Book Title: Dhammakahanuogo
Author(s): Kanhaiyalal Maharaj, Dalsukh Malvania
Publisher: Agam Anuyog Prakashan
View full book text
________________
मियापुत्तकहाणयं
रटुकडस्स तेसि सोलसाह रोगायंकाणं एगमवि रोगायक उवसामित्तए, तस्स णं एक्काई रटुकडे विउलं अत्थसंपयाणं दलयइ। दोच्च पि तच्चं पि उग्धोसेह, उग्घोसेत्ता एयमाणत्तियं पच्चप्पिणह।
तए णं ते कोडुंबियपुरिसा-जाव-तमाणत्तियं पच्चप्पिणंति । १९५ तए णं विजयवद्धमाणे खेडे इमं एयारूवं उग्घोसणं सोच्चा निसम्म बहवे वेज्जा य वेज्जपुत्ता य जाणुया य जाणुयपुत्ता य तेगि
च्छिया य तेगिच्छयपुत्ता य सत्थकोसहत्थगया सएहि-सएहि गिहेहितो पडिनिक्खमंति, पडिनिक्खमित्ता विजयवद्धमाणस्स खेडस्स मज्झंमज्झेणं जेणेव एक्काई-टुकडस्स गिहे तेणेव उवागच्छंति, उवागच्छित्ता एक्काई-रटुकडस्स सरीरगं परामुसंति, परामुसित्ता तेसि रोगायंकाणं निदाणं पुच्छंति, पुच्छित्ता एक्काई-रटुकूडस्स बहूहिं अब्भंगेहि य उव्वट्टणाहि य सिणेहपाणेहि य वमणेहि य विरेयणेहि य सेयणेहि य अवद्दहणाहि य अवण्हाणेहि य अणुवासणाहि य बत्थिकम्मेहि य निरूहेहि य सिरावेहेहि य तच्छणेहि य पच्छणेहि य सिरबत्थीहि य तप्पणाहि य पुडपागेहि य छल्लीहि य वल्लीहि य मूलेहि य कंदेहि य पत्तेहि य पुप्फेहि य फलेहि य बीएहि य सिलियाहि य गुलियाहि य ओसहेहि य भेसज्जेहि य इच्छंति तेसि सोलसण्हं रोगायंकाणं एगमवि रोगायकं उवसामित्तए, नो चेव णं संचाएंति उवसामित्तए। तए णं ते बहवे वेज्जा य वेज्जपुत्ता य जाणुया य जाणुयपुत्ता य तेगिच्छिया य तेगिच्छियपुत्ता य जाहे नो संचाएंति तेसि सोलसण्हं रोगायंकाणं एगमवि रोगायंकं उवसामित्ताए, ताहे संता तंता परितंता जामेव दिसं पाउन्भूया तामेव दिसं पडिगया ।
१९६ तए ण
इक्काइस्स निरयगमणं तए णं एक्काई रटुकडे बेज्ज-पडियाइक्खिए परियारगपरिचत्ते निविण्णोसहभेसज्जे सोलसरोगायंकेहि अभिभूए समाणे रज्जे य र? य कोसे य कोट्ठागारे य बले य वाहणे य, पुरे य अंतउरे य मुच्छिए गढिए गिद्धे अज्झोववण्णे रज्जं च रटुं च कोसं च कोटागारं च बलं च वाहणं च पुरं च अंतेउरं च आसाएमाणे पत्थेमाणे पीहेमाणे अभिलसमाणे अट्टदुहट्टवसट्टे अड्ढाइज्जाइं वाससयाई परमाउं पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोसेणं सागरोवमट्टिइएसु नेरइएसु नेरइयत्ताए उववण्णे ।
मियापुत्तस्स वत्तमाणभव-वण्णणे मियाएदेवीए वेयणा गब्भसाडणवियारणा य १९७ से णं तओ अणंतरं उन्वट्टित्ता इहेव मियग्गामे नयरे विजयस्स खत्तियस्स मियाए देवीए कुच्छिसि पुत्तत्ताए उबवण्णे।
तए णं तीसे मियाए देवीए सरीरे वेयणा पाउन्भूया उज्जला विउला कक्कसा पगाढा चंडा दुक्खा तिव्वा दुरयिासा, जप्पभिई च गं मियापुत्ते दारए मियाए देवीए कुच्छिसि गब्भत्ताए उववण्णे, तप्पभिई च णं मियादेवी विजयस्स खत्तियस्स अणिट्ठा अकंता
अप्पिया अमणुण्णा अमणामा जाया यावि होत्था । १९८ तए णं तीसे मियाए देवीए अण्णया कयाइ पु.वरत्तावरत्तकालसमयंसि कुडुंबजागरियाए जागरमाणीए इमे एयारूवे अज्झथिए चिंतिए
कप्पिए पत्थिए मणोगए संकप्पे समुप्पण्णे--"एवं खलु अहं विजयस्स खत्तियस्स पुदिव इट्ठा कंता पिया मणुण्णा मणामा धेज्जा वेसासिया अणुमया आसि । जप्पभिई च णं मम इमे गम्भे कुच्छिसि गम्भत्ताए उववण्णे तप्पभिई च णं अहं विजयस्स खत्तियस्स अणिट्टा अकंता अप्पिया अमणुण्णा अमणामा जाया यावि होत्था। नेच्छइ णं विजए खत्तिए मम नाम वा गोयं वा गिण्हित्तए, किमंग पुण दंसणं वा परिभोग वा? तं सेयं खलु मम एयं गम्भं बहूहि गम्भसाडणाहि य पाडणाहि य गालणाहि य मारणाहि य साडित्तए वा पाडित्तए वा गालित्तए वा मारित्तए वा"--एवं संपेहेइ, संपेहेत्ता बहूणि खाराणि य कडुयाणि य तूवराणि य गन्भसाडणाणि य पाडणाणि य गालणाणि य मारणाणि य खायमाणी य पियमाणी य इच्छइ तं गम्भं साडित्तए वा पाडित्तए वा गालित्तए वा मारित्तए वा, नो चेव णं से गन्भे सडइ वा पडइ वा गलइ वा मरइ वा । तए णं सा मियादेवी जाहे नो संचाएइ तं गम्भं साडित्तए वा पाडित्तए वा गालित्तए वा मारित्तए वा ताहे संता तंता परितंता अकामिया असयंवसा तं गम्भं दुहंदुहेणं परिवहह ।
१९९
गब्भगयस्स मियापुत्तस्स रोगायंका तस्स णं दारगस्स गम्भगयस्स चेव अट्ठ नालीओ अभितरप्पवहाओ, अट्ठ नालोओ बाहिरप्पवहाओ, अट्ठ पूयप्पवहाओ, अट्ठ सोणियप्पवहाओ, दुवे दुवे कण्णंतरेसु, दुवे दुवे अपिछअंतरेसु, दुबे दुवे नक्कंतरेसु, दुबे दुवे धमणिअंतरेसु अभिक्खणं-अभिक्खणं पूयं च सोणियं च परिसवमाणीओ-परिसवमाणीओ चेव चिट्ठति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/0460d1d0949fd960cda9616d34d2bda156c0343c43a1ae03169062c0932400c9.jpg)
Page Navigation
1 ... 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810