
हरिरेणु-सोणिसुत्तग-सकविल-मज्जार-पायकुक्कुड-वोंडसमुग्गयसामवण्णा । गोहूमगोरंग-गोरपाडल-गोरा, पवालवण्णा य धूमवण्णा य केइ। तलपत्त-रिट्ठवण्णा य, सालिवण्णा य भासवण्णा य केइ । जंपिय-तिल-कोडगा य, सोलोय-रिटुगा य पुंड-पइया य कणगपिट्टा य केइ । चक्कागपिट्ठवण्णा, सारसवण्णा य हंसवण्णा य केइ। केइत्थ अम्भवण्णा, पक्कतल-मेघवण्णा य बाहुवण्णा केइ। संझाणुरागसरिसा, सुयमुह-गुंजद्धराग-सरिसत्थ केइ । एलापाडल-गोरा, सामलया गवलसामला पुणो केइ। बहवे अण्णे अणिद्देसा, सामा कासीसरत्तपीया, अच्चंतविसुद्धा वि य णं आइण्णग-जाइ-कुल-विणीय-गयमच्छरा । हयवरा जहोवएस-कम्मवाहिणो वि य णं। सिक्खा विणीयविणया, लंघण-वग्गण-धावण-धोरण-तिवई जईण-सिक्खिय-गई ॥१॥
कि ते? मणसा वि उव्विहंताई अणेगाइं आससयाई पासंति । १५९ तए णं ते आसा वाणियए पासंति, तेसि गंध आघायंति, आघाइत्ता भीया तत्था उब्बिग्गा उबिरगमणा तओ अणगाई जोयणाई
उन्भमंति। ते णं तस्थ पउर-गोयरा पउर-तणपाणिया निन्भया निरुन्विग्गा सुहंसुहेणं विहरंति ।
१६०
संजत्तियाणं वणियाणं पुणरागमणं तए णं ते संजत्ता-नावावाणियगा अण्णमण्णं एवं बयासी-"किण्णं अम्हं देवाणुप्पिया! आसेहि ? इमे गं बहवे हिरण्णागरा य सवण्णागरा य रयणागरा य वइरागरा य । तं सेयं खल अम्हं हिरणस्स य सवण्णस्स य रयणस्स य वडरस्स य पोयवहणं भरित्तए" त्ति कट्ट अण्णमण्णस्स एयमट्ठ पडिसुणेति, पडिसुणेत्ता हिरण्णस्स य सुवण्णस्स य रयणस्स य वइरस्स य तणस्स य कट्ठस्स य अन्नस्स य पाणियस्स य पोयवहणं भरेंति, भरेत्ता पयक्खिणाणुकूलेणं बाएणं जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छंति, उवागच्छित्ता पोयवहणं लंबेति, लंबेत्ता सगडी-सागडं सज्जेंति, सज्जेत्ता तं हिरण्णं च सुवणं च रयणं च वरं च एगट्ठियाहिं पोयवहणाओ संचारैति, संचारेत्ता सगडी-सागडं संजोएंति, जेणेव हत्थिसीसए नयरे तेणेव उवागच्छंति, उवागच्छित्ता हथिसीसयस्स नयरस्स बहिया अग्गुज्जाणे सत्थनिवसं करेंति, करेत्ता सगडी-सागडं मोएंति, मोएत्ता महत्थं महग्धं महरिहं विउलं रायारिहं पाहुडं गेण्हंति, गेण्हित्ता हत्थिसीसयं नयरं अणुप्पविसंति, अणुप्पविसित्ता जेणेव से कणगऊ राया तेणेव उवागच्छंति, उवागच्छित्ता तं महत्थं महग्घं महरिहं विउलं रायारिहं पाहुडं उवणेति ।
कणगकेउआएसेण आसाण आणयणं १६१ तए णं से कणगकेऊ राया तेसि संजत्ता-नाबावाणियगाणं तं महत्थं महग्धं महरिहं विउलं रायारिहं पाहुडं पडिच्छइ, पडिच्छित्ता
ते संजत्ता-नावा-वाणियगे एवं वयासी--"तुम्भे गं देवाणुप्पिया! गामागर-नगर-खेड-कब्बड-दोणमुह-मडंब-पट्टण-आसम-निगम-संबाहसण्णिवेसाई आहिंडह, लवणसमुदं च अभिक्खणं-अभिक्खणं पोयवहणेणं ओगाहेह । तं अत्थि याई च केइ भे कहिचि अच्छेरए विट्ठपुवे?" तए णं ते संजत्ता-नावावाणियगा कणगकेउं एवं वयासी-“एवं खलु अम्हे देवाणुप्पिया ! इहेव हत्थिसीसे नयरे परिवसामो तं चेव-जाव-कालियदीवंतेणं संबूढा । तत्थ णं बहवे हिरण्णागरे य सुवण्णागरे य रयणागरे य वइरागरे य, बहवे तत्थ आसे पासामो। कि ते? हरिरेणु-जाव-अम्हं गंध आघायंति, आघाइत्ता भीया तत्था उब्विग्गा उब्विग्गमणा तओ अणेगाई जोयणाई उम्भमंति । तए णं
सामी! अम्हेहि कालियदीवे ते आसा अच्छेरए दिट्ठपुखें"। १६२ तए णं से कणगकेऊ तेसि संजता-नावावाणियगाणं अंतिए एयमट्ट सोच्चा निसम्म ते संजत्ता-नावावाणियए एवं वयासी--“गच्छह
णं तुम्भे देवाणुप्पिया ! मम कोडुंबियपुरिसेहि सद्धि कालियदीवाओ ते आसे आणेह"।। तए णं ते संजत्ता-नावावाणियगा ‘एवं सामि!' ति आणाए विणएणं वयणं पडिसुणेति । तए णं से कणगकेऊ कोडुंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी--"गच्छह णं तुम्भे देवाणुप्पिया ! संजत्ता-नावावाणियएहि सद्धि कालियदीवाओ मम आसे आणेह । ते वि पडिसुणेति । तए णं ते कोडुंबियपुरिसा सगडी-सागडं सज्जेंति, सज्जता तत्थ णं बहूणं वीणाण य बल्लकोण य भामरोण य कच्छभीण य भंभाण य छम्भामरीण य चित्तवीणाण य अण्णेसि च बहूणं सोइंदिय-पाउग्गाणं दवाणं सगडी-सागडं भरेंति । बहूणं किण्हाण य नीलाण य लोहियाण य हालिहाण य सुक्किलाण य कट्टकम्माण य चित्तकम्माण य पोत्थकम्माण य लेप्पकम्माण य गंथिमाण य वेढिमाण य पूरिमाण य संघाइमाण य अणेसि च बहूणं चक्खिदिय-पाउग्गाणं दव्वाणं सगडी-सागडं भरेति। बहूर्ण कोट्टपुडाण य पत्तपुडाण य चोयपुडाण य तगरपुडाण य एलापुडाण य हिरिवेरपुडाण य उसीरपुडाण य चंपगपुडाण य मरुयगपुडाण य दमगपुडाण य जातिपुडाण य जुहियापुडाण य मल्लियापुडाण य वासंतियापुडाण य केयइपुडाण य कप्पूरपुडाण य पाडलपुडाण य
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only