________________
६. आसणायं
हत्यिसीसनगरे संजता नावावणिया
१५४ तेणं कालेणं तेणं समएणं हत्थिसीसे नामं नयरे होत्था-- वण्णओ ।
तत्थ णं कणगकेऊ नामं राया होत्था--वण्णओ ।
तत्थ णं हत्थिसीसे नयरे बहवे संजत्ता नावावाणियगा परिवसंति-- अड्ढा - जाव - बहुजणस्स अपरिभूया यावि होत्या । संजता नावावणियाणं समुद्दमज्झे उबद्दयो
१५५ लए पंसि संजता नावावाणियगाणं अष्णया कमाइ एगयओ सहियाणं इमेयारूये मिहोकहा-समुल्लाचे समुप्यज्जित्था - "सेयं खलु अम्हं गणिमं च धरिमं च मेज्जं च परिच्छेज्जं च भंडगं गहाय लवणसमुद्दे पोयवहणेणं ओगाहेत्तए" त्ति कट्टु जहा अरहन्नए- जाब- लवणसमुद्द अणेगाई जोयणसयाई ओगाढा यावि होत्था ।
तए पंसि संजता नावावाणियगाणं लवणसमुहं अगंगाई जोवणतपाई ओगाडानं समाजाणं बहूणि उप्पायसमाई पाउब्वाई, तं जहा-अकाले गजिए अकाले बिज्जुए अकाले पणियस कालियवाए व समुत्थिए ।
लए सा नावा तेणं कालियवाएणं आणिज्यमाणी आतुगिज्नमाणी संचालिज्जमाणी-संचालिज्जमाणी संखोजिमाची संखोहिन माणी तत्थेव परिभमइ ।
नावानिज्जामयरस मूढलं लसन्तं च
१५६ तए णं से निज्जामए नटुमईए नट्टसुईए नटुसण्णे मूढदिसाभाए जाए यावि होत्था--न जाणइ कयर देसं वा दिसं वा विदिसं वा पोयवहणे अवहिए ति कट्टु ओहयमणसंकप्पे करतलपल्हत्थमुहे अट्टज्झाणोवगए झियायइ ।
तए गं से बहने कुच्छधारा व कष्णधारा व गाय संजतानावा याणियगा य जेणेव से निम्नामए तेथेच उपागच्छति, उवागच्छित्ता एवं वयासी -- “किण्णं तुमं देवाणुप्पिया ! ओहयमणसंकरपे करतलपल्हत्थमुहे अट्टज्झाणोवगए झियायसि ? "
तए णं से निज्जामए ते बहवे कुच्छिधारा य कण्णधारा य गन्भेल्लगा य संजत्ता नावावाणियगा य एवं वयासी - "एवं खलु अहं बेवाणुपिया नडुमईए नई नसणे मूढदिसामाए जाए यावि होत्या जागामि परदेसवा दिया विदिसं वा पोहणे अवहिए कि त ओमणरूप्ये करतलपत्यमुहे अट्टानोवगएशियामि।"
तए णं से कुच्छिधारा य कण्णधारा य गन्भेल्लगा य संजत्ता नावावाणियगा य तस्स निज्जामयत्संतिए एयमट्ठ सोच्चा निसम्म भीया तथा उव्विग्गा उब्विग्गमणा व्हाया कयबलिकम्मा करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कट्टु बहूणं इंदाण य खंधाण य रुद्दाण य सिवाण य वेसमणाण य नागाण य भूयाण य जक्खाण य अज्ज कोट्टकिरियाण य बहूणि उवाइय-सयाणि वायमाणा उवायमाणा चिट्ठति ।
लए णं से निज्जामए तो मुहतरस्स लमईएसईए लहसने अमूढदिसामाए जाए यादि होत्या ।
१५७ तएण से निज्जामए ते बहवे कुच्छिधारा य कष्णधारा य गभेल्लगा य संजत्तानावावाणियगा य एवं वयासी -- “ एवं खलु अहं देवाप्पिया ! लद्धमईए लद्धसुईए लद्धसण्णे अमूढदिसाभाए जाए। अम्हे णं देवाणुप्पिया ! कालियदीवंतेणं संबूढा । एस णं कालियदोवे आल"।
संजतानावावणियाणं कालियदीवे आस-पेच्छर्ण
१५८ तए णं ते कुच्छिधारा य कण्णधारा य गन्भेल्लगा य संजत्ता नावावाणियगा य तस्स निज्जामगस्स अंतिए एयमट्ठ सोच्चा हट्टा पक्खिणाणुकूलेणं वाणं जेणेव कालियदीवे तेणेव उवागच्छंति, उवागच्छित्ता पोयवहणं लंबेंति, लंबेत्ता एगट्टियाहि कालियदीव उत्तरति । तत्थ णं बहवे हिरण्णागरे य सुवण्णागरे य रयणागरे य वइरागरे य, बहवे तत्थ आसे पासंति, किं ते ?.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org