________________
आसणाय
अण्णेसि च बहणं घाणिदिय-पाउग्गाणं दव्वाणं सगडी-सागडं भरेति । बहुस्स खंडस्स य गुलस्स य सक्कराए य मच्छंडियाए य पुप्फुत्तरपउमुत्तराए अण्णेसि च जिभिदिय-पाउग्गाणं दब्वाणं सगडी-सागडं भरेति । बहूणं कोयवाण य कंबलाण य पावाराण य नवतयाण य मलयाण य मसूराण य सिलावट्टाण य-जाव-हंसगन्माण य अनुसि च फासिदिय-पाउग्गाणं दवाणं सगडी-सांगडं भरेंति, भरेत्ता सगडी-सागडं जोयंति, जोइत्ता जणेव गभोरए पोयट्ठाणे तेणेव उवागच्छंति, सगडी-सागडं मोएंति, मोएत्ता पोयवहणं सज्जेंति, सज्जेत्ता तेसि उविकट्ठाणं सद्द-फरिस-रस-रूव गंधाणं कठुस्स य तणस्स य पाणियस्स य तंदुलाण य समियरस य गोरसस्स य-जाव-अनुसि च बहूणं पोयवहणपाउगाणं पोयवहणं भरेंति, भरेत्ता दक्खिणाणुकलेणं वाएणं जेणेव कालियदीवे तेणेव उवागच्छंति, उवागछित्ता पोयवहणं लंबेति, लंबेत्ता ताई उक्किट्ठाई सद्द-फरिस-रस-रूब-गंधाई, एट्टियाहि कालियदीवं उत्तरेंति।। हि-हि च णं ते आसा आसयंति वा सयंति वा चिट्ठति वा तुयटुंति वा तहि-तहि च णं ते कोडुंबियपुरिसा ताओ वीणाओ य-जाव-चित्तवीणाओ य अण्णाणि य बहूणि सोइंदिय-पाउग्गाणि य दव्वाणि समुदीरमाणा-समुदीरेमाणा ठति, तेसि च परिपेरंतेणं पासए ठवेंति, ठवेत्ता निच्चला निष्फंदा तुसिणीया चिट्ठति। जत्थ-जत्थ ते आसा आसयंति वा सयंति वा चिट्ठति वा तुयट्टति वा तत्थ-तत्थ णं ते कोडुबियपुरिसा बहूणि किण्हाणि य नीलाणि य लोहियाणि य हालिद्दाणि य सुक्किलाणि य कट्टकम्माणि य-जाव-संघाइमाणि य अण्णाणि य बहूणि चक्खिदिय-पाउग्गाणि य दव्वाणि ठति, तेसि परिपेरंतेणं पासए ठवेति, ठवेत्ता निच्चला निष्फंदा तुसिणीया चिट्ठति । जत्थ-जत्थ ते आसा आसयंति वा सयंति वा चिट्ठति वा तुयटुंति वा तत्थ-तत्य गं ते कोडुबियपुरिसा तेसि बहूणं कोटपुडाण य -जाव-पाडलपुडाण य अण्णेसि च बहूणं धाणिदिय-पाउग्गाणं दव्वाणं पुंजे य नियरे य करेंति, करेत्ता तेसि परिपेरंतेणं पासए ठति, ठवेत्ता निच्चला निष्फंदा तुसिणीया चिट्ठति।। जत्थ-जत्थ ते आसा आसयंति वा सयंति वा चिट्ठति वा तुयटुंति वा तत्थ-तत्थ णं ते कोडुंबियपुरिसा गुलस्स-जाव-पुप्फुत्तरपउमत्तराए अण्णेसि च बहणं जिभिदियपाउग्गाणं दव्वाणं पुंजे य नियरे य करेंति, करेत्ता वियरए खणंति, खणित्ता गलपाणगस्स खंडपाणगस्स बोरपाणगस्स अणेसि च बहूणं पाणगाणं वियरए भरेति, भरेत्ता तेसि परिपेरंतेणं पासए ठवेंति, ठवेत्ता निच्चला निप्फंदा तुसिणीया चिट्ठति।
हि-जहि च णं ते आसा आसयंति वा सयंति वा चिट्ठति वा तुयटृति वा तहि-तहि च णं ते कोडुंबियपुरिसा बहवे कोयवया -जाव-सिलावट्टया अण्णाणि य फासिदिय-पाउग्गाई अत्थय-पच्चत्थुयाई ठति, ठवेत्ता तेसि परिपेरंतेणं पासए ठवेंति, ठवेत्ता निच्चला निप्फंदा तुसिणीया चिट्ठति । तए णं ते आसा जेणेव ते उक्किट्ठा सद्द-फरिस-रस-रुव-गंधा तेणेव उवागच्छति ।
अमच्छिय-आसाणं सायत्त-विहारो १६४ तत्थ णं अत्थेगइया आसा अपुव्वा णं इमे सद्द-फरिस-रस-रूव-गंध त्ति कट्ट तेसु उक्किट्ठ सु सद्द-फरिस-रस-रुव-गंधेसु अमुच्छिया
अगढिया अगिद्धा अणज्झोववण्णा तेसि उक्किट्टाणं सद्द-फरिस-रस-रुव-गंधाणं दूरंदूरेणं अवक्कमंति । ते णं तत्थ पउर-गोयरा पउरतणपाणिया निन्भया निरुव्यिग्गा सुहसुहेणं विहरति ।
। अमुच्छियआसे पडुच्च उवणओ १६५ एवामेव समणाउसो! जो अम्हं निग्गंथो वा निग्गंथी वा आयरियउवज्झायाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइए
समाणे सद्द-फरिस-रस-रूव-गंधेसु नो सज्जइ नो रज्जइ नो गिज्झइ नो मुज्झइ नो अज्झोववज्झइ, से णं इहलोए चेव बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं सावियाण 7 अच्चणिज्जे-जाव-चाउरतं संसारकतारं वीईवइस्सइ ।
मुच्छिय-आसाणं परायत्त विहारो १६६ तत्थ णं अत्थेगइया आसा जेणेव उक्किट्ठा सद्द-फरिस-रस-रूब-गंधा तेणेव उवागच्छंति। तेसु उक्किट्ठसु सद्द-फरिस-रस-रूब-गंधेसु
मुच्छिया गढिया गिद्धा अज्झोववण्णा आसेविडं पयत्ता यावि होत्था। तए णं ते आसा ते उक्किट्ठ सद्द-फरिस-रस-स्व-गंधे आसेवमाणा तेहिं बहूहि कूडेहि य पासेहि य गलएसु य पाएसु व बझंति । तए णं ते कोडुंबियपुरिसा ते आसे गिण्हंति, गिण्हित्ता एगट्ठियाहिं पोयवहणे संचारेंति, कटुस्स य तणस्स य पाणियस्स य तंदुलाण य समियस्स य गोरसस्स य-जाव-असि च बहूणं पोयवहणपाउग्गाणं पोयवहणं भरेति ।
ध० क० ५८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org