Book Title: Chaturvinshati Stotra
Author(s): Mahavirkirti
Publisher: Digambar Jain Vijaya Granth Prakashan Samiti

View full book text
Previous | Next

Page 277
________________ अध्याय 23 हरिणी जयति परमं ज्योतिजैत्रं कषाय महाग्रहग्रहविरहिता कम्पोद्योतं दिवनिशमुल्लसत् । ज्वलति परितो यस्मिभावा वहन्ति तदात्मनाहुतवहहला खंडग्रासीकृतेन्धनवत् समम् ॥1 ॥ त्वसि भगवन् विश्वव्यापी प्रगल्भपिद्रुमो मृदुरसदृशप्रज्ञोन्मेषै स्खलद्भिखंजन: । तदलमफलं वाक्यक्रीडाविकार विडम्बनैः कतिपयपद न्यासैराशुत्वयीश विशाम्ययम् ॥12 ॥ किमिदमुद यत्यानन्दौधैर्मनांसि विद्युर्णयन् सहजमनिशं ज्ञानैश्वर्य चमत्कृतिकारितैः । प्रसभविलसद्वीर्यारम्भप्रगल्भ गभीरया तुलयनि दृशा विश्वं विश्वं यदित्यवहेलया ॥3 ॥ ललितललित रात्मन्यासैः समग्रमिदंजगत् त्रिसमयलसद्भवव्याप्त समंज्वलयन्नयम् । तदुपधिनिभाद् वैचित्र्येण प्रपञ्चय चिदेकतां ज्वलसि भगवन्नेकान्तेन प्रसहयनिरिन्धतः ॥14 ॥ समपतितया स्फीतस्फीतोद्विलासलसदृशा स्वरसकुसुमा विश्वं विश्वात्तवेश विचिन्वतः । किमपि परनो नान्यस्तत्त्वग्रहं प्रतिपद्यते विकसति परंभिन्नाभिन्ना दृगेव समन्नताः ॥15 ॥ इदमति भरान्नानाकार समं रनपयन् जगत्परिणति मिनो नानाकारैस्तवेशचकारस्त्ययम् । तदपि सहजव्याप्त्या रून्धन्नवान्तरभावनाः स्फुरति परितोऽप्येकाकारश्चिदेकमहारसः ॥ ॥ सममुदयतः शान्तातङ्कः स्वभावविलासिभिश्विदचलाकलापुत्रैः पुञ्जकृतोत्मविशुद्धिभिः अयमभिरक्षोभारम्भः स्फुटानुभवस्तव प्रलयमगपरित्रत्राकारः कषायपरिग्रहः ॥7 ॥

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327